ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   344. 10. Yasadattattheragāthāvaṇṇanā
       upārambhacittotiādikā āyasmato yasadattattherassa gāthā. Kā uppatti?
       ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacini. Tathā hesa padumuttarassa 1- bhagavato kāle brāhmaṇakule nibbattitvā
brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā
araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe
mallarājakule nibbattitvā yasadattoti laddhanāmo vayappatto takkasilaṃ gantvā
sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno anupubbena
sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ
@Footnote: 1 Sī.,i. upacinanto padumuttarassa

--------------------------------------------------------------------------------------------- page76.

Otārāpekkho suṇanto nisīdi "samaṇassa gotamassa vāde dosaṃ dassāmī"ti. Athassa bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne 1- ovādaṃ dento:- [360] "upārambhacitto dummedho suṇāti jinasāsanaṃ ārakā hoti saddhammā nabhaso paṭhavī yathā. [361] Upārambhacitto dummedho suṇāti jinasāsanaṃ parihāyati saddhammā kāḷapakkheva candimā. [362] Upārambhacitto dummedho suṇāti jinasāsanaṃ parisussati saddhamme maccho appodake yathā. [363] Upārambhacitto dummedho suṇāti jinasāsanaṃ na virūhati saddhamme khette bījaṃva pūtikaṃ. [364] Yo ca tuṭṭhena 2- cittena suṇāti jinasāsanaṃ khepetvā āsave sabbe sacchikatvā akuppataṃ pappuyya paramaṃ santiṃ parinibbātināsavo"ti imā pañca gāthā abhāsi. Tattha upārambhacittoti sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti nippañño. Ārakā hoti saddhammāti so tādiso puggalo nabhaso viya paṭhavī 3- paṭipattisaddhammatopi dūre hoti, pageva paṭivedhasaddhammato. "na tvaṃ imaṃ dhammavinayaṃ ājānāsī"tiādinā 4- viggāhikakathaṃ anuyuttassa kuto santanipuṇo paṭipattisaddhammo. Parihāyati saddhammāti navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi nihīyati. 5- Parisussatīti visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusala- dhammassābhāvato. Na virūhatīti viruḷhiṃ vuḍḍhiṃ na pāpuṇāti. Pūtikanti gomayalepadānā- diabhāvena pūtibhāvaṃ pattaṃ. @Footnote: 1 khu.sutta. 25/516-553/432-442 sabhiyasutta 2 pāli. guttena @3 Sī.,i. nabho viya pathaviyā 4 dī.Sī. 9/18/8 brahmajālasutta 5 Sī.,i. parihāyati

--------------------------------------------------------------------------------------------- page77.

Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo 1- cassa kevalaṃ kālāgamanameva, 2- na kocividhoti 3- taṃ dassetuṃ vuttaṃ "parinibbātināsavo"ti. Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:- "kaṇikāraṃva jalitaṃ dīparukkhaṃva jotitaṃ kañcanaṃva virocantaṃ addasaṃ dvipaduttamaṃ. Kamaṇḍaluṃ ṭhapetvāna vākacīrañca kuṇḍikaṃ ekaṃsaṃ ajinaṃ katvā buddhaseṭṭhaṃ thaviṃ ahaṃ. Tamandhakāraṃ vidhamaṃ mohajālasamākulaṃ ñāṇālokaṃ dassetvāna nittiṇṇosi mahāmuni. Samuddharasimaṃ lokaṃ sabbāvantamanuttaraṃ ñāṇe te upamā natthi yāvatā jagato gati. Tena ñāṇena sabbaññū iti buddho 5- pavuccati vandāmi taṃ mahāvīraṃ sabbaññutamanāvaraṃ. Satasahassito kappe buddhaseṭṭhaṃ thaviṃ ahaṃ duggatiṃ nābhijānāmi ñāṇatthavāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi. Yasadattattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. tadadhigame 2 Sī. vūpasamanameva 3 Ma. visuddhoti @4 khu.apa. 33/24/48 ñāṇatthavikattherāpadāna (syā) 5 pāli. sabbaññūti


             The Pali Atthakatha in Roman Book 33 page 75-77. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1718&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1718&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=344              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6445              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6573              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6573              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]