ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    279. 2. Bhaddajittheragāthāvaṇṇanā
      panādo nāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ
pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena
gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ
ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca
khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ
vatvā pakkāmi. So tena puññakammena tusite 2- nibbatto tattha yāvatāyukaṃ ṭhatvā
tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhī
hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi. 3-
      Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā
@Footnote: 1 Sī.,i. saṃsibbanaparisibbanakāraṃ  2 Sī.,i.,Ma. tusitesu  3 i.,Ma. acchādāpesi

--------------------------------------------------------------------------------------------- page440.

Tato cavitvā manussesu uppanno buddhasuññe loke pañca paccekabuddhasatāni catūhi paccayehi upaṭṭhahitvā tato cuto rājakule nibbattitvā rajjaṃ anusāsanto puttaṃ 1- paccekabodhiṃ adhigantvā ṭhitaṃ upaṭṭhahitvā tassa parinibbutassa dhātuyo gahetvā cetiyaṃ katvā pūjesi. Evaṃ tattha tattha tāni tāni puññāni katvā imasmiṃ buddhuppāde bhaddiyanagare asītikoṭivibhavassa bhaddiyaseṭṭhissa ekaputtako hutvā nibbatti, bhaddajītissa nāmaṃ ahosi. Tassa kira issariyabhogaparivārādisampatti carimabhave bodhisattassa viya ahosi. Tadā satthā sāvatthiyaṃ vassaṃ vasitvā bhaddajikumāraṃ saṅgahituṃ mahatā bhikkhusaṃghena saddhiṃ bhaddiyanagaraṃ gantvā jātiyāvane vasi tassa ñāṇaparipākaṃ āgamayamāno. Sopi upari pāsāde nisinno sīhapañjaraṃ vivaritvā olokento bhagavato santike dhammaṃ sotuṃ gacchantaṃ mahājanaṃ disvā "katthāyaṃ mahājano gacchatī"ti pucchitvā taṃ kāraṇaṃ sutvā sayampi mahatā parivārena satthu santikaṃ gantvā dhammaṃ suṇanto sabbābharaṇapaṭimaṇḍitova sabbakilese khepetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :- "oggayha yaṃ 3- pokkharaṇiṃ nānākuñjarasevitaṃ uddharāmi bhisaṃ tattha ghāsahetu 4- ahaṃ tadā. Bhagavā tamhi samaye padumuttarasavhayo rattakambaladharo 5- buddho gacchate anilañjase. Dhunanto paṃsukūlāni saddaṃ assosahaṃ tadā uddhaṃ nijjhāyamānohaṃ addasaṃ lokanāyakaṃ. Tattheva ṭhitako santo āyāciṃ lokanāyakaṃ 6- madhu bhiṃsehi savati khīrasappi muḷalibhi. 6- @Footnote: 1 Sī.,i. attano puttaṃ 2 khu.apa. 33/73/102 bhisadāyakattherāpadāna (syā) @3 pāli. oggayhāhaṃ 4 pāli. asanahetu @5 cha.Ma. rattambaradharo 6-6 cha.Ma. madhuṃ bhisehi sahitaṃ, khīraṃ sappiṃ muḷālikaṃ

--------------------------------------------------------------------------------------------- page441.

