ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    450. 12. Candātherīgāthāvaṇṇanā
      duggatāhaṃ pure āsintiādikā candāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde
aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi.
Tassā nibbattito paṭṭhāya taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ
pattā 2- dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi
ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī
kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ
paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ dukkhābhibhūtaṃ
disvā 3- sañjātakaruṇā 4- piyasamudācārena saṅgahetvā tattha vijjamānena upacāra-
manoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ
upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ
dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji. Pabbajitvā
@Footnote: 1 Sī.,i. vihariyāma  2 cha.Ma. patvā
@3 cha.Ma. khuddābhibhūtaṃ disvāna  4 cha.Ma. sañjātakāruññā

--------------------------------------------------------------------------------------------- page153.

Ca theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantī katādhikāratāya ñāṇassa ca paripākaṃ gatattā nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā:- [122] "duggatāhaṃ pure āsiṃ vidhavā ca aputtikā vinā mittehi ñātīhi bhattacoḷassa nādhigaṃ. [123] Pattaṃ daṇḍañca gaṇhitvā bhikkhamānā kulā kulaṃ sītuṇhena ca ḍayhantī satta vassāni cārihaṃ. [124] Bhikkhuniṃ puna disvāna annapānassa lābhiniṃ upasaṅkamma avocaṃ pabbajjaṃ anagāriyaṃ. [125] Sā ca maṃ anukampāya pabbājesi paṭācārā tato maṃ ovaditvāna paramatthe niyojayi. [126] Tassāhaṃ vacanaṃ sutvā akāsiṃ anusāsaniṃ amogho ayyāyovādo tevijjāmhi anāsavā"ti udānavasena imā gāthā abhāsi. Tattha duggatāti daliddā. Pureti pabbajitato pubbe. Pabbajitakālato paṭṭhāya hi idha puggalo bhogehi aḍḍho vā daliddo vāti na vattabbo. Guṇehi pana ayaṃ therī aḍḍhāyeva. Tenāha "duggatāhaṃ pure āsin"ti. Vidhavāti dhavo vuccati sāmiko, tadabhāvā vidhavā, matapatikāti attho. Aputtikāti puttarahitā. Vinā mittehi ñātīhīti 1- mittehi bandhavehi parihīnā rahitā. Bhattacoḷassa nādhiganti bhattassa coḷassa ca pāripūriṃ nādhigacchiṃ, kevalaṃ pana bhikkhāpiṇḍassa pilotikākhaṇḍassa 2- @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. pilotikākaṇḍassa

--------------------------------------------------------------------------------------------- page154.

Ca vasena ghāsacchādanamattameva alatthanti adhippāyo. Tenāha "pattaṃ daṇḍañca gaṇhitvā"tiādiṃ. Tattha pattanti mattikābhājanaṃ. Daṇḍanti goṇasunakhādīnaṃ pariharaṇadaṇḍakaṃ. 1- Kulā kulanti kulato kulaṃ. Sītuṇhena ca ḍayhantīti vasanagehābhāvato sītena ca uṇhena ca pīḷiyamānā. Bhikkhuninti paṭācārātheriṃ sandhāya vadati. Punāti pacchā, sattasaṃvaccharato aparabhāge. Paramattheti parame uttame atthe, nibbānagāminiyā paṭipadāya nibbāne ca. Niyojayīti kammaṭṭhānaṃ ācikkhantī niyojesi. Sesaṃ vuttanayameva. Candātherīgāthāvaṇṇanā niṭṭhitā. Pañcakanipātavaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī. gosunakhādīnaṃ parihārakadaṇḍakaṃ


             The Pali Atthakatha in Roman Book 34 page 152-154. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3282&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3282&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=450              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9266              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9319              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9319              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]