ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    445. 7. Sakulātherīgāthāvaṇṇanā
      agārasmiṃ vasantīhantiādikā sakulāya theriyā gāthā.
      Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare ānandassa rañño dhītā
hutvā nibbattā, satthu vemātikabhaginī nandāti nāmena. Sā viññutaṃ patvā
ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ dibbacakkhukānaṃ
aggaṭaṭhāne ṭhapentaṃ disvā ussāhajātā adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ
patthentī paṇidhānamakāsi. Sā tattha yāvajīvaṃ bahuṃ uḷāraṃ kusalakammaṃ katvā devaloke
nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī kassapassa bhagavato kāle brāhmaṇakule
nibbattitvā paribbājakapabbajjaṃ pabbajitvā ekacārinī vicarantī ekadivasaṃ telaṃ
bhikkhāya āhiṇḍitvā telaṃ labhitvā tena telena satthu cetiye sabbarattiṃ dīpapūjaṃ
akāsi. Sā tato cutā tāvatiṃse nibbattitvā suvisuddhadibbacakkhukā hutvā
ekabuddhantaraṃ devesuyeva saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbatti, sakulātissā nāmaṃ ahosi. Sā viññutaṃ pattā satthu jetavanapaṭiggahaṇe
paṭiladdhasaddhā upāsikā hutvā aparabhāge aññatarassa khīṇāsavattherassa santike dhammaṃ
sutvā sañjātasaṃvegā pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī nacirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:-
@Footnote: 1 khu.paṭi. 31/50/56  2 Ma.,i. bhavattayatopi  3 khu.apa. 33/131/368

--------------------------------------------------------------------------------------------- page117.

"padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Hitāya sabbasattānaṃ sukhāya vadataṃ varo atthāya purisājañño paṭipanno sadevake. Yasaggappatto sirimā kittivaṇṇagato jino pūjito sabbalokassa disā sabbāsu vissuto. Uttiṇṇavicikiccho so vītivattakathaṃkatho sampuṇṇamanasaṅkappo patto sambodhimuttamaṃ. Anuppannassa maggassa uppādetā naruttamo anakkhātañca akkhāsi asañjātañca sañjanī. Maggaññū ca maggavidū maggakkhāyī narāsabho maggassa kusalo satthā sārathīnaṃ varuttamo. Mahākāruṇiko nātho 1- dhammaṃ deseti nāyako nimugge kāmapaṅkamhi samuddharati pāṇino 2-. Tadāhaṃ haṃsavatiyaṃ jātā khattiyanandanā surūpā sadhanā cāpi dayitā ca sirīmatī. Ānandassa mahārañño dhītā paramasobhanā vemātā bhaginī cāpi padumuttaranāmino. Rājakaññāhi sahitā sabbābharaṇabhūsitā upāgamma mahāvīraṃ assosiṃ dhammadesanaṃ. @Footnote: 1 cha.Ma. satthā 2 cha.Ma. pāṇine

--------------------------------------------------------------------------------------------- page118.

Tadā hi so lokavidū 1- bhikkhuniṃ dibbacakkhukaṃ catuparisāya majjhe 2- aggaṭṭhāne ṭhapesi taṃ. Suṇitvā tamahaṃ haṭṭhā dānaṃ datvāna satthuno pūjetvāna ca sambuddhaṃ dibbacakkhuṃ apatthayiṃ. Tato avoca maṃ satthā nande lacchasi patthitaṃ padīpadhammadānānaṃ phalametaṃ sunicchitaṃ. Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā sakulāti ca 3- gottena hessasi 4- satthusāvikā. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Imamhi bhaddake kappe brahmabandhumahāyaso kassapo nāma gottena uppajji vadataṃ varo. Paribbājakinī āsiṃ tadāhaṃ ekacārinī bhikkhāya vicaritvāna alabhiṃ telamattakaṃ. Tena dīpaṃ padīpetvā upaṭṭhiṃ sabbasaṃvaraṃ 5- cetiyaṃ dipadaggassa vippasannena cetasā. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. @Footnote: 1 cha.Ma. lokagaru 2 cha.Ma. kittayaṃ parisā majjhe 3 cha.Ma. sakulā nāma 4 cha.Ma. hessati @5 cha.Ma. sabbasaṃvariṃ

--------------------------------------------------------------------------------------------- page119.

