ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   354. 8. Migajālattheragāthāvaṇṇanā
      sudesitotiādikā āyasmato migajālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
imasmiṃ buddhuppāde sāvatthiyaṃ visākhāya mahāupāsikāya putto hutvā nibbatti,
migajālotissa nāmaṃ ahosi. So vihāraṃ gantvā abhiṇhaso dhammassavanena paṭiladdha-
saddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto:-
         [417] "sudesito cakkhumatā       buddhenādiccabandhunā
               sabbasaṃyojanātīto         sabbavaṭṭavināsano.
         [418] Niyyāniko uttaraṇo       taṇhāmūlavisosano
               visamūlaṃ āghātanaṃ          chetvā 1- pāpeti nibbutiṃ.
         [419] Aññāṇamūlabhedāya         kammayantavighāṭano
               viññāṇānaṃ pariggahe       ñāṇavajiranipātano.
         [420] Vedanānaṃ viññāpano       upādānappamocano
               bhavaṃ aṅgārakāsuṃva         ñāṇena anupassano.
@Footnote: 1 pāli. bhetvā

--------------------------------------------------------------------------------------------- page116.

[421] Mahāraso sugambhīro jarāmaccunivāraṇo ariyo aṭṭhaṅgiko maggo dukkhūpasamano sivo. [422] Kammaṃ kammanti ñatvāna vipākañca vipākato paṭiccuppannadhammānaṃ yathāvālokadassano mahākhemaṅgamo santo pariyosānabhaddako"ti imā gāthā abhāsi. Tattha sudesitoti suṭṭhu desito, veneyyajjhāsayānurūpaṃ diṭṭhadhammikasamparāyika- paramatthānaṃ yāthāvato vibhāvanavasena desitoti attho. Athavā sudesitoti sammā desito, pavattinivattīnaṃ tadubhayahetūnañca aviparītato pakāsanavasena bhāsito svākhyātoti 1- attho. Cakkhumatāti maṃsacakkhu dibbacakkhu paññācakkhu buddhacakkhu samantacakkhūti imehi pañcahi cakkhūhi cakkhumatā. Buddhenāti sabbaññubuddhena. Ādiccabandhunāti ādiccagottena. Duvidho hi loke khattiyavaṃso ādiccavaṃso somavaṃsoti. Tattha ādiccavaṃso okkākarājavaṃsoti jānitabbaṃ, tato sañjātatāya sākiyā ādiccagottāti bhagavā "ādiccabandhū"ti vuccati. Athavā ādiccassa bandhūtipi bhagavā ādiccabandhu, svāyamattho heṭṭhā vuttoyeva. Kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ samatikkamanabhāvato sabbasaṃyojanātīto tatoeva kilesakammavipākavaṭṭānaṃ vināsanato viddhaṃsanato sabbavaṭṭavināsano saṃsāracārakato niyyānato niyyāniko saṃsāra- mahoghato samuttaraṇaṭṭhena uttaraṇo kāmataṇhādīnaṃ sabbataṇhānaṃ mūlaṃ avijjaṃ ayoniso manasikārañca visoseti sukkhāpetīti taṇhāmūlavisosano tiṇṇampi vedānaṃ 2- sampaṭivedhassa 3- viddhaṃsanato visassa dukkhassa kāraṇattā visamūlaṃ sattānaṃ byasanup- pattiṭṭhānatāya āghātanaṃ kammaṃ kilesaṃ vā 4- chetvā samucchinditvā nibbutiṃ nibbānaṃ pāpeti. @Footnote: 1 svākkhāto? 2 Ma. vedanānaṃ 3 i.,Ma. asampaṭivedhassa @4 Sī.,i. kammakammakilesaṃ

--------------------------------------------------------------------------------------------- page117.

