ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    469. 3. Cāpātherīgāthāvaṇṇanā
      laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ
buddhuppāde vaṅkahārajanapade 1- aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā
hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako
bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato
"vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto,
kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ
dhammaṃ rocesī"ti 2- pucchitvā:-
@Footnote: 1 cha.Ma. vaṅgahārajanapade. evamuparipi  2 vi.mahā. 4/11/11, Ma.mū. 12/285/246

--------------------------------------------------------------------------------------------- page280.

"sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ. 1- Na me ācariyo atthi sadiso me na vijjati sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo. Ahaṃ hi arahā loke ahaṃ satthā anuttaro ekomhi sammāsambuddho sītibhūtomhi nibbuto. Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ andhībhūtasmiṃ lokasmiṃ āhañchaṃ amatadundubhin"ti 2- satthārā attano sabbaññubuddhabhāve dhammacakkappavattane ca pavedite pasannacitto so "hupeyyapāvuso arahasi anantajino"ti 3- vatvā ummaggaṃ gahetvā pakkanto vaṅkahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi, taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto "mayhaṃ arahante mā pamajjī"ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ putta- bhātukehi. Sā tassa 4- dhītā abhirūpā ahosi 5- dassanīyā. Athakho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā "sace cāpaṃ labhissāmi, jīvāmi, no ce, marissāmī"ti nirāhāro nipajji. Sattame divase migaluddako āgantvā dhītaraṃ pucchi "kiṃ mayhaṃ arahante na pamajjī"ti. Sā "ekadivasameva āgantvā @Footnote: 1 khu.dha. 25/353/78, vi.mahā. 4/11/11, Ma.mū. 12/285/246 2 vi.mahā. 4/11/11, @Ma.mū. 12/285/246 3 vi.mahā. 4/11/11, Ma.mū. 12/285/246 thokaṃ visadisaṃ @4 cha.Ma. cassa 5 cha.Ma. hoti

--------------------------------------------------------------------------------------------- page281.

Puna nāgatapubbo"ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā "kiṃ bhante aphāsukan"ti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva. So "vadatha bhante yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī"ti āha. Upako ekena pariyāyena attano ajjhāsayaṃ ārocesi. Itaro jānāsi pana bhante kiñci sippanti. Na jānāmīti. Na bhante kiñci sippaṃ ajānantena sakkā gharaṃ āvasitunti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī"ti. Māgaviko "amhākampi etadeva ruccatī"ti uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase gharaṃ ānetvā dhītaraṃ adāsi. Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle "upakassa putta, ājīvakassa putta, maṃsahārakassa putta, mā rodi mā rodī"tiādinā puttatosanagītena upakaṃ uppaṇḍesi. So "mā tvaṃ cāpe maṃ `anātho'ti maññi, atthi me sahāyo anantajino nāma tassāhaṃ santikaṃ gamissāmī"ti āha. Cāpā "evamayaṃ aṭṭīyatī"ti ñatvā punappunaṃ tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi. Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi "yo bhikkhave ajja `kuhiṃ anantajino'ti idhāgantvā pucchati, taṃ mama santikaṃ pesethā"ti. Upakopi "kuhiṃ anantajino vasatī"ti tattha tattha pucchanto anupubbena sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā "kuhiṃ anantajino"ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā "jānātha maṃ bhagavā"ti āha. Āma jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasīti. Vaṅkahārajanapade bhanteti. Upaka idāni mahallako jāto pabbajituṃ sakkhissasīti. Pabbajissāmi bhanteti. Satthā

--------------------------------------------------------------------------------------------- page282.

Aññataraṃ bhikkhuṃ āṇāpesi "ehi tvaṃ bhikkhu imaṃ pabbājehī"ti. So taṃ pabbājesi. So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto nacirasseva anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro. Vuttaṃ hetaṃ:- "avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Upakopalagaṇḍo ca pukkusāti 1- ca te tayo bhaddiyo khaṇḍadevo ca bāhuraggi ca piṅgiyo 2- te hitvā mānusaṃ dehaṃ dibbayogaṃ upaccagun"ti. 3- Upake pana pakkante nibbinnamānasā cāpā dārakaṃ ayyakassa niyyādetvā pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā attano paṭipattiṃ paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ katvā:- [292] "laṭṭhihattho pure āsi so dāni migaluddako āsāya palipā ghorā nāsakkhi pārametave. [293] Sumattaṃ maṃ maññamānā cāpā puttamatosayi cāpāya bandhanaṃ chetvā pabbajissaṃ punopahaṃ. @Footnote: 1 cha.Ma. pakkusāti 2 cha.Ma. siṅgiyo 3 saṃ.sa. 15/105/71

--------------------------------------------------------------------------------------------- page283.

