ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   353. 7. Kātiyānattheragāthāvaṇṇanā
      uṭṭhehītiādikā āyasmato kātiyānattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto
hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto
sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ
"niddābhibhavaṃ vinodessāmī"ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto
pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa
taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā "kātiyānā"ti saññaṃ
adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa
satthā dhammaṃ desento:-
            [411] "uṭṭhehi nisīda kātiyāna
                      mā niddābahulo ahu jāgarassu
@Footnote: 1 cha.Ma. upanayato         2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page112.

Mā taṃ alasaṃ pamattabandhu kūṭeneva jinātu maccurājā. [412] Seyyathāpi mahāsamuddavego evaṃ jātijarātivattate taṃ so karohi sudīpamattano tvaṃ na hi tāṇaṃ tava vijjatedha 1- aññaṃ. [413] Satthā hi vijesi maggametaṃ saṅgā jātijarābhayā atītaṃ pubbāpararattamappamatto anuyuñjassu daḷhaṃ karohi yogaṃ. [414] Purimāni pamuñca bandhanāni saṅghāṭikhuramuṇḍabhikkhabhojī mā khiḍḍāratiñca mā niddaṃ anuyuñjittha jhāya kātiyāna [415] Jhāyāhi jināhi kātiyāna yogakkhemapathesu kovidosi pappuyya anuttaraṃ visuddhiṃ parinibbāhisi vārināva joti. [416] Pajjotakaro parittaraṃso vātena vinamyate latāva evampi tuvaṃ anādiyamāno 2- māraṃ indasagotta niddhunāhi. @Footnote: 1 cha.Ma. vijjateva 2 cha.Ma. anādiyāno

--------------------------------------------------------------------------------------------- page113.

So vedayitāsu vītarāgo kālaṃ kaṅkha idheva sītibhūto"ti imā gāthā abhāsi. Tattha uṭṭhehīti niddūpagamanato uṭṭhahanto uṭṭhānaviriyaṃ karohi. Yasmā nipajjā nāma kosajjapakkhiyā, tasmā mā sayi. Nisīdāti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā nisīda. Kātiyānāti taṃ nāmena ālapati. Mā niddābahulo ahūti niddābahulo niddābhibhūto mā ahu. Jāgarassūti jāgara, jāgariya- manuyutto hohi. Mā taṃ alasanti jāgariyaṃ ananuyuñjantaṃ taṃ alasaṃ kusītaṃ pamattabandhu maccurājā 1- kūṭeneva adduhanena viya nesādo migaṃ vā pakkhiṃ vā jarārogehi mā jinātu mā abhibhavatu mā ajjhottharatūti attho. Seyyathāpīti seyyathā api. Mahāsamuddavegoti mahāsamuddassa ūmivego. Evanti yathā nāma mahāsamuddaūmivego uparūpari uṭṭhahanto taṃ abhikkamituṃ asakkontaṃ 2- purisaṃ abhibhavati, evaṃ jāti jarā ca kosajjābhibhūtaṃ taṃ ativattate uparūpari ajjhottharati. So karohīti so tvaṃ kātiyāna catūhi oghehi anajjhottharaṇīyaṃ arahattaphalasaṅkhātaṃ sudīpaṃ attano karohi attano santāne uppādehi. Na hi tāṇaṃ tava vijjatedha aññanti hīti hetuatthe nipāto, yasmā tato aggaphalato aññaṃ tava tāṇaṃ nāma idha vā huraṃ vā na upalabbhati, tasmā taṃ arahattasaṅkhātaṃ sudīpaṃ karohīti. Satthā hi vijesi maggametanti yaṃ sādhetuṃ 3- avisahantā yato parājitā puthū aññatitthiyā, tadetaṃ tassa sudīpassa kāraṇabhūtaṃ pañcavidhasaṅgato jātiādibhayato ca atītaṃ ariyamaggaṃ devaputtamārādike abhibhavitvā tuyhaṃ satthā vijesi sādhesi. Yasmā satthu santakaṃ nāma sāvakena adhigantabbaṃ na vissajjetabbaṃ, tasmā tassa @Footnote: 1 Sī.,i. māro maccurājā 2 i. asakkonto 3 Ma. maggaṃ sādhetuṃ

--------------------------------------------------------------------------------------------- page114.

