ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page218.

9. Navakanipāta 463. 1. Vaḍḍhamātutherīgāthāvaṇṇanā navakanipāte mā su te vaḍḍha lokamhītiādikā vaḍḍhamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde bhārukacchakanagare kulagehe nibbattitvā vayappattā patikulaṃ gatā ekaṃ puttaṃ vijāyi, tassa vaḍḍhoti nāmaṃ ahosi. Tato paṭṭhāya sā vaḍḍhamātāti voharīyittha. Sā bhikkhunīnaṃ 1- santike dhammaṃ sutvā paṭiladdhasaddhā puttaṃ ñātīnaṃ niyyādetvā bhikkhunupassayaṃ gantvā pabbaji. Ito paraṃ yaṃ vattabbaṃ, taṃ vaḍḍhattherassa vatthumhi 2- āgatameva. Vaḍḍhattheraṃ hi attano puttaṃ santaruttaraṃ ekakaṃ bhikkhunupassaye attano dassanatthāya upagataṃ ayaṃ therī "kasmā tvaṃ ekako santaruttarova idhāgato"ti codetvā ovadantī:- [204] "mā su te vaḍḍha lokamhi vanatho ahu kudācanaṃ mā puttaka punappunaṃ ahu dukkhassa bhāgimā. [205] Sukhaṃ hi vaḍḍha munayo anejā chinnasaṃsayā sītibhūtā damappattā viharanti anāsavā. [206] Tehānuciṇṇaṃ isīhi maggaṃ dassanapattiyā dukkhassantakiriyāya tvaṃ vaḍḍha anubrūhayā"ti imā tisso gāthā abhāsi. @Footnote: 1 cha.Ma. bhikkhūnaṃ 2 thera.aṭ. 2/339/55

--------------------------------------------------------------------------------------------- page219.

Tattha mā su te vaḍḍha lokamhi, vanatho ahu kudācananti sūti nipātamattaṃ. Vaḍḍha puttaka sabbasmimpi sattaloke saṅkhāraloke ca kilesavanatho tuyhaṃ kadācipi mā ahu mā ahosi. Tattha kāraṇamāha "mā puttaka punappunaṃ, ahu dukkhassa bhāgimā"ti vanathaṃ anucchindanto taṃnimittassa 1- punappunaṃ aparāparaṃ jātiādidukkhassa bhāgī mā ahosi. Evaṃ vanathassa asamucchede ādīnavaṃ dassetvā idāni samucchede ānisaṃsaṃ dassentī "sukhaṃ hi vaḍḍhā"tiādimāha. Tassattho:- puttaka vaḍḍha moneyya- dhammasamannāgatena munayo ejāsaṅkhātāya taṇhāya abhāvena anejā dassanamaggeneva pahīnavicikicchatāya chinnasaṃsayā sabbakilesapariḷāhābhāvena sītibhūtā uttamassa damathassa adhigatattā damappattā anāsavā khīṇāsavā sukhaṃ viharanti, na tesaṃ etarahi ceto- dukkhaṃ atthi, āyatiṃ pana sabbampi dukkhaṃ na bhavissateva. Yasmā cetevaṃ, 2- tasmā tehānuciṇṇaṃ isīhi .pe. Anubrūhayāti tehi khīṇāsavehi isīhi anuciṇṇaṃ paṭipannaṃ samathavipassanāmaggaṃ ñāṇadassanassa adhigamāya sakalassāpi vaṭṭadukkhassa antakiriyāya vaḍḍha tvaṃ anubrūhaya vaḍḍheyyāsīti. Taṃ sutvā vaḍḍhatthero "addhā mama mātā arahatte patiṭṭhitā"ti cintetvā tamatthaṃ pavedento:- [207] "visāradāva bhaṇasi etamatthaṃ janetti me maññāmi nūna māmike vanatho te na vijjatī"ti gāthamāha. Tattha visāradāva bhaṇasi, etamatthaṃ janetti meti "mā su te vaḍḍha lokamhi, vanatho ahu kudācanan"ti etamatthaṃ etaṃ ovādaṃ amma vigatasārajjā katthaci alaggā @Footnote: 1 Sī. anucinanto cittassa 2 Sī. yasmā na bhave, i. yasmā ce te deva

--------------------------------------------------------------------------------------------- page220.

