ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page301.

386. 2. Pārāpariyattheragāthāvaṇṇanā 1- samaṇassa ahu cintātiādikā āyasmato pārāpariyattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto imasmiṃ buddhappāde sāvatthiyaṃ aññatarassa brāhmaṇamahāsālassa putto hutvā nibbatti, tassa vayappattassa gottavasena pārāpariyotveva samaññā ahosi. So tayo vede uggahetvā brāhmaṇasippesu nipphattiṃ gato ekadivasaṃ satthu dhammadesanākāle jetavanavihāraṃ gantvā parisapariyante nisīdi. Satthā tassa ajjhāsayaṃ oloketvā indriyabhāvanāsuttaṃ 2- desesi, so taṃ sutvā paṭiladdhasaddho pabbaji. Taṃ suttaṃ uggahetvā tadatthamanucintesi. Yathā pana anucintesi, svāyamattho gāthāsu eva āvi bhavissati. So tathā anuvicintento āyatanamukhena vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ patto. Aparabhāge attanā cintitākāraṃ pakāsento:- [726] "samaṇassa ahu cintā pārāpariyassa bhikkhuno ekakassa nisinnassa pavivittassa jhāyino. [727] Kimānupubbaṃ puriso kiṃ vattaṃ 3- kiṃ samācāraṃ attano kiccakārīssa na ca kañci viheṭhaye. [728] Indriyāni manussānaṃ hitāya ahitāya ca arakkhitāni ahitāya rakkhitāni hitāya ca. [729] Indriyāneva sārakkhaṃ indriyāni ca gopayaṃ attano kiccakārīssa na ca kañci viheṭhaye. @Footnote: 1 ka. pārāsariyatthera..... 2 Ma.upari. 14/453/381 indriyabhāvanāsutta @3 cha.Ma. vataṃ

--------------------------------------------------------------------------------------------- page302.

[730] Cakkhundriyaṃ ce rūpesu gacchantaṃ anivārayaṃ anādīnavadassāvī so dukkhā na hi muccati. [731] Sotindriyaṃ ce saddesu gacchantaṃ anivārayaṃ anādīnavadassāvī so dukkhā na hi muccati. [732] Anissaraṇadassāvī gandhe ce paṭisevati na so muccati dukkhamhā gandhesu adhimucchito. [733] Ambilaṃ madhuraggañca 1- tittakaggamanussaraṃ rasataṇhāya gadhito hadayaṃ nāvabujjhati. [734] Subhānyappaṭikūlāni phoṭṭhabbāni anussaraṃ ratto rāgādhikaraṇaṃ vividhaṃ vindate dukhaṃ. [735] Manaṃ cetehi dhammehi yo na sakkoti rakkhituṃ tato naṃ dukkhamanveti sabbehetehi pañcahi. [736] Pubbalohitasampuṇṇaṃ bahussa kuṇapassa ca naravīrakataṃ vagguṃ samuggamiva cittitaṃ. [737] Kaṭukaṃ madhurassādaṃ piyanibandhanaṃ dukhaṃ khuraṃva madhunā littaṃ ullittaṃ 2- nāvabujjhati. [738] Itthīrūpe itthīsare phoṭṭhabbepi ca itthiyā itthīgandhesu sāratto vividhaṃ vindate dukhaṃ. [739] Itthīsotāni sabbāni sandanti pañca pañcasu tesamāvaraṇaṃ kātuṃ yo sakkoti vīriyavā. [740] So atthavā so dhammaṭṭho so dakkho so vicakkhaṇo kareyya ramamānopi kiccaṃ dhammatthasaṃhitaṃ. [741] Atho sīdati saññuttaṃ vajje kiccaṃ niratthakaṃ na taṃ kiccanti maññitvā appamatto vicakkhaṇo. @Footnote: 1 ka. ambilamadhuragaggañca 2 cha.Ma. ullitaṃ

--------------------------------------------------------------------------------------------- page303.

