ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page36.

422. 3. Sumaṅgalamātutherīgāthāvaṇṇanā sumuttikātiādikā sumaṅgalamātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave kusalaṃ upacinitvā imasmiṃ buddhuppāde sāvatthiyaṃ daliddakule nibbattitvā vayappattā aññatarassa naḷakārassa dinnā paṭhamagabbheyeva pacchimabhavikaṃ puttaṃ labhi, tassa sumaṅgaloti nāmaṃ ahosi. Tato paṭṭhāya sā sumaṅgalamātāti paññāyittha. Yasmā pana tassā nāmagottaṃ na pākaṭaṃ, tasmā "aññatarā therī bhikkhunī apaññātā"ti pāḷiyaṃ vuttaṃ. Sopissā putto viññutaṃ patto pabbajitvā saha paṭisambhidāhi arahattaṃ patvā sumaṅgalattheroti pākaṭo ahosi. Tassa mātā bhikkhunīsu pabbajitvā vipassanāya kammaṃ karontī ekadivasaṃ gihikāle attanā laddhadukkhaṃ 1- paccavekkhitvā saṃvegajātā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā udānentī:- [23] "sumuttikā sumuttike sādhu muttikāmhi musalassa ahiriko me chattakaṃ vāpi ukkhalikā me deḍḍubhaṃ vāti. [24] Rāgañca ahaṃ dosañca cicciṭi ciccaṭīti vihanāmi sā rukkhamūlamupagamma `aho sukhan'ti sukhato jhāyāmī"ti imā dve gāthā abhāsi. Tattha sumuttikāti sumuttā. Kakāro pana pūraṇamattaṃ, suṭṭhu muttā vatāti attho. Sā sāsane attanā paṭiladdhasampattiṃ disvā pasādavasena, tassā vā pasaṃsāvasena āmantetvā vuttaṃ "sumuttikā sumuttikā"ti. Yaṃ pana gihikāle visesato jigucchati, tato vimuttiṃ dassentī "sādhu muttikāmhī"tiādimāha. Tattha sādhu muttikāmhīti sammadeva muttā vata amhi. Musalassāti musalato. Ayaṃ kira daliddabhāvena @Footnote: 1 Sī.,Ma. pattadukkhaṃ

--------------------------------------------------------------------------------------------- page37.

Gihikāle sayameva musalakammaṃ karoti, tasmā evamāha. Ahiriko meti mama sāmiko ahiriko nillajjo, so mama na ruccatīti vacanaseso. Pakatiyāva kāmesu virattacittatāya kāmādhimuttānaṃ pavattiṃ jigucchantī vadati. Chattakaṃ vāpīti jīvitahetukena karīyamānaṃ chattakampi me na ruccatīti attho. Vāsaddo avuttasamuccayattho, tena peḷācaṅkoṭakādiṃ saṅgaṇhāti. Veḷudaṇḍādīni gahetvā divase divase chattādīnaṃ karaṇavasena dukkhajīvitaṃ jigucchantī vadati. "ahitako me vāto vātī"ti keci vatvā ahitako jarāvaho gihikāle mama sarīre vāto vāyatīti atthaṃ vadanti. Apare pana "ahitako paresaṃ duggandhataro ca mama sarīrato vāto vāyatī"ti atthaṃ vadanti. Ukkhalikā me deḍḍubhaṃ vātīti me mama bhattapacanabhājanaṃ cirapārivāsikabhāvena aparisuddhatāya udakasappagandhaṃ vāyati, tato ahaṃ sādhumuttikāmhīti yojanā. Rāgañca ahaṃ dosañca, cicciṭi cicciṭīti vihanāmīti ahaṃ kilesajeṭṭhakaṃ rāgañca dosañca cicciṭi cicciṭīti iminā saddena saddhiṃ vihanāmi vināsemi, pajahāmīti 1- attho. Sā kira attano sāmikaṃ jigucchantī tena divase divase pīḷiyamānānaṃ sukkhānaṃ veḷudaṇḍādīnaṃ saddaṃ garahantī tassa pahānaṃ rāgadosappahānena samaṃ katvā avoca. Sā rukkhamūlamupagammāti sā ahaṃ sumaṅgalamātā vivittaṃ rukkhamūlaṃ upasaṅkamitvā. Sukhato jhāyāmīti sukhanti jhāyāmi, kālena kālaṃ samāpajjantī phalasukhañca nibbānasukhañca paṭisaṃvediyamānā phalajjhānena jhāyāmīti attho. Aho sukhanti idaṃ panassā samāpattito pacchā pavattamanasikāravasena vuttaṃ, pubbābhoga- vasenātipi yujjateva. Sumaṅgalamātutherīgāthāvaṇṇanā niṭṭhitā. ----------------------- @Footnote: 1 cha.Ma. vijahāmīti


             The Pali Atthakatha in Roman Book 34 page 36-37. http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=763&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=763&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=422              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9056              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9056              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]