ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                  448. 10. Paṭācārātherīgāthāvaṇṇanā
      naṅgalehi kasaṃ khettantiādikā paṭācārāya theriyā gāthā.
      Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ
patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ 1-
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ
kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe
paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahma-
cariyaṃ caritvā bhikkhusaṃghassa pariveṇaṃ kāresi. 2- Sā tato cutā devaloke nibbattā
ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena 3- saddhiṃ
kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. 4-
Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena
nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe "kiṃ idha
anāthavāsena, kulagehaṃ gacchāma sāmī"ti vatvā tasmiṃ "ajja gacchāma, sve gacchāmā"ti
kālavikkhepaṃ 5- karonte "na ayaṃ bālo maṃ nessatī"ti tasmiṃ bahi gate gehe
paṭisāmetabbaṃ paṭisāmetvā "kulagharaṃ gatāti mayhaṃ sāmikassa kathethā"ti
paṭivissakagharavāsīnaṃ
@Footnote: 1 Ma. vinayadhārīnaṃ  2 cha.Ma. akāsi  3 Sī. kammakarena  4 i. gaṇhāpesuṃ
@5 cha.Ma. kālakkhepaṃ

--------------------------------------------------------------------------------------------- page139.

Ācikkhitvā "ekikāva kulagharaṃ gamissāmī"ti maggaṃ paṭipajji. So āgantvā gehe taṃ apassanto paṭivissake pucchitvā "kulagharaṃ gatā"ti sutvā "maṃ nissāya kuladhītā anāthā jātā"ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā 1- sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosītiādikaṃ sabbaṃ purimanayeneva vitthāretabbaṃ. Ayaṃ pana viseso:- yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahāakālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā "sāmi me anovassikaṭhānaṃ jānāhī"ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikapariyante 2- uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. 3- So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā itaraṃ "ehi tāta, pitā te ito gato"ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālakataṃ nippannaṃ 4- disvā "maṃ nissāya mama sāmiko mato"ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā "itarassa santikaṃ gamissāmī"ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattetvā olokayamānā nadiṃ otarati. @Footnote: 1 Ma....gamanamanuyuttā 2 cha. sañchāditavammikasīsante 3 Sī. ḍasi 4 cha.Ma. nisinnaṃ

--------------------------------------------------------------------------------------------- page140.

Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā "maṃsapesī"ti saññāya ākāsato bhassi. 1- Sā taṃ disvā ubho hatthe ukkhipitvā "sūsū"ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvāvehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā "maṃ sandhāya vadatī"ti saññāya vegena udake pati. Itissā 2- bālaputtako senena nīto, jeṭṭhaputto udakena hato. Sā "eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato"ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi "kattha vāsikosi tātā"ti. Sāvatthi- vāsikomhi ammāti. Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi tātāti. Jānāmi amma, taṃ pana mā pucchi, aññaṃ pucchāti. Aññena me payojanaṃ natthi, tadeva pucchāmi tātāti. Amma tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭhoti. Diṭṭho me tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehīti. Amma ajja rattiyaṃ seṭṭhī ca seṭṭhibhariyā ca seṭṭhiputto cāti 3- tayopi jane avattharamānaṃ gehaṃ pati, te ekacittakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati ammāti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ 4- patvā jāta- rūpeneva:- ubho puttā kālakatā panthe mayhaṃ patī mato mātā pitā ca bhātā ca ekacitamhi 5- ḍayhareti 6- vilapantī paribbhamati. Tato paṭṭhāya tassā nivāsanamattenapi paṭena 7- acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā "gaccha ummattike"ti keci @Footnote: 1 Ma. āgami, i. gami 2 cha.Ma. iti 3 Ma. seṭṭhiñca bhariyañca seṭṭhiputtañca @4 Ma.sokummattaṃ nāma, i. sokummattakaṃ nāma 5 Sī.,i. ekacitakasmiṃ @6 khu.apa. 33/498/351 7 Ma. vatthena

--------------------------------------------------------------------------------------------- page141.

Kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ daṇḍaṃ 1- khipanti. Satthā jetavane mahāparisamajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā "imissā ummattikāya ito āgantuṃ mā dethā"ti 2- āhaṃsu. Bhagavā "mā naṃ nivārayitthā"ti 3- vatvā avidūraṭṭhānaṃ āgatakāle "satiṃ paṭilabha bhaginī"ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya 4- nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañca- patiṭṭhitena vanditvā "bhante avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthatā matā ekacitakamhi jhāyantī"ti sā sokakāraṇaṃ 5- ācikkhi. Satthā "paṭācāre mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi, yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutaran"ti dassento:- "catūsu mahāsamuddesu 6- jalaṃ parittakaṃ tato bahuṃ assujalaṃ anappakaṃ dukkhena phuṭṭhassa narassa socanā kiṃ kāraṇā amma tuvaṃ 7- pamajjasī"ti 8- gāthaṃ abhāsi. Evaṃ satthari anamataggapariyāyakathaṃ 9- kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā "paṭācāre puttādayo nāma paralokaṃ gacchantassa @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. mādatthāti 3 cha.Ma. vārayitthāti @4 Ma. paṭinisajjāya, i. sampatinipajja 5 Sī. jhāyantīti taṃ kāraṇaṃ 6 cha. samuddesu @7 Ma. sokavasā 8 dha.aṭ. 4/147 9 saṃ.ni. 16/126/173

--------------------------------------------------------------------------------------------- page142.

Tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī"ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento:- "na santi puttā tāṇāya na pitā nāpi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā. Yamhi saccañca dhammo ca ahiṃsā saññamā damo etadariyā sevanti etaṃ loke anāmataṃ. Etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto nibbānagamanaṃ maggaṃ khippameva visodhaye"ti 1- imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ 2- netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tatopi dūrataraṃ 3- agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye 4- paricchinditvā "mayā paṭhamaṃ āsittaṃ udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tatopi dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā"ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya "evametaṃ paṭācāre, sabbepi me sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo"ti imamatthaṃ dassento:- @Footnote: 1 dha.aṭa. 4/148 2 Sī. santike 3 cha.Ma. tato dūraṃ 4 Ma. tayo vāre

--------------------------------------------------------------------------------------------- page143.

"yo ca vassasataṃ jīve apassaṃ udayabbayaṃ ekāhaṃ jīvitaṃ seyyo passato udayabbayan"ti 1- gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "padumuttaro nāma jino sabbadhammāna pāragū ito satasahassamhi kappe uppajji nāyako. Tadāhaṃ haṃsavatiyaṃ jātā seṭṭhikule ahuṃ nānāratanapajjote mahāsukhasamappitā. Upetvā taṃ mahāvīraṃ assosiṃ dhammadesanaṃ tato jātappasādāhaṃ upesiṃ saraṇaṃ jinaṃ. Tato vinayadhārīnaṃ aggaṃ vaṇṇesi nāyako bhikkhuniṃ lajjiniṃ tādiṃ kappākappavisāradaṃ. Tadā muditacittāhaṃ taṃ ṭhānaṃ abhikaṅkhayiṃ 3- nimantetvā dasabalaṃ sasaṃghaṃ lokanāyakaṃ. Bhojayitvāna sattāhaṃ daditvā pattacīvaraṃ 4- nipacca sirasā pāde idaṃ vacanamabraviṃ. Yā tayā vaṇṇitā dhīra 5- ito aṭṭhamake muni tādisāhaṃ bhavissāmi yadi sijjhati nāyaka. Tadā avoca maṃ satthā bhadde mā bhāyi assasa anāgatamhi addhāne lacchase taṃ manorathaṃ. @Footnote: 1 khu.dha. 25/113/37 2 khu.apa. 33/468/348 3 cha.Ma. ṭhānamabhikaṅkhinī @4 cha.Ma. daditvāva ticīvaraṃ 5 cha.Ma. vīra

--------------------------------------------------------------------------------------------- page144.

Satasahassito kappe okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādā orasā dhammanimmitā paṭācārāti nāmena hessati satthusāvikā. Tadāhaṃ muditā hutvā yāvajīvaṃ tadā jinaṃ mettacittā paricariṃ sasaṃghaṃ lokanāyakaṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Imamhi bhaddake kappe brahmabandhu mahāyaso kassapo nāma gottena uppajji vadataṃ varo. Upaṭṭhāko mahesissa tadā āsi narissaro kāsirājā kikī nāma bārāṇasipuruttame. Tassāsiṃ tatiyā dhītā bhikkhunī iti vissutā dhammaṃ sutvā jinaggassa pabbajjaṃ samarocayiṃ. Anujāni na no tāto agāreva tadā mayaṃ vīsavassasahassāni vicarimha atanditā. Komāribrahmacariyaṃ rājakaññā sukhedhitā buddhopaṭṭhānaniratā muditā satta dhītaro. Samaṇī samaṇaguttā ca bhikkhunī bhikkhudāsikā 1- dhammā ceva sudhammā ca sattamī saṅghadāsikā. @Footnote: 1 cha.Ma. bhikkhudāyikā

--------------------------------------------------------------------------------------------- page145.

