ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page28.

417. 16. Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā sukhaṃ tvaṃ vuḍḍhike sehītiādikā sumanāya vuḍḍhapabbajitāya gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ mahākosalarañño bhaginī hutvā nibbatti. Sā satthārā rañño pasenadikosalassa "cattāro kho me mahārāja daharāti na uññātabbā"ti- ādinā 1- desitaṃ dhammaṃ sutvā laddhapasādā saraṇesu ca sīlesu ca patiṭṭhāya pabbajitu- kāmāpi "ayyikaṃ paṭijaggissāmī"ti ciraṃ kālaṃ vītināmetvā aparabhāge ayyikāya kālakatāya raññā saddhiṃ mahagghāni attharaṇāni pāvuraṇāni gāhāpetvā vihāraṃ gantvā saṃghassa dāpetvā satthu santike dhammaṃ sutvā anāgāmiphale patiṭṭhitā pabbajjaṃ yāci. Satthā tassā ñāṇaparipākaṃ disvā:- [16] "sukhaṃ tvaṃ vuḍḍhike sehi katvā coḷena pārutā upasanto hi te rāgo sītibhūtāsi nibbutā"ti imaṃ gāthaṃ abhāsi. Sā gāthāpariyosāne saha paṭisambhidāhi arahattaṃ patvā udāna- vasena tameva gāthaṃ abhāsi. Idameva cassā aññābyākaraṇaṃ ahosi, sā tāvadeva pabbaji. Gāthāya pana vuḍḍhiketi vuḍḍhe, vayovuḍḍheti attho. Ayaṃ pana sīlādi- guṇehipi vuḍḍhā, theriyā vuttagāthāya catutthapāde sītibhūtāsi nibbutāti yojetabbaṃ. Sesaṃ vuttanayameva. Vuḍḍhapabbajitasumanātherīgāthāvaṇṇanā niṭṭhitā. ---------------------- @Footnote: 1 saṃ.sa. 15/112/83


             The Pali Atthakatha in Roman Book 34 page 28. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=598&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=598&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=417              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8959              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9030              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9030              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]