[294] Mā me kujjhi mahāvīra mā me kujjhi mahāmuni na hi kodhaparetassa suddhi atthi kuto taPo. [295] Pakkamissañca nāḷāto kodha nāḷāya vacchati bandhantī itthirūpena samaṇe dhammajīvino. [296] Ehi kāḷa nivattassu bhuñja kāme yathā pure ahañca te vasīkatā ye ca me santi ñātakā. [297] Etto cāpe catubbhāgaṃ yathā bhāsasi tvañca me tayi rattassa posassa uḷāraṃ vata taṃ siyā. [298] Kāḷaṅginiṃva takkāriṃ pupphitaṃ girimuddhani phullaṃ dālimalaṭṭhiṃva antodīpeva pāṭaliṃ. [299] Haricandanalittaṅgiṃ kāsikuttamadhāriniṃ taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi. [300] Sākuṇikova sakuṇaṃ 1- yathā bandhitumicchati āharimena rūpena na maṃ tvaṃ bādhayissasi. [301] Imañca me puttaphalaṃ kāḷa uppāditaṃ tayā taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi. [302] Jahanti putte sappaññā tato ñātī tato dhanaṃ pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ. [303] Idāni te imaṃ puttaṃ daṇḍena churikāya vā bhūmiyaṃva nisumbheyyaṃ 2- puttasokā na gacchasi. @Footnote: 1 cha.Ma. sākuntikova sakuṇiṃ 2 cha.Ma. bhūmiyaṃ vā nisumbhissaṃ

--------------------------------------------------------------------------------------------- page284.

[304] Sace puttaṃ sigālānaṃ 1- kukkurānaṃ padāhisi na maṃ puttakatte jammi punarāvattayissasi. [305] Handa kho dāni bhadante kuhiṃ kāḷa gamissasi katamaṃ gāmanigamaṃ nagaraṃ rājadhāniyo. [306] Ahumha pubbe gaṇino assamaṇā samaṇamānino gāmena gāmaṃ vicarimha nagare rājadhāniyo. [307] Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati sabbadukkhappahānāya dhammaṃ desesi pāṇinaṃ tassāhaṃ santike gacchaṃ so me satthā bhavissati. [308] Vandanaṃ dāni me vajjāsi lokanāthaṃ anuttaraṃ padakkhiṇañca katvāna ādiseyyāsi dakkhiṇaṃ. [309] Etaṃ kho labbhaṃ amhehi yathā bhāsasi tvañca me vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ padakkhiṇañca katvāna ādisissāmi dakkhiṇaṃ. [310] Tato ca kāḷo pakkāmi nadiṃ nerañjaraṃ pati so addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ. [311] Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. @Footnote: 1 cha.Ma. siṅgālānaṃ

--------------------------------------------------------------------------------------------- page285.

[312] Tassa pādāni vanditvā katvāna naṃ padakkhiṇaṃ cāpāya ādisitvāna pabbaji 1- anagāriyaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imā gāthā abhāsi. Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇa- kukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni migaluddakoti so 2- idāni migaluddakehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko jāto. Āsāyāti taṇhāya. "āsayā"tipi pāṭho, ajjhāsayahetūti attho. Palipāti kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghoRā. Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ nāsakkhi na abhisambhunīti attānameva sandhāya upako evaṃ vadati. Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ vā 3- pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā cāpā "upakājīvakassa 4- puttā"tiādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. 5- "supati maṃ maññamānā"ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ punopahanti puna dutiyavāraṃpi ahaṃ pabbajissāmi. Idāni tassā "mayhaṃ attho natthī"ti vadati, taṃ sutvā cāpā khamāpentī "mā me kujjhī"ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ kujjhi. Mahāvīra mahāmunīti upakaṃ ālapati. Taṃ hi sā "pubbepi pabbajito, idānipi pabbajitukāmo"ti katvā khantiñca paccāsiṃsantī "mahāmunī"ti āha. Tenevāha "na hi kodhaparetassa, suddhi atthi kuto tapo"ti, tvaṃ ettakampi asahanto kathaṃ cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo. @Footnote: 1 cha.Ma. pabbajiṃ 2 Sī. so eso 3 cha.Ma. vā-saddo na dissati 4 cha.Ma. ājīvakassa @5 Sī. keḷāpayi

