ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page155.

6. Chakkanipāta 451. 1. Pañcasatamattātherīgāthāvaṇṇanā chakkanipāte yassa maggaṃ na jānāsītiādikā pañcasatamattānaṃ therīnaṃ gāthā. Imāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde tattha tattha kulagehe nibbattitvā vayappattā mātāpitūhi patikulaṃ ānītā tattha tattha putte labhitvā gharāvāsaṃ vasantiyo samānajātikassa tādisassa kammassa katattā sabbāva mataputtā hutvā puttasokena abhibhūtā paṭācārāya theriyā santikaṃ upasaṅkamitvā vanditvā nisinnā attano sokakāraṇaṃ ārocesuṃ. Therī tāsaṃ sokaṃ vinodentī:- [127] "yassa maggaṃ na jānāsi āgatassa gatassa vā taṃ kuto cāgataṃ sattaṃ mama puttoti rodasi. [128] Maggañca khossa jānāsi āgatassa gatassa vā na naṃ samanusocesi evaṃdhammā hi pāṇino. [129] Ayācito tatāgacchi nānuññāto ito gato kutoci nūna āgantvā vasitvā katipāhakaṃ itopi aññena gato tatopaññena gacchati. [130] Peto manussarūpena saṃsaranto gamissati yathāgato tathā gato kā tattha paridevanā"ti imāhi catūhi gāthāhi dhammaṃ desesi.

--------------------------------------------------------------------------------------------- page156.

Tā tassā dhammaṃ sutvā sañjātasaṃvegā theriyā santike pabbajiṃsu. Pabbajitvā vipassanāya kammaṃ karontiyo vimuttiparipācanīyānaṃ dhammānaṃ paripākaṃ gatattā nacirasseva saha paṭisambhidāhi arahatte patiṭṭhahiṃsu. Atha tā adhigatārahattā attano paṭipattiṃ paccavekkhitvā udānavasena "yassa maggaṃ na jānāsī"tiādikāhi ovādagāthāhi saddhiṃ:- [131] "abbahī 1- vata me sallaṃ duddasaṃ hadayassitaṃ yā me sokaparetāya puttasokaṃ byapānudi. [132] Sājja abbūḷhasallāhaṃ nicchātā parinibbutā buddhaṃ dhammañca saṃghañca upemi saraṇaṃ munin"ti imā gāthā visuṃ visuṃ abhāsiṃsu. Tattha yassa maggaṃ na jānāsi, āgatassa gatassa vāti yassa sattassa idha āgatassa āgatamaggaṃ vā ito gatassa gatamaggaṃ vā tvaṃ na jānāsi. Anantarā atītānāgatabhavūpapattiyo 2- sandhāya vadati. Taṃ kuto cāgataṃ sattanti taṃ evaṃ aviññātāgatagatamaggaṃ kutoci gatito āgatamaggaṃ āgacchantena 3- antarāmagge sabbena sabbaṃ akataparicayasamāgatapurisasadisaṃ 4- sattaṃ kevalaṃ mamattaṃ uppādetvā mama puttoti kuto kena kāraṇena rodasi. Appaṭikārato mama puttassa ca akātabbato na ettha rodanakāraṇaṃ atthīti adhippāyo. Maggañca khossa jānāsīti assa tava puttābhimatassa sattassa āgatassa āgatamaggañca gatassa gatamaggañca atha jāneyyāsi. Na naṃ samanusocesīti evampi naṃ na samanusoceyyāsi. Kasmā? evaṃdhammā hi pāṇino, diṭṭhadhammepi hi sattānaṃ sabbehi piyehi manāpehi nānābhāvā vinābhāvā tattha vasavattitāya abhāvato, pageva abhisamparāyaṃ. @Footnote: 1 i. abbuhi 2 Ma.,i. atītānāgatā idhūpapattiyo @3 Sī. āgatamattaṃ āgacchante ca pana 4 i. āgataparicayasamāgatapurimasadisaṃ

--------------------------------------------------------------------------------------------- page157.

Ayācito tatāgacchīti tato paralokato kenaci ayācito idha āgacchi. "āgato"tipi pāḷi, so evattho. Nānuññāto ito gatoti idha lokato kenaci ananuññāto paralokaṃ gato. Kutocīti nirayādito yato kutoci gatito. Nūnāti parisaṅkāyaṃ. Vasitvā katipāhakanti katipayadivasamattaṃ idha vasitvā. Itopi aññena gatoti itopi bhavato aññena gato, ito aññampi bhavaṃ paṭisandhivasena upagato. Tatopaññena gacchatīti tatopi bhavato aññena gamissati, aññameva bhavaṃ upagamissati. Petoti apeto taṃ taṃ bhavaṃ upapajjitvā tato apagato. Manussarūpenāti nidassanamattametaṃ, manussabhāvena tiracchānādibhāvena cāti attho. Saṃsarantoti aparāparaṃ upapattivasena saṃsaranto. Yathāgato tathā gatoti yathā aviññātagatito ca anāmantetvā 1- āgato tathā aviññātagatiko ananuññātova gato. Kā tattha paridevanāti tattha tādise avasavattinī yathākāmāvacare kā nāma paridevanā, kiṃ paridevitena payojananti attho. Sesaṃ vuttanayameva. Ettha ca ādito catasso gāthā paṭācārātheriyā tesaṃ pañcamattānaṃ itthi- satānaṃ sokavinodanavasena visuṃ visuṃ bhāsitā. Tassā ovāde ṭhatvā pabbajitvā adhigatavisesāhi tāhi pañcasatamattāhi bhikkhunīhi chapi gāthā paccekaṃ bhāsitāti daṭṭhabbā. Pañcasatā paṭācārāti paṭācārāya theriyā santike laddhaovādatāya paṭācārāya vuttaṃ avedisunti katvā "paṭācārā"ti laddhanāmā imā pañcasatā bhikkhuniyo. Pañcasatamattātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. anāmantito


             The Pali Atthakatha in Roman Book 34 page 155-157. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3332&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3332&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=451              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9278              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9332              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9332              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]