ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page289.

470. 4. Sundarītherīgāthāvaṇṇanā petāni bhoti puttānītiādikā sundariyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ datvā pañcapatiṭṭhitena vandi. 1- Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃse nibbattitvā tattha yāvatāyukaṃ ṭhatvā dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā nibbatti, tassā rūpasampatti sundarīti nāmaṃ ahosi, vayappattakāle cassā kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto "petāni bhoti puttānī"tiādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetu- kāmā "bahūni puttadhītānī"tiādikā dve gāthā vatvā attano asokabhāvaṃ kathesi. Taṃ sutvā brāhmaṇo taṃ "kathaṃ tvaṃ ayye evaṃ asokā jātā"ti āha. Tassa therī ratanattayassa guṇe vaṇṇesi. 2- Atha brāhmaṇo "kuhiṃ satthā"ti pucchitvā "idāni mithilāyaṃ viharatī"ti taṃ sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto tatiyadivase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā @Footnote: 1 Sī. vanditvā ṭhitā 2 cha.Ma. therī ratanattayaguṇaṃ kathesi

--------------------------------------------------------------------------------------------- page290.

Taṃ pavattiṃ ārocesi. Sundarīpi 1- attano pitu pabbajitabhāvaṃ sutvā "amma ahampi pabbajissāmī"ti mātaraṃ āpucchi. Mātā 2- "yaṃ imasmiṃ gehe bhogajātaṃ, sabbantaṃ tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja, mā pabbajī"ti āha. Sā "na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ ammā"ti mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji. Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3-:- "piṇḍapātaṃ carantassa vessabhussa mahesino kaṭacchubhikkhamuggayha buddhaseṭṭhassadāsahaṃ. Paṭiggahetvā sambuddho vessabhū lokanāyako vīthiyaṃ saṇṭhito satthā akā me anumodanaṃ. Kaṭacchubhikkhaṃ datvāna tāvatiṃsaṃ gamissasi chattiṃsadevarājūnaṃ mahesittaṃ karissasi. Paññāsaṃ cakkavattīnaṃ mahesittaṃ karissasi manasā patthitaṃ sabbaṃ paṭilacchasi sabbadā. Sampattiṃ anubhotvāna pabbajissasi kiñcanā sabbāsave pariññāya nibbāyissasināsavā. Idaṃ vatvāna sambuddho vessabhū lokanāyako nabhaṃ abbhuggamī dhīro haṃsarājāva ambare. @Footnote: 1 cha.Ma. sundarī 2 Sī. sā 3 imā gāthā pāḷiyaṃ na dissanti

--------------------------------------------------------------------------------------------- page291.

Sudinnaṃ me dānaṃ varaṃ suyiṭṭhā yāgasampadā kaṭacchubhikkhaṃ datvāna pattāhaṃ acalaṃ padaṃ. Ekatiṃse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi bhikkhādānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge "satthu puratopi sīhanādaṃ nadissāmī"ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādi- vibhāvanena aññaṃ byākāsi. Athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo parijano ca pabbaji. Sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā vuttagāthaṃ ādiṃ katvā udānavasena:- [313] "petāni bhoti puttāni khādamānā tuvaṃ pure tuvaṃ divā ca ratto ca atīva paritappasi. [314] Sājja sabbāni khāditvā sataputtāni brāhmaṇī vāsiṭṭhi kena vaṇṇena na bāḷhaṃ paritappasi. [315] Bahūni puttasatāni ñātisaṅghasatāni ca khāditāni atītaṃse mama tuyhañca brāhmaṇa. [316] Sāhaṃ nissaraṇaṃ ñatvā jātiyā maraṇassa ca na socāmi na rodāmi na cāpi paritappayiṃ.

--------------------------------------------------------------------------------------------- page292.

