ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    437. 8. Somātherīgāthāvaṇṇanā
      yantaṃ isīhi pattabbantiādikā somāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā
aruṇarañño 3- aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ.
@Footnote: 1 Sī. nisitapītasattisūlā viya  2 Sī. aratijātikattā  3 Sī. aruṇavato rañño

--------------------------------------------------------------------------------------------- page84.

Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti, tassā somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "nagare aruṇavatiyā aruṇo nāma khattiyo tassa rañño ahaṃ bhariyā nagulaṃ pādayāmahaṃ 2- yāvatā .pe. kataṃ buddhassa sāsanan"ti. Sabbaṃ abhayattheriyā apadānasadisaṃ. Arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi. Atha naṃ māro vivekato vicchedetu- kāmo 3- adissamānarūpo upagantvā ākāse ṭhatvā:- [60] "yantaṃ isīhi pattabbaṃ ṭhānaṃ durabhisambhavaṃ na taṃ dvaṅgulapaññāya sakkā pappotumitthiyā"ti imaṃ gāthamāha. Tassattho:- sīlakkhandhādīnaṃ esanaṭṭhena "isī"ti laddhanāmehi buddhādīhi mahā- paññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahatta- saṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ paccantiyo @Footnote: 1 khu.apa. 33/71/291 2 Sī. cārikaṃ cārayāmahaṃ, cha.Ma. vāritaṃ vārayāmahaṃ, i. na mālaṃ @pādayāmahaṃ 3 Ma. vicchinditukāmo

--------------------------------------------------------------------------------------------- page85.

Pakkuṭṭhite 1- udake taṇḍule pakkhipitvā "ettāvatā odanaṃ pakkan"ti na jānanti, pakkuṭṭhiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulehi pīḷetvā jānanti, tasmā dvaṅgulapaññāyāti vuttā. Taṃ sutvā therī māraṃ apasādentī:- [61] "itthibhāvo no kiṃ kayirā 2- cittamhi susamāhite ñāṇamhi vattamānamhi sammā dhammaṃ vipassato. [62] Sabbattha vihatā nandi tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti itarā dve gāthā abhāsi. Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattuppattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayaṃ hettha saṅkhepo:- pāpima itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti. Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī "sabbattha vihatā nandī"ti gāthamāha. Sā vuttatthāyeva. Somātherīgāthāvaṇṇanā niṭṭhitā. Tikanipātavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. pakkuthite 2 itthibhāvo kiṃ kayirā saṃ.sa. 15/163/155


             The Pali Atthakatha in Roman Book 34 page 83-85. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1783&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=1783&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=437              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9160              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]