ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  357. 11. Nhātakamunittheragāthāvaṇṇanā
      vātarogābhinītotiādikā āyasmato nhātakamunittherassa 4- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu
nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So
@Footnote: 1 Ma. karoti, i. iriyati        2 Sī.,i. sādhunā sādhu
@3 Sī.,i. ājaññakārinā damito   4 cha.Ma. nhātakamunissa

--------------------------------------------------------------------------------------------- page125.

Tāpasapabbajaṃ pabbajitvā rājagahassa tiyojanappamāṇe ṭhāne araññāyatane nīvārehi yāpento aggiṃ paricārayamāno vasati. Tassa satthā ghaṭe viya padīpaṃ 1- hadayabbhantare pajjalantaṃ arahattūpanissayaṃ disvā assamapadaṃ agamāsi. So bhagavantaṃ disvā haṭṭhatuṭṭho attano upakappananiyāmena āhāraṃ upanesi. Taṃ bhagavā paribhuñji. Evaṃ tayo divase datvā catutthadivase "bhagavā tumhe paramasukhumālā, kathaṃ iminā āhārena yāpethā"ti āha. Tassa satthā ariyasantosaguṇaṃ pakāsento dhammaṃ desesi. Tāpaso taṃ sutvā sotāpanno hutvā pabbajitvā arahattaṃ pāpuṇi. Bhagavā taṃ arahatte patiṭṭhapetvā gato. So pana tattheva viharanto aparabhāge vātābādhena upadduto ahosi. Satthā tattha gantvā paṭisanthāramukhena tassa vihāraṃ pucchanto:- [435] "vātarogābhinīto tvaṃ viharaṃ kānane vane paviṭṭhagocare 2- lūkhe kathaṃ bhikkhu karissasī"ti gāthamāha. Atha thero:- [436] "pītisukhena vipulena pharitvāna samussayaṃ lūkhampi abhisambhonto viharissāmi kānane. [437] Bhāvento satta bojjhaṅge indriyāni balāni ca jhānasokhummasampanno 3- viharissaṃ anāsavo. [438] Vippamuttaṃ kilesehi suddhacittaṃ anāvilaṃ abhiṇhaṃ paccavekkhanto viharissaṃ anāsavo. [439] Ajjhattañca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. [440] Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā dukkhakkhayo anuppatto natthi dāni punabbhavo"ti imāhi sesagāthāhi attano vihāraṃ satthu pavedesi. @Footnote: 1 Ma. ghaṭe dīpasadisaṃ 2 cha.Ma.,i. paviddhagocare 3 pāli. jhānasukhumasampanno

--------------------------------------------------------------------------------------------- page126.

Tattha jhānasokhummasampannoti jhānasukhumabhāvena samannāgato. Jhānasukhumaṃ nāma arūpajjhānaṃ, tasmā aṭṭhasamāpattilābhimhīti vuttaṃ hoti. Tena attano ubhatobhāga- vimuttitaṃ dasseti. Apare panāhu "sokhummanti aggamaggaphalesu adhipaññāsikkhā adhippetā, tato jhānaggahaṇena 1- attano ubhatobhāgavimuttitaṃ vibhāvetī"ti. Vippamuttaṃ kilesehīti paṭipassaddhivimuttiyā sabbakilesehi vimuttaṃ, tatoeva suddhacittaṃ, anāvilasaṅkappatāya anāvilaṃ, tīhipi padehi arahattaphalacittameva vadati. Sesaṃ heṭṭhā vuttanayameva. Imameva ca therassa aññābyākaraṇaṃ ahosīti. Nhātakamunittheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 33 page 124-126. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2840&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2840&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=357              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6784              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]