[742] Yaṃ ca atthena saññuttaṃ yā ca dhammagatā rati taṃ samādāya vattetha sā hi ve uttamā rati. [743] Uccāvacehupāyehi paresamabhijigīsati hantvā vadhitvā atha socayitvā ālopati sāhasā yo paresaṃ. [744] Tacchanto āṇiyā āṇiṃ nihanti balavā yathā indriyānindriyeheva nihanti kusalo tathā. [745] Saddhaṃ viriyaṃ samādhiñca satipaññañca bhāvayaṃ pañca pañcahi hantvāna anīgho yāti brāhmaṇo. [746] So atthavā so dhammaṭṭho katvā vākyānusāsaniṃ sabbena sabbaṃ buddhassa so naro sukhamedhatī"ti imā gāthā abhāsi. Tattha samaṇassāti pabbajitassa. Ahūti ahosi. Cintāti dhammacintā dhammavicāraṇā. Pārāpariyassāti pārāparagottassa. "pārācariyassā"tipi 1- paṭhanti. Bhikkhanoti saṃsāre bhayaṃ ikkhanasīlassa. Ekakassāti asahāyassa, etena kāyavivekaṃ dasseti. Pavivittassāti pavivekahetunā kilesānaṃ vikkhambhanena vivekaṃ āraddhassa, etena cittavivekaṃ dasseti. Tenāha "jhāyino"ti. Jhāyinoti jhāyanasīlassa, yoniso- manasikāresu yuttassāti attho. Sabbametaṃ thero attānaṃ paraṃ viya katvā vadati. "kimānupubban"tiādinā taṃ cintanaṃ dasseti. Tattha paṭhamagāthāyaṃ tāva kimānupubbanti anupubbaṃ anukkamo, anupubbameva vakkhamānesu vattasamācāresu ko anukkamo, kena anukkamena te paṭipajjitabbāti attho. 2- Puriso kiṃ vattaṃ kiṃ samācāranti atthakāmo puriso samādiyitabbaṭṭhena "vattan"ti laddhanāmaṃ kīdisaṃ sīlaṃ @Footnote: 1 Sī. pārāsariyassātipi 2 Sī. yena anukkamena paṭipajjitabbāti attho

--------------------------------------------------------------------------------------------- page304.

Samācāraṃ samācaranto attano kiccakārī kattabbakārī assa, kañci 1- sattaṃ na ca viheṭhaye na bādheyyāti attho. Attano kiccaṃ nāma samaṇadhammo, saṅkhepato sīlasamādhipaññā, taṃ sampādentassa paraviheṭhanāya lesopi natthi tāya sati samaṇa- bhāvasseva abhāvato. Yathāha bhagavā "na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto"ti. 2- Ettha ca vattaggahaṇena vārittasīlaṃ gahitaṃ, samācāraggahaṇena samācaritabbato cārittasīlena saddhiṃ jhānavipassanādi, tasmā vārittasīlaṃ padhānaṃ. Tatthāpi ca yasmā indriyasaṃvare siddhe sabbaṃ sīlaṃ surakkhitaṃ sugopitameva hoti, tasmā indriyasaṃvarasīlaṃ tāva dassetukāmo indriyānaṃ arakkhaṇe rakkhaṇe ca ādīnavānisaṃse vibhāvento 3- "indriyāni manussānan"tiādimāha. Tattha indriyānīti rakkhitabbadhammanidassanaṃ, tasmā cakkhādīni cha indriyānīti vuttaṃ hoti. Manussānanti rakkhaṇayogyapuggalanidassanaṃ. Hitāyāti atthāya. Ahitāyāti anatthāya. Hontīti vacanaseso. Kathaṃ pana tāniyeva hitāya ca ahitāya ca hontīti āha "rakkhitānī"tiādi. Tassattho:- yassa cakkhādīni indriyāni satikavāṭena apihitāni, tassa rūpādīsu abhijjhādipāpadhammapavattiyā dvārabhāvato anatthāya pihitāni tadabhāvato atthāya saṃvattantīti. Indriyāneva sārakkhanti yasmā indriyasaṃvaro paripuṇṇo sīlasampadaṃ paripūreti, sīlasampadā paripuṇṇā samādhisampadaṃ paripūreti, samādhisampadā paripuṇṇā paññāsampadaṃ paripūreti. Tasmā indriyārakkhā attahitapaṭipattiyāva mūlanti dassento āha "indriyāneva sārakkhan"ti. Satipubbaṅgamena ārakkhena saṃrakkhanto yonisomanasikārena indriyāni eva tāva sammadeva rakkhanto, yathā akusalacorā tehi tehi dvārehi pavisitvā cittasantāne kusalaṃ bhaṇḍaṃ na vilumpanti, tathā tāni pidahantoti attho. Sārakkhanti ca saṃsaddassa sābhāvaṃ katvā vuttaṃ "sārāgo"ti- ādīsu viya. "saṃrakkhan"ti ca pāṭho. Indriyāni ca gopayanti tasseva pariyāyavacanaṃ, @Footnote: 1 kiñci (sabbattha) 2 khu.dhamMa. 25/184/50 ānandattherapañhavatthu @3 ka. bhāvento vibhāvento

--------------------------------------------------------------------------------------------- page305.