Aññāṇassa mūlaṃ ayoniso manasikāro āsavā ca, "āsavasamudayā avijjā- samudayo"ti 1- hi vuttaṃ, tassa bhedāya vajirūpamañāṇena bhindanatthāya. Athavā "avijjā- paccayā saṅkhārā"tiādivacanato 2- aññāṇaṃ mūlaṃ etassāti aññāṇamūlaṃ, bhavacakkaṃ, tassa maggañāṇavajirena padālanatthaṃ desitoti sambandho. Kammayantavighāṭanoti kamma- ghaṭitassa attabhāvayantassa viddhaṃsano. Viññāṇānaṃ pariggaheti kāmabhavādīsu yathā saka- kammunā viññāṇaggahaṇe 3- upaṭṭhiteti vacanaseso. Tattha tattha hi bhave paṭisandhiyā gahitāya taṃtaṃbhavanissitaviññāṇānipi 4- gahitāneva honti. Ñāṇavajiranipātanoti ñāṇa- vajirassa nipāto, ñāṇavajiraṃ nipātetvā tesaṃ padāletā. Lokuttaradhammo hi uppajjamāno sattamabhavādīsu uppajjanārahāni viññāṇāni bhindattameva 5- uppajjatīti. Vedanānaṃ viññāpanoti sukhādīnaṃ tissannaṃ vedanānaṃ yathākkamaṃ dukkhasallānicca- vasena yāthāvato pavedako. Upādānappamocanoti kāmupādānādīhi catūhipi upādānehi cittasantānassa vimocako. Bhavaṃ aṅgārakāsuṃva, ñāṇena anupassanoti kāmabhavādi- navavidhampi bhavaṃ ekādasahi aggīhi ādittabhāvato sādhikaporisaṃ aṅgārakāsuṃ viya magga- ñāṇena anupaccakkhato dassetā. Santapaṇītabhāvato 6- atittikaraṭṭhena mahāraso pariññādivasena vā mahākiccatāya sāmaññaphalavasena mahāsampattitāya ca mahāraso anupacitasambhārehi duravagāhatāya alabbhaneyyapatiṭṭhatāya ca suṭṭhu gambhīro jarāmaccunivāraṇo āyatiṃ bhavābhinipphatti yā nivattanena jarāya maccuno ca paṭisedhako. Idāni yathāvuttaguṇavisesayuttaṃ dhammaṃ sarūpato dassento "ariyo aṭṭhaṅgiko"ti vatvā punapi tassa katipaye guṇe vibhāvetuṃ "dukkhūpasamano sivo"ti ādimāha. Tassattho:- parisuddhaṭṭhena ariyo sammādiṭṭhiādi- aṭṭhadhammasamodhānatāya aṭṭhaṅgiko nibbānagavesanaṭṭhena maggo sakalavaṭṭadukkhavūpa- samanaṭṭhena dukkhavūpasamano khemaṭṭhena sivo. @Footnote: 1 Ma.mū. 12/103/74 sammādiṭṭhisutta 2 abhi.vibhaṅga. 35/225/161 @paṭiccasamuppādavibhaṅga saṃ.ni. 16/1/1 paṭiccasamuppādasutta @3 Sī.,i. ādānaviññāṇagahaṇe 4 Sī.,i. taṃtaṃbhavaniyataviññāṇaṭṭhiti @5 i. bhindantameva, 6 Sī. santapaṇītabhāvā, i. santapaṇītabhāvo

--------------------------------------------------------------------------------------------- page118.

Yathā ito bāhirakasamaye asammāsambuddhapaveditattā kammavipāko vipallāso siyāti 1- evaṃ avipallāsetvā paṭiccuppannadhammānaṃ paṭiccasamuppannesu dhammesu kammaṃ kammanti vipākañca vipākato ñatvāna pubbabhāgañāṇena jānanahetu sassatucchedaggāhānaṃ vidhamanena yāthāvato ālokadassano takkarassa lokuttarañāṇālokassa dassano. Kenaci kañci kadācipi anupaddutattā mahākhemaṃ nibbānaṃ gacchati satte gameti cāti mahākhemaṅgamo. Sabbakilesadarathapariḷāhavūpasamanato santo akuppāya cetovimuttiyā anupādisesāya ca nibbānadhātuyā pāpanena pariyosānabhaddako sudesito cakkhumatāti yojanā. Evaṃ thero nānānayehi ariyadhammaṃ pasaṃsanto tassa dhammassa attanā adhigatabhāvaṃ aññāpadesena pakāsesi. Migajālattheragāthāvaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 33 page 115-118. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2625&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2625&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=354              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6742              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]