--------------------------------------------------------------------------------------------- page286.

Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha "pakkamissañca nāḷāto, kodha nāḷāya vacchatī"ti ko idha nāḷāya vasissati, nāḷātova ahaṃ pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji, so ca magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena, samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthi- rūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni īdiso jāto, tasmā taṃ pariccajāmīti adhippāyo. Evaṃ vutte cāpā taṃ nivattetukāmā "ehi kāḷā"ti gāthamāha. Tassattho:- kāḷavaṇṇatāya kāḷa upaka ehi nivattassu mā pakkami, pubbe viya kāme paribhuñja, ahaṃ ca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā 1- pakkamitukāmatāya vasīkatā vasavattino katāti. Taṃ sutvā upako "etto cāpe"ti gāthamāha. Tattha cāpeti ālapanaṃ. 2- Cāpasadisaaṅgalaṭṭhitāya 3- hi sā cāpāti nāmaṃ labhi, tasmā cāpāti vuccati. Tvaṃ cāpe yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa oḷāraṃ vata taṃ siyā, ahaṃ panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo. Puna cāpā attani tassa āsattiṃ uppādetukāmā "kāḷaṅginin"tiādimāha. Tattha kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto. Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ 4- viya. "ukkāgārin"ti 5- ca keci paṭhanti, aṅgatthilaṭṭhiṃ 6- viyāti attho. Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci "kāliṅginin"ti pāṭhaṃ 7- vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti pupphitaṃ bījapūralataṃ viya. @Footnote: 1 Sī. imāya 2 cha.Ma. cāpe 3 Sī. aṅkalaṭṭhitāya, Ma. aṅgasaṇḍitāya @4 Sī. supupphitagaṇikāḷikalaṭṭhiṃ 5 Sī. ukkāhārinti 6 Sī. aggilaṭṭhiṃ @7 Sī. kakkārinti

--------------------------------------------------------------------------------------------- page287.

Antodīpeva pāṭalinti dīpakabbhantare 1- pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha sobhāpāṭihāriyadassanatthameva. Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ. Kassa ohāya gacchasīti kassa nāma sattassa, kassa vā hetuno kena kāraṇena ohāya pahāya pariccajitvā gacchasi. Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā. Tattha sākuṇikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ bādhituṃ na sakkhissasi. Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo. Sappaññāti paññavanto, saṃsāre ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha "pabbajanti mahāvīrā, nāgo chetvāva bandhanan"ti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā mahāvīriyāva pabbajanti, na nihīnavīriyāti attho. Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. 2- Bhūmiyaṃva nisumbheyyanti paṭhaviyaṃ pātetvā pothanavijjanādinā vibādhissāmi. Puttasokā na gacchasīti puttasokanimittaṃ na gacchissasi. Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi attho. @Footnote: 1 Sī. dīpakassantare 2 Sī. khuriyā

--------------------------------------------------------------------------------------------- page288.

Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ "handa kho"ti gāthamāha. Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento "ahumhā"tiādimāha. Tattha gaṇinoti gaṇadhaRā. Assamaṇāti na samitapāpā. Samaṇa- māninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati. Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati. Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu disāsu 1- vanditvā tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati. Etaṃ kho labbhaṃ amhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. 2- Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi. Soti kāḷo. Addasāsīti adakkhi. Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato "dukkhan"tiādi vuttaṃ. Sesaṃ vuttanayameva. Cāpātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ṭhānesu 2 Ma. adhippāyo. tvañca meti tvaṃ cāpe


             The Pali Atthakatha in Roman Book 34 page 279-288. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5985&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5985&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9771              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]