Pariyāyavacane payojanaṃ nettiaṭṭhakathāyaṃ vuttanayeneva veditabbaṃ. "attano kicca- kārīssā"ti iminā attahitapaṭipattiṃ dasseti, "na ca kañci viheṭhaye"ti iminā parahitapaṭipattiṃ, ubhayenāpi vā attahitapaṭipattimeva dasseti parāviheṭhanassāpi atta- hitapaṭipattibhāvato. Athavā padadvayenapi attahitapaṭipattiṃ dasseti puthujjanassa sekkhassa ca parahitapaṭipattiyāpi attahitapaṭipattibhāvato. Evaṃ rakkhitāni indriyāni hitāya hontīti vodānapakkhaṃ saṅkhepeneva dassetvā arakkhitāni ahitāya hontīti saṅkilesapakkhaṃ pana vibhajitvā dassento "cakkhundriyaṃ ce"tiādimāha. Tattha cakkhundriyaṃ ce rūpesu, gacchantaṃ anivārayaṃ. Anādīnavadassāvīti yo nīlapītādibhedesu iṭṭhāniṭṭhesu rūpāyatanesu gacchantaṃ yathāruci pavattantaṃ cakkhundriyaṃ anivārayaṃ anivārayanto appaṭibāhanto tathāpavattiyaṃ ādīnavadassāvī na hoti ce diṭṭhadhammikaṃ samparāyikañca ādīnavaṃ dosaṃ na passati ce. "gacchantaṃ nivāraye anissaraṇadassāvī"ti ca pāṭho. Tattha yo "diṭṭhe diṭṭhamattaṃ bhavissatī"ti 1- vuttavidhinā diṭṭhamatteyeva ṭhatvā satisampajaññavasena rūpāyatane pavattamāno tattha nissaraṇadassāvī nāma, vuttavipariyāyena anissaraṇadassāvī daṭṭhabbo. So dukkhā na hi muccatīti so evarūpo puggalo vaṭṭadukkhato na muccateva. Ettha ca cakkhundriyassa anivāraṇaṃ nāma yathā tena dvārena abhijjhādayo pāpadhammā anvāssaveyyuṃ, tathā pavattanaṃ, taṃ pana atthato satisampajaññassa anuṭṭhāpanaṃ daṭṭhabbaṃ. Sesindriyesupi eseva nayo. Adhimucchitoti adhimuttataṇhāya mucchaṃ āpanno. Ambilanti ambilarasaṃ. Madhuragganti madhurarasakoṭṭhāsaṃ. Tathā tittakaggaṃ anussaranti assādavasena taṃ taṃ rasaṃ anuvicintento. Ganthitoti rasataṇhāya tasmiṃ tasmiṃ rase ganthito bandho. "gadhito"ti ca paṭhanti, gedhaṃ āpannoti attho. Hadayaṃ nāvabujjhatīti "dukkhassantaṃ karissāmī"ti 2- pabbajjādikkhaṇe uppannaṃ cittaṃ na jānāti na sallakkheti, sāsanassa @Footnote: 1 saṃ.saḷā. 18/133/91 mālukyapattasutta (syā) @2 katthaci dukkhassa antaṃ karissāmīti pāṭhā dissanti

--------------------------------------------------------------------------------------------- page306.