Ahaṃ uppalavaṇṇā ca khemā bhaddā ca bhikkhunī kisāgotamī dhammadinnā visākhā hoti sattamī. Tehi kammehi sukatehi cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. Pacchime ca bhave dāni jātā seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. Yadā ca yobbanūpetā vitakkavasagā ahaṃ naraṃ jānapadaṃ 1- disvā tena saddhiṃ agañchahaṃ. Ekaputtapasūtāhaṃ dutiyo kucchiyā mama tadāhaṃ mātāpitaro ikkhāmīti 2- sunicchitā. Nārocesiṃ patiṃ mayhaṃ tadā tamhi pavāsite ekikā niggatā gehā gantuṃ sāvatthimuttamaṃ. Tato me sāmi āgantvā sambhāvesi pathe mamaṃ tadā me kammajā vātā uppannā atidāruṇā. Uṭṭhito ca mahāmegho pasūtisamaye mama dabbatthāya tadā gantvā sāmi sappena mārito. Tadā vijātadukkhena anāthā kapaṇā ahaṃ kunnadiṃ pūritaṃ disvā gacchantī sakulālayaṃ. Bālaṃ ādāya otariṃ 3- pārakūle ca ekakaṃ sāyetvā bālakaṃ puttaṃ itaraṃ tāraṇāyahaṃ. @Footnote: 1 cha.Ma. jārapatiṃ 2 cha.Ma. okkhāmīti 3 cha.Ma. atariṃ

--------------------------------------------------------------------------------------------- page146.

Nivattā ukkuso hāsi taruṇaṃ vilapantakaṃ itarañca vahī soto sāhaṃ sokasamappitā. Sāvatthinagaraṃ gantvā assosiṃ sajane mate tadā avoca sokaṭṭā mahāsokasamappitā. Ubho puttā kālakatā panthe mayhaṃ patī mato mātā pitā ca bhātā ca ekacitamhi ḍayhare. Tadā kisā ca paṇḍu ca anāthā dīnamānasā ito tato gacchantīhaṃ 1- addasaṃ narasārathiṃ. Tato avoca maṃ satthā putte mā soci assasa attānaṃ te gavesassu kiṃ niratthaṃ vihaññasi. Na santi puttā tāṇāya na ñātī nāpi bandhavā antakenādhipannassa natthi ñātīsu tāṇatā. Taṃ sutvā munino vākyaṃ paṭhamaṃ phalamajjhagaṃ pabbajitvāna naciraṃ arahattaṃ apāpuṇiṃ. Iddhīsu ca vasī homi dibbāya sotadhātuyā paracittāni jānāmi satthusāsanakārikā. Pubbenivāsaṃ jānāmi dibbacakkhu visodhitaṃ khepetvā āsave sabbe visuddhāsiṃ sunimmalā. Tatohaṃ vinayaṃ sabbaṃ santike sabbadassino uggahiṃ sabbavitthāraṃ byāhariñca yathātathaṃ. @Footnote: 1 cha.Ma. bhamantīhaṃ

--------------------------------------------------------------------------------------------- page147.

Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ aggā vinayadhārīnaṃ paṭācārāva ekikā. Pariciṇṇo mayā satthā kataṃ buddhassa sāsanaṃ ohito garuko bhāro bhavanetti samūhatā. Yassatthāya pabbajitā agārasmānagāriyaṃ so me attho anuppatto sabbasaṃyojanakkhayo. Kilesā jhāpitā mayhaṃ .pe. .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā upariphalassa 1- nibbattitākāraṃ vibhāventī udānavasena:- [112] "naṅgalehi kasaṃ khettaṃ bījāni pavapaṃ chamā puttadārāni posentā dhanaṃ vindanti māṇavā. [113] Kimahaṃ sīlasampannā satthusāsanakārikā nibbānaṃ nādhigacchāmi akusītā anuddhatā. [114] Pāde pakkhālayitvāna udakesu karomahaṃ pādodakañca disvāna thalato ninnamāgataṃ. [115] Tato cittaṃ samādhesiṃ assaṃ bhadraṃvajāniyaṃ tato dīpaṃ gahetvāna vihāraṃ pāvisiṃ ahaṃ seyyaṃ olokayitvāna mañcakamhi upāvisiṃ. @Footnote: 1 cha.Ma. uparivisesassa

--------------------------------------------------------------------------------------------- page148.

[116] Tato sūciṃ gahetvāna vaṭṭiṃ okassayāmahaṃ pajjotasseva 1- nibbānaṃ vimokkho ahu cetaso"ti imā gāthā abhāsi. Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe 2- hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayaṃ hettha saṅkhepattho:- ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo saudayo. 3- Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthusāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti. Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovanaudake nimittaṃ gaṇhi. Tenāha "pāde pakkhālayitvānā"tiādiṃ. Tassattho:- ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi. "yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā"ti evaṃ aniccalakkhaṇaṃ tadanusārena dukkhalakkhaṇaṃ anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā @Footnote: 1 cha.Ma. padīpasseva 2 Sī.,i. puthutthe 3 Ma. saudrayo

--------------------------------------------------------------------------------------------- page149.

Samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigiṃsāya 1- ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ. Tāvadeva utusappāya- lābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ "tato dīpaṃ gahetvāna .pe. Vimokkho ahu cetaso"ti tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā. Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ "cetaso"ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho 2- padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādi- paccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha "pajjotasseva nibbānaṃ, vimokkho ahu cetaso"ti. Paṭācārātherīgāthāvaṇṇanā niṭṭhitā. ----------------------


             The Pali Atthakatha in Roman Book 34 page 138-149. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2968&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2968&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=448              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9240              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9288              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]