Paṭiggaṇhātu me buddho anukampāya cakkhumā tato kāruṇiko satthā orohitvā mahāyaso. Paṭiggaṇhi mamaṃ bhikkhaṃ anukampāya cakkhumā paṭiggahetvā sambuddho akā me 1- anumodanaṃ. Sukhī hohi 2- mahāpuñña gati tuyhaṃ samijjhatu iminā bhisadānena labhassu vipulaṃ sukhaṃ. Idaṃ vatvāna sambuddho jalajuttamanāmako bhikkhamādāya sambuddho ambarenāgamā 3- jino. Tato bhisaṃ gahetvāna āgacchiṃ mama assamaṃ bhisaṃ rukkhe laggetvāna mama dānaṃ anussariṃ. Mahāvāto uṭṭhahitvā sañcālesi vanaṃ tadā ākāso abhinādittha asaniyā phalantiyā. 4- Tato me asanīpāto matthake nipatī tadā so hi 5- nisinnako santo tattha kālaṅkato ahaṃ. Puññakammena saññutto tusitaṃ upapajjahaṃ kaḷevaraṃ me patitaṃ devaloke ramāmahaṃ. Chaḷāsītisahassāni nāriyo samalaṅkatā sāyaṃ pātaṃ upaṭṭhanti bhisadānassidaṃ phalaṃ. Manussayonimāgantvā sukhito homahaṃ tadā bhoge me ūnatā natthi bhisadānassidaṃ phalaṃ. Anukampitako tena devadevena tādinā sabbāsavā parikkhīṇā natthi dāni punabbhavo. Satasahassito kappe yaṃ bhisaṃ adadiṃ 6- tadā @Footnote: 1 Ma. ākāse 2 cha.Ma. hotu 3 cha.Ma. ākāsenāgamā 4 cha.Ma. asanī ca phalī tadā @5 cha.Ma., i. sohaṃ 6 pāli. bhikkhamadadiṃ

--------------------------------------------------------------------------------------------- page442.

Duggatiṃ nābhijānāmi bhisadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahatte pana tena adhigate satthā bhaddiyaseṭṭhiṃ āmantesi "tava putto alaṅkatapaṭiyatto dhammaṃ suṇanto arahatte patiṭṭhāsi, tenassa idāneva pabbajituṃ yuttaṃ, no ce pabbajati, parinibbāyissatī"ti. Seṭṭhī "na mayhaṃ puttassa daharasseva sato parinibbānena kiccaṃ atthi, pabbājetha nan"ti āha. Taṃ satthā pabbājetvā upasampādetvā tattha sattāhaṃ 1- vasitvā koṭigāmaṃ pāpuṇi, so ca gāmo gaṅgātīre. Koṭigāmavāsino buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattesuṃ. Bhaddajitthero satthārā anumodanāya āraddhamattāya bahigāmaṃ gantvā "gaṅgātīre maggasamīpe satthu āgatakāle vuṭṭhahissāmī"ti samāpattiṃ samāpajjitvā nisīdi. Mahātheresu āgacchantesupi avuṭṭhahitvā satthu āgatakāleyeva vuṭṭhahi. Puthujjanabhikkhū "ayaṃ adhunā pabbajito mahātheresu āgacchantesu mānatthaddho hutvā na vuṭṭhāsī"ti ujjhāyiṃsu. Koṭigāmavāsino satthu bhikkhusaṃghassa ca bahū nāvāsaṅghāṭe bandhiṃsu, satthā "handassa 2- ānubhāvaṃ pakāsemī"ti nāvāsaṅghāṭe ṭhatvā "kahaṃ bhaddajī"ti pucchi. Bhaddajitthero "esohaṃ bhante"ti satthāraṃ upasaṅkamitvā añjaliṃ katvā aṭṭhāsi. Satthā "ehi bhaddaji, amhehi saddhiṃ ekanāvaṃ abhiruhā"ti. So uppatitvā satthu ṭhitanāvāyaṃ aṭṭhāsi. Satthā gaṅgāmajjhaṃ gatakāle "bhaddaji tayā mahāpanādarājakāle ajjhāvuṭṭharatanapāsādo kahan"ti āha. Imasmiṃ ṭhāne nimuggoti. Tenahi bhaddaji sabrahmacārīnaṃ kaṅkhaṃ chindāti. Tasmiṃ khaṇe thero satthāraṃ vanditvā iddhibalena gantvā pāsādathūpikaṃ pādaṅgulantarena sannirumbhitvā 3- pañcavīsatiyojanaṃ pāsādaṃ gahetvā ākāse uppati, uppatanto ca paññāsa yojanāni pāsādaṃ udakato ukkhipi. Athassa purimabhave ñātakā pāsādagatena lobhena macchakacchapamaṇḍūkā hutvā tasmiṃ @Footnote: 1 Sī. sattasattāhaṃ 2 Sī. satthā tassa 3 i. sannirumhitvā, Ma. sannirujjhitvā

--------------------------------------------------------------------------------------------- page443.