Hadayaṃ abbhantaraṃ anavajjadhammānaṃ sammaddanarasataṇhāya gadhito nāvabujjhati na jānāti na paṭipajjatīti attho. Subhānīti sundarāni. Appaṭikūlānīti manoramāni iṭṭhāni. Phoṭṭhabbānīti upādinnānupādinnappabhede phasse. Rattoti rajjanasabhāvena rāgena ratto. Rāgādhikaraṇanti rāgahetu. Vividhaṃ vindate dukhanti rāgāpariḷāhādivasena diṭṭhadhammikañca nirayasantāpādivasena abhisamparāyañca nānappakāraṃ dukkhaṃ paṭilabhati. Manaṃ cetehīti 1- manañca etehi rūpārammaṇādīhi dhammārammaṇappabhedehi ca. Nanti puggalaṃ. Sabbehīti sabbehi pañcahipi. Idaṃ vuttaṃ hoti:- yo puggalo manaṃ manodvāraṃ etehi yathāvuttehi rūpādīhi pañcahi dhammehi dhammārammaṇappabhedato ca. Tattha pavattanakapāpakammanivāraṇena rakkhituṃ gopituṃ na sakkoti, tato tassa arakkhaṇato naṃ puggalaṃ taṃnimittaṃ dukkhaṃ anveti anugacchati, anugacchantañca etehi pañcahipi rūpārammaṇādīhi chaṭṭhārammaṇena saddhiṃ sabbehipi ārammaṇappaccayabhūtehi anugacchatīti. Ettha cakkhundriyaṃ sotindriyañca asampattaggāhibhāvato "gacchantaṃ anivārayan"ti vuttaṃ, itaraṃ sampattaggāhīti "gandhe ce paṭisevatī"tiādinā vuttaṃ. Tatthāpi ca rasataṇhā ca phoṭṭhabbataṇhā ca sattānaṃ visesato balavatīti "rasataṇhāya gadhito, phoṭṭhabbāni anussaranto"ti vuttanti daṭṭhabbaṃ. Evaṃ aguttadvārassa puggalassa chahi dvārahei chasupi ārammaṇesu asaṃvaranimittaṃ uppajjanakadukkhaṃ dassetvā svāyamasaṃvaro yasmā sarīrasabhāvānavabodhena hoti, tasmā sarīrasabhāvaṃ vicinanto "pubbalohitasampuṇṇan"tiādinā gāthādvayamāha. Tassattho:- sarīraṃ nāmetaṃ pubbena lohitena ca sampuṇṇaṃ bharitaṃ aññena ca pittasemhādinā bahunā kuṇapena, tayidaṃ naravīrena naresu chekena 2- sippācariyena kataṃ vaggu maṭṭhaṃ lākhāparikammādinā cittitaṃ, anto pana gūthādiasucibharitaṃ samuggaṃ @Footnote: 1 Sī. manañca etehīti 2 Sī. naravīresu chekena

--------------------------------------------------------------------------------------------- page307.

Viya chavimattamanoharaṃ bālajanasammohaṃ dukkhasabhāvatāya nirayādidukkhatāpanato ca kaṭukaṃ, parikappasambhavena amūlakena assādamattena madhuratāya madhurassādaṃ, tato eva piyabhāvani- bandhanena piyanibandhanaṃ, dussahatāya appatītatāya ca dukhaṃ, īdise sarīre assādalobhena mahādukkhaṃ paccanubhuyyamānaṃ anavabujjhanto loko madhuragiddho khuradhārālehakapuriso viya daṭṭhabboti. Idāni ete cakkhādīnaṃ gocarabhūtā rūpādayo vuttā, te visesato purisassa itthīpaṭibaddhā kamanīyāti tattha saṃvaro kātabboti dassento "itthīrūpe"tiādimāha. Tattha itthīrūpeti itthiyā catusamuṭṭhānikarūpāyatanasaṅkhāte vaṇṇe. Apica yo koci itthiyā nivatthassa alaṅkārassa vā gandhavaṇṇakādīnaṃ vā piḷandhanamālānaṃ vā kāyapaṭibaddho vaṇṇo purisassa cakkhuviññāṇassa ārammaṇabhāvāya upakappati, sabbametaṃ "itthīrūpan"tveva veditabbaṃ. Itthīsareti itthiyā gītalapitahasitaruditasadde. Apica itthiyā nivatthavatthassapi alaṅkataalaṅkārassapi itthīpayoganipphāditā veṇuvīṇāsaṅkhapaṇavādīnampi saddā idha itthīsaragahaṇena gahitāti veditabbā. Sabbopeso purisassa cittaṃ ākaḍḍhatīti. "itthīrase"ti pana pāliyā catusamuṭṭhānikarasāyatanavasena vuttaṃ. Itthiyā kiṃ kārapaṭissāvitādivasena assavaraso ceva paribhogaraso ca itthīrasoti eke. Yo pana itthiyā oṭṭhamaṃsasammakkhitakheḷādiraso yo ca tāya purisassa dinnayāgu- bhattādīnaṃ raso, sabbopeso "itthīraso"tveva veditabbo. Phoṭṭhabbepi ca itthiyā kāyasamphasso itthīsarīrāruḷhānaṃ vatthālaṅkāramālādīnaṃ phasso "itthī- phoṭṭhabbo"tveva veditabbo. Ettha ca yesaṃ itthīrūpe itthīsareti pāli, tesaṃ apisaddena itthīrasasaṅgaho daṭṭhabbo. Itthīgandhesūti itthiyā catusamuṭṭhānika- gandhāyatanesu. 1- Itthiyā sarīragandho nāma duggandho. Ekaccā hi itthī assagandhinī hoti, ekaccā meṇḍagandhinī, ekaccā sedagandhinī, ekaccā soṇitagandhinī, tathāpi tāsu andhabālo rajjateva. Cakkavattino pana itthīratanassa kāyato candanagandho vāyati mukhato uppalagandho, @Footnote: 1 katthaci catusamuṭṭhānikesu gandhāyatanesūti pāṭhā dissanti

