ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page158.

452. 2. Vāsiṭṭhītherīgāthāvaṇṇanā puttasokenahaṃ aṭṭātiādikā vāsiṭṭhiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā devamanussesu saṃsarantī imasmiṃ buddhuppāde vesāliyaṃ kulagehe nibbattitvā vayappattā mātāpitūhi samānajātikassa kulaputtassa dinnā patikulaṃ gantvā tena saddhiṃ sukhasaṃvāsaṃ vasantī ekaṃ puttaṃ labhitvā tasmiṃ ādhāvitvā paridhāvitvā vicaraṇakāle kālaṃ kate putte 1- puttasokena aṭṭitā ummattikā ahosi. Sā ñātakesu sāmike ca tikicchaṃ karontesu tesaṃ ajānantānaṃyeva palāyitvā yato tato paribbhamantī mithilānagaraṃ sampattā tatthaddasa bhagavantaṃ antaravīthiyaṃ gacchantaṃ dantaṃ guttaṃ saṃyatindriyaṃ 2- nāgaṃ. Disvāna saha dassanena buddhānubhāvato apagataummādā pakaticittaṃ paṭilabhi. Athassā satthā saṅkhittena dhammaṃ desesi. Sā taṃ dhammaṃ sutvā paṭiladdhasaṃvegā satthāraṃ pabbajjaṃ yācitvā satthu āṇāya bhikkhunīsu pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā ghaṭentī vāyamantī paripakkañāṇatāya nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [133] "puttasokenahaṃ aṭṭā khittacittā visaññinī naggā pakiṇṇakesī ca tena tena vicārihaṃ. [134] Vīthisaṅkārakūṭesu susāne rathiyāsu ca acariṃ tīṇi vassāni khuppipāsā samappitā. [135] Athaddasāmi 3- sugataṃ nagaraṃ mithilaṃ gataṃ 4- adantānaṃ dametāraṃ sambuddhaṃ akutobhayaṃ. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 Sī. santindriyaṃ 3 cha.Ma. athaddasāsiṃ 4 cha.Ma. pati

--------------------------------------------------------------------------------------------- page159.

[136] Sacittaṃ paṭiladdhāna vanditvāna upāvisiṃ so me dhammamadesesi anukampāya gotamo. [137] Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ yuñjantī satthuvacane sacchākāsiṃ padaṃ sivaṃ. [138] Sabbe sokā samucchinnā pahīnā etadantikā pariññātā hi me vatthū yato sokāna sambhavo"ti imā gāthā abhāsi. Tattha aṭṭāti aṭṭitā. Ayameva vā pāṭho, aṭṭitā pīḷitāti attho. Khittacittāti sokummādena khittahadayā. Tato eva pakatisaññāya vigamena visaññinī. Hirottappābhāvato apagatavatthatāya naggā. Vidhutakesatāya pakiṇṇakeSī. Tena tenāti gāmena gāmaṃ nagarena nagaraṃ vīthiyā vīthiṃ vicariṃ ahaṃ. Athāti pacchā ummādasaṃvattaniyassa kammassa parikkhaye. Sugatanti sobhanagamanattā sundaraṃ ṭhānaṃ gatattā sammā gadattā sammā ca gatattā sugataṃ bhagavantaṃ. Mithilaṃ gatanti mithilābhimukhaṃ, mithilānagarābhimukhaṃ gacchantanti attho. Sacittaṃ paṭiladdhānāti buddhānubhāvena ummādaṃ pahāya attano pakaticittaṃ paṭilabhitvā. Yuñjantī satthuvacaneti satthu sammāsambuddhassa sāsane yogaṃ karontī bhāvanaṃ anuyuñjantī. Sacchākāsiṃ padaṃ sivanti sivaṃ khemaṃ catūhi yogehi anupaddutaṃ nibbānaṃ padaṃ sacchiakāsiṃ. Etadantikāti etaṃ idāni mayā adhigataṃ arahattaṃ anto pariyosānaṃ etesanti etadantikā, sokā. Na dāni tesaṃ sambhavo atthīti attho. Yato sokāna sambhavoti

--------------------------------------------------------------------------------------------- page160.

Yato antonijjhānalakkhaṇānaṃ sokānaṃ sambhavo, tesaṃ sokānaṃ pañcupādānakkhandha- saṅkhātā vatthū adhiṭṭhānāni ñātatīraṇapahānapariññāhi pariññātā. Tasmā sokā etadantikāti yojanā. Vāsiṭṭhītherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 158-160. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3397&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=3397&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9297              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9348              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]