Adhigamāya pubbarattāpararattaṃ purimayāmaṃ pacchimayāmañca appamatto sato sampajāno hutvā anuyuñja yogaṃ bhāvanaṃ daḷhaṃ ca karohi. Purimāni pamuñca bandhanānīti purimakāni gihikāle ābaddhāni gihibandhanāni kāmaguṇabandhanāni pamuñca vissajjehi, tattha anapekkho hohi. Saṅghāṭikhuramuṇḍa- bhikkhabhojīti saṅghāṭidhārī khurena katasiramuṇḍo bhikkhāhārabhojī, tividhampetaṃ purimabandhanapamokkhassa khiḍḍāratiniddānanuyogassa ca kāraṇavacanaṃ. Yasmā tvaṃ saṅghāṭipāruto muṇḍo bhikkhāhāro jīvati, tasmā te kāmasukhānuyogo khiḍḍāratiniddānuyogo ca na yuttoti tato purimāni pamuñca bandhanāni 1- khiḍḍāratiṃ niddañca mānuyuñjitthāti yojanā. Jhāyāti jhāyassu ārammaṇūpanijjhānaṃ anuyuñja. Taṃ pana anuyuñjanto yena jhānena jhāyato kilesā sabbaso jitā honti, taṃ lakkhaṇūpanijjhānaṃ anuyuñjāti dassento "jhāyāhi jināhī"ti āha. Yogakkhemapathesu kovidosīti catūhi yogehi khemassa nibbānassa pathabhūtesu bodhipakkhiyadhammesu kusalo cheko hohi, 2- tasmā bhāvanaṃ ussukkāpento anuttaraṃ uttararahitaṃ visuddhiṃ nibbānaṃ arahattañca pappuyya pāpuṇitvā pana 3- tvaṃ parinibbāhisi. Vārināva jotīti mahatā salilavuṭṭhinipātena aggikhandho viya ariyamaggavuṭṭhinipātena parinibbāyissati. Pajjotakaroti pajjotiṃ karo padīPo. Parittaraṃsoti khuddakacciko. 4- Vinamyateti vinamiyati apaniyyati. Latāvāti valli viya. Idaṃ vuttaṃ hoti:- yathā vaṭṭiādipaccaya- vekallena parittaraṃso mandapabho 5- padīpo appikā latā vā vātena vidhamiyyati viddhaṃsiyyati, evaṃ tuvampi. Kosiyagottatāya indasagotta indasamānagotta. Māraṃ tassa vase anāvattanā anupādānato ca anādiyamāno, niddhunāhi vidhamehi viddhaṃsehi, evaṃ pana viddhaṃsamāno so tvaṃ vedayitāsu sabbāsu vedanāsu vigatacchandarāgo @Footnote: 1 Sī.,i. pañca bandhanāni 2 cha.Ma. asi 3 i. appuyya pāpuṇeyyāsi, pāpuṇanto pana, @Ma. abbuyya pāpuṇeyyāsi, pāpuṇanto pana 4 Sī. kuṇṭhaggisikho, i. kuṇṭharaṃsiko @5 Sī. hatappabho

--------------------------------------------------------------------------------------------- page115.

Idheva imasmiṃyeva attabhāve sabbakilesadarathapariḷāhābhāvena sītibhūto nibbuto attano parinibbānakālaṃ kaṅkha āgamehīti. Evaṃ satthārā anupādisesaṃ nibbānaṃ pāpetvā desanāya katāya thero desanāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthārā desitaniyāmeneva imā gāthā abhāsi. Tā eva imā gāthā therassa aññābyākaraṇañca jātā. Kātiyānattheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 33 page 111-115. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2533&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2533&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=353              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6714              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6714              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]