Pāsāde uṭṭhahante parivattitvā udake patiṃsu. Satthā te patante disvā "ñātakā te bhaddaji kilamantī"ti āha. Thero satthu vacanena pāsādaṃ vissajjesi. Pāsādo yathāṭhāneeva patiṭṭhahi. Satthā pāraṅgato bhikkhūhi "kadā bhante bhaddajittherena ayaṃ pāsādo ajjhāvuṭṭho"ti puṭṭho mahāpanādajātakaṃ 1- kathetvā mahājanaṃ dhammāmataṃ pāyesi. Thero pana attano ajjhāvuṭṭhapubbaṃ suvaṇṇapāsādaṃ dassetvā:- [163] "panādo nāma so rājā yassa yūpo suvaṇṇiyo 2- tiriyaṃ soḷasubbedho 3- uccamāhu 4- sahassadhā. [164] Sahassakaṇḍo satageṇḍu 5- dhajālu 6- haritāmayo anaccuṃ tattha gandhabbā cha sahassāni sattadhā"ti dvīhi gāthāhi vaṇṇento aññaṃ byākāsi. Tattha panādo nāma so rājāti atīte panādo nāma so rājā ahosīti attabhāvaantarahitatāya attānaṃ paraṃ viya niddisati. Soeva hi rajje ṭhitakālato paṭṭhāya sadā ussāhasampattiādinā mahatā rājānubhāvena mahatā ca kittisaddena samannāgatattā "rājā mahāpanādo"ti paññāyittha. Yassa yūpo suvaṇṇiyoti yassa rañño ayaṃ yūpo pāsādo suvaṇṇamayo. Tiriyaṃ soḷasubbedhoti vitthārato soḷasakaṇḍapātappamāṇo. 7- So pana aḍḍhayojanamatto 8- hoti. Uccamāhu sahassadhāti uccaṃ ubbhaṃ evamassa pāsādassa sahassadhā sahassakaṇḍappamāṇamāhu. 9- So pana yojanato pañcavīsatiyojanappamāṇo hoti. Keci panettha gāthāsukhatthaṃ "āhū"ti dīghaṃ kataṃ. Āhu 10- ahosīti atthaṃ vadanti. Sahassakaṇḍoti sahassabhūmiko. 11- Satageṇḍūti anekasataniyūhako. 12- Dhajālūti tattha @Footnote: 1 khu.jā.tika. 27/391-3/106 (syā) 2 cha.Ma. suvaṇṇayo, Ma. soṇṇamayo @3 Sī.,i. soḷasapabbedho 4 Sī. uddhamāhu, cha.Ma. ubbhamāhu 5 Sī. satabheṇḍu @6 Sī.,Ma. dhajālū 7 Sī. soḷasasarapātanappamāṇo 8 Sī. aḍḍhayojanappamāṇo, @ i. aḍḍhuḍḍhayojanamatto 9 i. sahassadhāppamāṇo hoti 10 Sī.,i. taṃ ahu @11 Sī., i....bhūmako 12 cha.Ma....niyyūhako

--------------------------------------------------------------------------------------------- page444.

Tattha niyūhasikharādīsu patiṭṭhāpitehi yaṭṭhidhajapaṭākadhajādidhajehi sampanno. Haritāmayoti cāmīkarasuvaṇṇamayo. Keci pana "haritajātimaṇisarikkhako"ti 1- vadanti. Gandhabbāti naṭā. Cha sahassāni sattadhāti chamattāni gandhabbasahassāni sattadhā 2- tassa pāsādassa sattasu ṭhānesu rañño abhiramāpanatthaṃ nacciṃsūti attho. Te evaṃ naccantāpi rājānaṃ hāsetuṃ nāsakkhiṃsu. Atha sakko devarājā devanaṭe pesetvā samajjaṃ kāresi, tadā rājā hasīti. Bhaddajittheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 439-444. http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9808&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9808&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5827              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5980              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5980              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]