--------------------------------------------------------------------------------------------- page308.

Ayaṃ na sabbāsaṃ hotīti, itthiyā sarīre āruḷho āgantuko anulimpanādigandho "itthīgandho"ti veditabbo. Sārattoti suṭṭhu ratto gadhito mucchito, idaṃ pana padaṃ "itthīrūpe"tiādīsupi yojetabbaṃ. Vividhaṃ vindate dukhanti itthīrūpādīsu sarāganimittaṃ diṭṭhadhammikaṃ vadhabandhanādivasena samparāyikaṃ pañcavidhabandhanādivasena nānappakāraṃ dukkhaṃ paṭilabhati. Itthīsotāni sabbānīti itthiyā rūpādiārammaṇāni sabbāni anavasesāni pañca taṇhāsotāni sandanti. Pañcasūti purisassa pañcasu dvāresu. Tesanti tesaṃ pañcannaṃ sotānaṃ. Āvaraṇanti saṃvaraṇaṃ, yathā asaṃvaro na uppajjati, evaṃ satisampajaññaṃ paccupaṭṭhapetvā saṃvaraṃ pavattetuṃ yo sakkoti, so vīriyavā āraddhaviriyo akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāyāti attho. Evaṃ rūpādigocare pabbajitassa paṭipattiṃ dassetvā idāni gahaṭṭhassa dassetuṃ "so atthavā"tiādi vuttaṃ. Tattha so atthavā so dhammaṭṭho, so dakkho so vicakkhaṇoti so puggalo imasmiṃ loke atthavā buddhimā dhamme ṭhito dhamme dakkho dhamme cheko analaso vā vicakkhaṇo iti kattabbatāsu kusalo nāma. Kareyya ramamānopi, kiccaṃ dhammatthasaṃhitanti geharatiyā ramamānopi dhammatthasaṃhitaṃ dhammato atthato ca anapetameva taṃ taṃ kattabbaṃ. Anuppannānaṃ bhogānaṃ uppādanaṃ uppannānaṃ paripālanaṃ paribhogañca kareyya, aññamaññaṃ avirodhena aññamaññaṃ abādhanena tivaggatthaṃ anuyuñjeyyāti adhippāyo. Ayañca nayo yesaṃ sammāpaṭipatti- avirodhena tivaggatthassa vasena vattati bimbisāramahārājādīnaṃ viya, tesaṃ vasena vutto. Na yesaṃ kesañci vasenāti daṭṭhabbaṃ. Atho sīdati saññuttanti yadi idhaloke supasaṃhitaṃ diṭṭhadhammikaṃ atthaṃ pariggahetvā ṭhitaṃ. Vajje kiccaṃ niratthakanti samparāyikattharahitaṃ anatthupasaṃhitaṃ kiccaṃ sacepi vissajjeyya pariccajeyya. Na taṃ kiccanti maññitvā, appamatto vicakkhaṇoti satiavippavāsena

--------------------------------------------------------------------------------------------- page309.