[317] Abbhutaṃ vata vāsiṭṭhi vācaṃ bhāsasi edisiṃ kassa tvaṃ dhammamaññāya giraṃ bhāsasi edisiṃ. [318] Esa brāhmaṇa sambuddho nagaraṃ mithilaṃ pati sabbadukkhappahānāya dhammaṃ desesi pāṇinaṃ. [319] Tassa brahme arahato dhammaṃ sutvā nirūpadhiṃ tattha viññātasaddhammā puttasokaṃ byapānudiṃ. [320] So ahampi gamissāmi nagaraṃ mithilaṃ pati appeva maṃ so bhagavā sabbadukkhā pamocaye. [321] Addasa brāhmaṇo buddhaṃ vippamuttaṃ nirūpadhiṃ svassa dhammamadesesi muni dukkhassa pāragū. [322] Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. [323] Tattha viññātasaddhammo pabbajjaṃ samarocayi sujāto tīhi rattīhi tisso vijjā aphassayi. [324] Ehi sārathi gacchāhi rathaṃ niyyādayāhimaṃ ārogyaṃ brāhmaṇiṃ vajja `pabbaji dāni brāhmaṇo sujāto tīhi rattīhi tisso vijjā aphassayi.' [325] Tato ca rathamādāya sahassañcāpi sārathi ārogyaṃ brāhmaṇiṃvoca `pabbaji dāni brāhmaṇo sujāto tīhi rattīhi tisso vijjā aphassayi.'

--------------------------------------------------------------------------------------------- page293.

[326] Etañcāhaṃ assarathaṃ sahassañcāpi sārathi tevijjaṃ brāhmaṇaṃ sutvā puṇṇapattaṃ dadāmi te. [327] Tuyheva hotvassaratho sahassañcāpi brāhmaṇi ahampi pabbajissāmi varapaññassa santike. [328] Hatthī gavassaṃ maṇikuṇḍalañca phītañcimaṃ gahavibhavaṃ pahāya pitā pabbajito tuyhaṃ bhuñja bhogāni sundarī tuvaṃ dāyādikā kule. [329] Hatthī gavassaṃ maṇikuṇḍalañca rammañcimaṃ gahavibhavaṃ pahāya pitā pabbajito mayhaṃ puttasokena aṭṭito ahampi pabbajissāmi bhātusokena aṭṭitā. [330] So te ijjhatu saṅkappo yaṃ tvaṃ patthesi sundarī uttiṭṭhapiṇḍo uñcho ca paṃsukūlañca cīvaraṃ etāni abhisambhontī paraloke anāsavā. [331] Sikkhamānāya me ayye dibbacakkhu visodhitaṃ pubbenivāsaṃ jānāmi yattha me vusitaṃ pure. [332] Tuvaṃ nissāya kalyāṇi theri saṃghassa sobhane tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. [333] Anujānāhi me ayye icche sāvatthi gantave sīhanādaṃ nadissāmi buddhaseṭṭhassa santike.

--------------------------------------------------------------------------------------------- page294.

[334] Passa sundari satthāraṃ hemavaṇṇaṃ harittacaṃ adantānaṃ dametāraṃ sambuddhamakutobhayaṃ. [335] Passa sundiramāyantiṃ vippamuttaṃ nirūpadhiṃ vītarāgaṃ visaṃyuttaṃ katakiccaṃ anāsavaṃ. [336] Bārāṇasito nikkhamma tava santikamāgatā sāvikā te mahāvīra pāde vandati sundarī. [337] Tuvaṃ buddho tuvaṃ satthā tuyhaṃ dhītāmhi brāhmaṇa orasā mukhato jātā katakiccā anāsavā. [338] Tassā te svāgataṃ bhadde tato te adurāgataṃ evaṃ hi dantā āyanti satthu pādāni vandikā vītarāgā visaṃyuttā katakiccā anāsavā"ti imā gāthā paccudāhāsi. Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ, pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana "cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā"ti evaṃsaññī hutvā bahuvacanenāha. Tathā ca "sājja sabbāni khāditvā sataputtānī"ti. Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā puttā maranti, taṃ garahantā "puttakhādinī"tiādiṃ vadanti. Atīvāti ativiya bhusaṃ. Paritappasīti santappasi, pureti yojanā. Ayaṃ hettha saṅkhepattho:- bhoti vāsiṭṭhi pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā 1- gāmanigamarājadhāniyo āhiṇḍasi. @Footnote: 1 Sī. sokasamappitā

--------------------------------------------------------------------------------------------- page295.