Anallīnāva 1- hutvā mayhaṃ vadasi. Tasmā maññāmi nūna māmike, vanatho te na vijjatīti, nūna māmike mayhaṃ amma gehasitapemamattopi vanatho tuyhaṃ mayi na vijjatīti maññāmi, na māmikāti attho. Taṃ sutvā therī "aṇumattopi kileso katthacipi visaye mama na vijjatī"ti vatvā attano katakiccataṃ pakāsentī:- [208] "ye keci vaḍḍha saṅkhārā hīnā ukkaṭṭhamajjhimā aṇūpi aṇumattopi vanatho me na vijjati. [209] Sabbe me āsavā khīṇā appamattassa jhāyato tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imaṃ gāthādvayamāha. Tattha ye kecīti aniyamavacanaṃ. Saṅkhārāti saṅkhatadhammā. Hīnāti lāmakā patikuṭṭhā. Ukkaṭṭhamajjhimāti paṇītā ceva majjhimā ca. Tesu jarāmaraṇasaṅkhatā 2- hīnā jātisaṅkhatā 3- ukkaṭṭhā, ubhayavimissitā majjhimā. Hīnehi vā chandādīhi nibbattitā hīnā, majjhimeha majjhimā, paṇītehi ukkaṭṭhā. Akusaladhammā vā hīnā, lokuttaradhammā ukkaṭṭhā, itarā majjhimā. Aṇūpi aṇumattopīti na kevalaṃ tayi eva, athakho ye keci hīnādibhedabhinnā saṅkhārā, tesu sabbesu aṇūpi aṇumattopi atiparittakopi vanatho mayhaṃ na vijjati. Tattha kāraṇamāha "sabbe me āsavā khīṇā, appamattassa jhāyato"ti. Tattha appamattassa jhāyatoti appamattāya jhāyantiyā, liṅgavipallāsena hetaṃ vuttaṃ. Ettha ca yasmā tisso vijjā anuppattā, tasmā kataṃ buddhassa sāsanaṃ. Yasmā appamattā jhāyinī, tasmā sabbe me āsavā khīṇā, aṇūpi aṇumattopi vanatho me na vijjatīti yojanā. @Footnote: 1 Sī. anālittāva, i. anālīnāva 2 cha.Ma. tesu vā asaṅkhatā 3 Sī. parisaṅkhatā

--------------------------------------------------------------------------------------------- page221.

Evaṃ vuttaovādaṃ aṅkusaṃ katvā sañjātasaṃvego thero vihāraṃ gantvā divāṭṭhāne nisinno vipassanaṃ vaḍḍhetvā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso mātu santikaṃ gantvā aññaṃ byākaronto:- [210] "uḷāraṃ vata me mātā patodaṃ samavassari paramatthasañhitā gāthā yathāpi anukampikā. [211] Tassāhaṃ vacanaṃ sutvā anusiṭṭhiṃ janettiyā dhammasaṃvegamāpādiṃ yogakkhemassa pattiyā. [212] Sohaṃ padhānapahitatto rattindivamatandito mātarā codito santo aphusiṃ santimuttaman"ti imā tisso gāthā abhāsi. Atha therī attano vacanaṃ aṅkusaṃ katvā puttassa arahattappattiyā ārādhitacittā tena bhāsitagāthā sayaṃ paccanubhāsi. Evaṃ tāpi therīgāthā nāma jātā. Tattha uḷāranti vipulaṃ mahantaṃ. Patodanti ovādapatodaṃ. Samavassarīti sammā pavattesi vatāti yojanā. Ko pana so patodoti āha "paramatthasañhitā gāthā"ti. Taṃ "mā su te vaḍḍha lokamhī"tiādigāthā sandhāya vadati. Yathāpi anukampikāti yathā aññāpi anuggāhikā, evaṃ mayhaṃ mātā pavattinivattivibhāvanagāthāsaṅkhātaṃ uḷāraṃ patodaṃ pājanadaṇḍakaṃ mama ñāṇavegasamuttejaṃ pavattesīti attho. Dhammasaṃvegamāpādinti ñāṇabhayāvahattā 1- ativiya mahantaṃ bhiṃsanaṃ saṃvegaṃ āpajjiṃ. Padhānapahitattoti catubbidhasammappadhānayogena nibbānaṃ paṭipesitacitto. Aphusiṃ santimuttamanti anuttaraṃ santiṃ nibbānaṃ phusiṃ adhigacchinti attho. Vaḍḍhamātutherīgāthāvaṇṇanā niṭṭhitā. Navakanipātavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i....vahantaṃ


             The Pali Atthakatha in Roman Book 34 page 218-221. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=4678&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4678&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=463              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9519              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]