ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page208.

8 Gāmanijātakaṃ api ataramānānanti idaṃ satthā jetavane viharanto ossaṭṭhaviriyaṃ bhikkhuṃ ārabbha kathesi. Imasmiṃ pana jātake paccuppannavatthuñca atītavatthuñca ekādasanipāte saṃvarajātake āvibhavissati. Vatthuṃ hi tasmiñca imasmiṃ ca ekasadisameva gāthā pana nānā. Gāmanikumāro bodhisattassa ovāde ṭhatvā bhātikasatassa kaniṭṭhopi hutvā bhātikasataparivārito setacchattassa heṭṭhā varapallaṅke nisinno attano yasasampattiṃ oloketvā ayaṃ mayhaṃ yasasampatti amhākaṃ ācariyassa santakāti tuṭṭho idaṃ udānaṃ udānesi api ataramānānaṃ phalāsāva samijjhati vipakkabrahmacariyosmi evaṃ jānāhi gāmanīti. Tattha apīti nipātamattaṃ. Ataramānānanti paṇḍitānaṃ ovāde ṭhatvā aturitvā avegāyitvā upāyena kammaṃ karontānaṃ. Phalāsāva samijjhatīti yathāpaṭṭhite phale āsā tassa phalassa nipphattiyā samijjhatiyeva. Athavā. Phalāsāti āsāya phalaṃ yathāpaṭṭhitaṃ phalaṃ samijjhatiyevāti attho. Vipakkabrahmacariyosmīti ettha cattāri saṅgahavatthūni seṭṭhacariyattā brahmacariyaṃ nāma. Tañca taṃmūlikāya yasasampattiyā paṭiladdhattā vipakkaṃ nāmayeva.

--------------------------------------------------------------------------------------------- page209.

So tassa yaso nipphanno sopi seṭṭhaṭṭhena brahmacariyaṃ nāma. Tenāha vipakkabrahmacariyosmīti. Evaṃ jānāhi gāmanīti katthaci gāmikapurisopi gāmajeṭṭhakopi gāmani idha pana sabbajanajeṭṭhakaṃ attānaṃ sandhāyāha ambho gāmani tvaṃ etaṃ kāraṇaṃ evaṃ jānāhi ācariyaṃ nissāya bhātikasataṃ atikkamitvā idaṃ mahārajjaṃ pattosmīti udānaṃ udānesi. Tasmiṃ pana rajjaṃ sampatte sattaṭṭhadivasaccayena sabbe bhātaro attano vasanaṭṭhānaṃ gatā. Gāmanirājā dhammena rajjaṃ kāretvā yathākammaṅgato. Bodhisattopi puññāni katvā yathākammaṅgato. Satthā idaṃ dhammadesanaṃ āharitvā dassetvā saccāni pakāsesi. Saccapariyosāne ossaṭṭhaviriyo bhikkhu arahatte patiṭṭhitoti. Satthā dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā gāmanirājā ānando ācariyo pana ahamevāti. Gāmanijātakaṃ aṭṭhamaṃ. -------------------


             The Pali Atthakatha in Roman Book 35 page 208-209. http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=46              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=49              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=49              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]