Appamatto vicāraṇapaññāsambhavena vicakkhaṇo anatthupasaṃhitaṃ taṃ kiccaṃ mayā na kātabbanti maññitvā vivajjeyya. Vivajjetvā pana yaṃ ca atthena saññuttaṃ, yā ca dhammagatā rati. Taṃ samādāya vattethāti yaṅkiñci diṭṭhadhammikasamparāyikappabhedena atthena hitena saṃyuttaṃ tadubhayahitāvahaṃ, yā ca adhikusaladhammagatā samathavipassanāsahitā rati, tadubhayaṃ sammā ādiyitvā pariggahaṃ katvā 1- vatteyya. "sabbaratiṃ dhammarati jinātī"ti vacanato 2- sā hi ekaṃsena uttamatthassa pāpanato uttamā rati nāma. Yaṃ pana kāmaratisaṃyuttaṃ kiccaṃ niratthakanti vuttaṃ, tassā anatthupasaṃhitabhāvaṃ dassetuṃ "uccāvacehī"tiādi vuttaṃ. Tattha uccāvacehīti mahantehi ceva khuddakehi ca. Upāyehīti nayehi. Paresamabhijigīsatīti paresaṃ santakaṃ āharituṃ icchati, 3- pare vā sabbathā hāpeti jināpeti paraṃ hantvā vadhitvā atha socayitvā ālopati sāhasā yo paresaṃ. Idaṃ vuttaṃ hoti:- yo puggalo kāmahetu pare hananto ghātento socento sandhicchedasandhiruhanapasayhāvahārādīhi nānupāyehi paresaṃ santakaṃ harituṃ vāyamanto sāhasākāraṃ karoti ālopati jigīsati sāpateyyavasena pare hāpeti, tassa taṃ kiccaṃ kāmaratisannissitaṃ anatthupasaṃhitaṃ ekantanihīnanti. Etena tappaṭipakkhato dhammagatāya ratiyā ekaṃsato uttamabhāvaṃyeva vibhāveti. Idāni yaṃ "tesamāvaraṇaṃ kātuṃ yo sakkotī"ti indriyānaṃ āvaraṇaṃ vuttaṃ, taṃ upāyena saha vibhāvento "tacchanto āṇiyā āṇiṃ, nihanti balavā yathāti āha. Yathā balavā kāyabalena ñāṇabalena ca samannāgato tacchako rukkhadaṇḍagataṃ āṇiṃ nīharitukāmo tato balavatiṃ āṇiṃ koṭento tato nīharati, tathā kusalo bhikkhu cakkhādīni indriyāni vipassanābalena nihantukāmo indriyehi eva nihanti. @Footnote: 1 ka. samādiyitvā pariggahaṃ karitvā 2 khu.dhamMa. 25/354/78 sakkadevarājavatthu @3 katthaci aññesaṃ santakaṃ āharitumicchatīti pāṭhā dissanti

--------------------------------------------------------------------------------------------- page310.

Katamehi panāti āha "saddhan"tiādi. Tassattho:- adhimokkhalakkhaṇaṃ saddhaṃ, paggahalakkhaṇaṃ viriyaṃ, avikkhepalakkhaṇaṃ samādhiṃ, upaṭṭhānalakkhaṇaṃ satiṃ, dassanalakkhaṇaṃ paññanti imānipi vimuttiparipācakāni pañcindriyāni bhāvento vaḍḍhento etehi pañcahi indriyehi cakkhādīni indriyāni 1- anunayapaṭighādikilesuppattiyā dvārabhāvavihanena hantvā ariyamaggena tadupanissaye kilese samucchinditvā tato eva anīgho niddukkho brāhmaṇo anupādisesaparinibbānameva yāti upagacchatīti. So atthavāti so yathāvutto brāhmaṇo uttamatthena samannāgatattā atthavā, taṃ sampāpake dhamme ṭhitattā dhammaṭṭho. Sabbena sabbaṃ anavasesena vidhinā anavasesaṃ buddhassa bhagavato vākyabhūtaṃ anusāsaniṃ katvā yathānusiṭṭhaṃ paṭipajjitvā ṭhito, tato eva so naro uttamapuriso nibbānasukhañca edhati brūheti vaḍḍhetīti. Evaṃ therena attano cintitākāravibhāvanāvasena paṭipattiyā pakāsitattā idameva cassa aññābyākaraṇaṃ daṭṭhabbaṃ. Pārāpariyattheragāthāvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 33 page 301-310. http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=6896&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6896&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=386              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7559              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7559              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]