Sājjāti sā ajja, sā tvaṃ etarahi sabbāni sataputtāni khāditvāti attho. 1- "sajjā"ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena. Khāditānīti therīpi brāhmaṇena vuttapariyāyena 2- vadati. Khāditāni vā byaggha- dīpiviḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti attho. Mama tuyhañcāti mayā ca tayā ca. Nissaraṇaṃ ñatvāti jātiyā maraṇassa ca nissaraṇabhūtaṃ nibbānaṃ maggañāṇena paṭivijjhitvā. Na cāpi paritappayinti na paritupāyāsiṃ, ahaṃ upāyāsaṃ nāpajjinti attho. Abbhutaṃ vatāti acchariyaṃ vata. Taṃ hi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati. Edisinti evarūpiṃ, "na socāmi na rodāmi, na cāpi paritappayin"ti evaṃ socanādīnaṃ abhāvadīpanivācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ na sakkā, tasmā kassa nāma satthuno dhammaññāya giraṃ 3- vācaṃ 4- bhāsasi edisanti satthāraṃ sāsanañca pucchati. Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdhaariyasaccadhammā. Byapānudinti nīhariṃ pajahiṃ. Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ. Svassāti so sammāsambuddho assa brāhmaṇassa. Tatthāti tassaṃ catusaccadhammadesanāyaṃ. 5- Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi. @Footnote: 1 cha.Ma. sā tvaṃ etarahīti attho 2 cha.Ma. vuttapariyāyeneva 3 cha.Ma. thiraṃ @4 cha.Ma. ayaṃ pāṭho na dissati 5 Sī. catusaccadhammadesanaṃ

--------------------------------------------------------------------------------------------- page296.

Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya niyyādehīti yojanā. Assarathanti assayuttaṃ rathaṃ. Puṇṇapattanti tuṭṭhidānaṃ. Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi "tuyheva hotū"ti gāthaṃ vatvā satthu santikeyeva gantvā pabbaji. Pabbajite pana sārathimhi brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī "hatthī gavassan"ti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca. Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthi- ādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito. Bhuñja bhogāni sundarīti sundari tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā kuleti tuvaṃ hi imasmiṃ kule dāyajjārahāti. Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī "hatthī gavassan"ti- ādimāha. Atha naṃ mātā nekkhammeyeva niyojentī "so te ijjhatū"tiādinā 1- diyadḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu. Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. 2- Etānīti uttiṭṭhapiṇḍādīni. Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho. @Footnote: 1 Sī. ādikaṃ 2 i. āhiṇḍantā uttiṭṭhānañca

--------------------------------------------------------------------------------------------- page297.

Atha sundarī "sādhu ammā"ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā "satthu santikaṃ gamissāmī"ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ "sikkhamānāya me ayye"tiādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā. Ayyeti attano upajjhāyaṃ ālapati. Tuvaṃ nissāya kalyāṇi, theri saṃghassa sobhaneti bhikkhunisaṃghe vuḍḍhatarabhāvena thiraguṇayogena ca saṃghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi kalyāṇamitte ayye taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa sāsananti yojanā. Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti aññabyākaraṇameva sandhāyāha. Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane nisinnaṃ disvā uḷārapītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha "passa sundarī"ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kāñcanasannibhattacaṃ. Ettha ca bhagavā pītavaṇṇena "suvaṇṇavaṇṇo"ti vuccati. Athakho sammadeva ghaṃsitvā jātihiṅgulakena anulimpitvā suparimajjitakāñcanādāsasannibhoti dassetuṃ "hemavaṇṇan"ti vatvā "harittacan"ti vuttaṃ. Passa sundarimāyantinti taṃ sundariṃ nāmikaṃ maṃ bhagavā āgacchantiṃ passa. "vippamuttan"tiādinā aññaṃ byākarontī pītivipphāravasena vadati. Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ āsaṅkaṃ nivattetuṃ "bārāṇasito"ti gāthaṃ vatvā tattha "sāvikā cā"ti vuttamatthaṃ pākaṭataraṃ kātuṃ "tuvaṃ buddho"ti gāthamāha. Tassattho:- imasmiṃ sadevake loke

--------------------------------------------------------------------------------------------- page298.

Tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma 1- janitābhi- jātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca pamukhabhūtena ariyamaggena jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ khepitattā anāsavāti. Athassā satthā āgamanaṃ abhinandanto "tassā te svāgatan"ti gāthamāha. Tassattho:- yā tvaṃ mayā adhigatadhammaṃ yāthāvato adhigacchi. Tassā te bhadde sundari idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ na durāgataṃ hoti. Kasmā? yasmā evaṃ hi dantā āyantīti, yathā tvaṃ sundari, evaṃ hi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā sabbesampi saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā. Sundarītherīgāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 34 page 289-298. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=6197&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6197&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=470              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9821              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]