Yattha yatthūpapajjāmi tassa kammassa vāhasā sañjalanti 1- mahādīpā tattha tattha gatāya me. Tirokuḍḍaṃ 2- tiroselaṃ samatiggayha pabbataṃ passāmahaṃ yadicchāmi dīpadānassidaṃ phalaṃ. Visuddhanayanā homi yasasā pajjalāmahaṃ saddhā paññavatī 3- ceva dīpadānassidaṃ phalaṃ. Pacchime ca bhave dāni jātā vippakule ahaṃ pahūtadhanadhaññamhi mudite rājapūjite. Ahaṃ sabbaṅgasampannā sabbābharaṇabhūsitā purappavese sugataṃ vātapāne ṭhitā ahaṃ. Disvā jalantaṃ yasasā devamanussasakkataṃ anubyañjanasampannaṃ lakkhaṇehi vibhūsitaṃ. Udaggacittā sumanā pabbajjaṃ samarocayiṃ nacireneva kālena arahattaṃ apāpuṇiṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. @Footnote: 1 cha.Ma. pajjalanti 2 cha.Ma. tirokuṭṭaṃ 3 cha.Ma. saddhāpaññāvatī

--------------------------------------------------------------------------------------------- page120.

Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Tato mahākāruṇiko etadagge ṭhapesi maṃ dibbacakkhukānaṃ aggā sakulāti naruttamo. Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. Paṭisambhidā catasso vimokkhāpi ca aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā katādhikāratāya dibbacakkhuñāṇe ciṇṇavasī ahosi. Tena naṃ satthā dibbacakkhukānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Sā attano paṭipattiṃ paccavekkhitvā pītisomanassajātā udānavasena:- [97] "agārasmiṃ vasantīhaṃ dhammaṃ sutvāna bhikkhuno addasaṃ virajaṃ dhammaṃ nibbānaṃ padamaccutaṃ. [98] Sāhaṃ puttaṃ dhītarañca dhanadhaññañca chaḍḍiya kese chedāpayitvāna pabbajiṃ anagāriyaṃ. [99] Sikkhamānā ahaṃ santī bhāventī maggamañjasaṃ pahāsiṃ rāgadosañca tadekaṭṭhe ca āsave. [100] Bhikkhunī upasampajja pubbajātimanussariṃ dibbacakkhu visodhitaṃ vimalaṃ sādhubhāvitaṃ.

--------------------------------------------------------------------------------------------- page121.

[101] Saṅkhāre parato disvā hetujāte palokine pahāsiṃ āsave sabbe sītibhūtāmhi nibbutā"ti imā gāthā abhāsi. Tattha agārasmiṃ vasantīhaṃ, dhammaṃ sutvāna bhikkhunoti ahaṃ pubbe agāramajjhe vasamānā aññatarassa bhinnakilesassa bhikkhuno santike catusaccagabbhaṃ dhammakathaṃ sutvā. Addasaṃ virajaṃ dhammaṃ, nibbānaṃ padamaccutanti rāgarajādīnaṃ abhāvena virajaṃ, vānato nikkhantattā nibbānaṃ, sukhādhigamahetutāya padaṃ, cavanābhāvato accutanti 1- ca laddhanāmaṃ asaṅkhataṃ dhammaṃ sahassanayapaṭimaṇḍitena dassanasaṅkhātena dhammacakkhunā addasaṃ passiṃ. Sāhanti sā ahaṃ vuttappakārena sotāpannā homi. Sikkhamānā ahaṃ santīti ahaṃ sikkhamānāva samānā pabbajitvā vasse aparipuṇṇe eva. Bhāventī maggamañjasanti majjhimapaṭipattibhāvato añjasaṃ uparimaggaṃ uppādentī. Tadekaṭṭhe ca āsaveti rāgadosehi sahajekaṭṭhe pahānekaṭṭhe ca tatiya- maggavajjhe āsave pahāsiṃ samucchindiṃ. Bhikkhunī upasampajjāti vasse paripuṇṇe upasampajjitvā bhikkhunī hutvā. Vimalanti abhijjhādīhi 2- upakkilesehi vimuttatāya vigatamalaṃ, sādhūti sakkaccaṃ sammadeva bhāvitaṃ, sādhūhi vā buddhādīhi bhāvitaṃ uppāditaṃ dibbacakkhuṃ visodhitanti sambandho. Saṅkhāreti tebhūmakasaṅkhāre. Paratoti anattato. Hetujāteti paccayuppanne. Palokineti palujjanasabhāve pabhaṅguṇe 3- paññācakkhunā disvā. Pahāsiṃ āsave sabbeti aggamaggena avasiṭṭhe sabbepi āsave pajahiṃ, khepesinti attho. Sesaṃ vuttanayameva. Sakulātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. maccunābhāvato...., cha.Ma. cavanābhāvato adhigatānaṃ accutihetutāya ca nibbānaṃ @accutaṃ 2 cha. avijjādīhi 3 Sī. pabhaṅgure, i. pabhaṅgurena


             The Pali Atthakatha in Roman Book 34 page 116-121. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=445              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9208              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9255              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]