ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page210.

9 Maghadevajātakaṃ uttamaṅgaruhā mayhanti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Taṃ heṭṭhā nidānakathāya kathitameva. Tasmiṃ pana kāle bhikkhū dasabalassa nekkhammaṃ vaṇṇayantā nisīdiṃsu. Atha satthā dhammasabhaṃ āgantvā buddhāsane nisinno bhikkhū āmantetvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchi. Bhante na aññāya kathāya tumhākaṃyeva pana nekkhammaṃ vaṇṇayamānā nisinnamhāti. Na bhikkhave tathāgato etarahiyeva nekkhammaṃ nikkhanto pubbepi nikkhantoyevāti āha. Bhikkhū tassatthassāvibhāvatthaṃ bhagavantaṃ yāciṃsu. Bhagavā bhavantarena paṭicchannaṃ kāraṇaṃ pākaṭaṃ akāsi. Atīte videharaṭṭhe mithilāyaṃ maghadevo nāma rājā ahosi dhammiko dhammarājā. So dīghamaddhānaṃ khepetvā ekadivasaṃ kappakaṃ āmantesi yadā me samma kappaka sirasmiṃ palitāni passeyyāsi atha me āroceyyāsīti. Kappakopi dīghamaddhānaṃ khepetvā ekadivasaṃ rañño añjanavaṇṇānaṃ kesānaṃ antare ekameva palitaṃ disvā deva ekaṃ te palitaṃ dissatīti ārocesi. Tenahi me samma taṃ palitaṃ uddharitvā pāṇimhi ṭhapehīti. Evaṃ vutte suvaṇṇasaṇḍāsena uddharitvā rañño pāṇimhi patiṭṭhāpesi. Tadā rañño caturāsītivassasahassāni āyu avasiṭṭhaṃ ahosi. Evaṃ santepi palitaṃ

--------------------------------------------------------------------------------------------- page211.

Disvā maccurājānaṃ āgantvā samīpe ṭhitaṃ viya attānaṃ ādittapaṇṇasālaṃ paviṭṭhaṃ viya ca maññamāno saṃvegaṃ āpajjitvā bālamaghadeva yāva palitassuppādā nāma ime kilese jahituṃ nāsakkhīti cintesi. Tasseva palitapātubhūtaṃ āvajjentassa antodāho uppajji sarīre sedā muñciṃsu sāṭakā pīḷetvā apanetabbākārappattā ahesuṃ. So ajjeva mayā nikkhamitvā pabbajituṃ vaṭṭatīti. Kappakassa sattasahassuṭṭhānakaṃ gāmavaraṃ datvā jeṭṭhaputtaṃ pakkosāpetvā tāta mama sīse palitaṃ pātubhūtaṃ mahallakomhi jāto bhuttā kho pana me manussakāmā idāni dibbakāme pariyesissāmi nekkhammakālo mayhaṃ tvaṃ idaṃ rajjaṃ paṭipajja ahaṃ pana pabbajitvā maghadevaambavanuyyāne vasanto samaṇadhammaṃ karissāmīti āha. Taṃ evaṃ pabbajitukāmaṃ amaccā upasaṅkamitvā deva kiṃ tumhākaṃ pabbajjākāraṇanti pucchiṃsu. Rājā palitaṃ hatthena gahetvā amaccānaṃ idaṃ gāthamāha uttamaṅgaruhā mayhaṃ ime jātā vayoharā pātubhūtā devadūtā pabbajjāsamayo mamanti. Tattha uttamaṅgaruhāti kesā. Kesā hi sabbesaṃ hatthapādādīnaṃ aṅgānaṃ uttame sirasmiṃ ruḷhattā uttamaṅgaruhāti vuccanti. Ime jātā vayoharāti passatha tātā palitapātubhāvena tiṇṇaṃ vayānaṃ haraṇato ime jātā vayoharā. Pātubhūtāti nibbattā.

--------------------------------------------------------------------------------------------- page212.

Devoti maccu tassa dūtāti devadūtā. Sirasmiṃ hi palitesu pātubhūtesu maccurājassa santike ṭhito viya hoti tasmā palitāti maccudevassa dūtāti vuccanti. Devā viya dūtātipi devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā asukadivase tvaṃ marissasīti vutto viya tatheva hoti. Evaṃ sirasmiṃ palitesu pātubhūtesu devatāya byākaraṇasadisameva hoti tasmā palitāni devasadisā dūtāti vuccanti. Visuddhidevānaṃ dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegamāpajjitvā nikkhamma pabbajanti. Yathāha jiṇṇañca disvā dukkhitañca byādhitaṃ matañca disvā gatamāyusaṅkhyaṃ kāsāvavatthaṃ pabbajitañca disvā tasmā ahaṃ pabbajitomhi rājāti. Iminā pariyāyena palitāni visuddhidevānaṃ dūtattā devadūtāti vuccanti. Pabbajjāsamayo mamanti gihibhāvato nikkhamanaṭṭhena pabbajjāti laddhanāmassa samaṇaliṅgagahaṇassa kālo mayhanti dasseti. So evaṃ vatvā taṃ divasameva rajjaṃ pahāya isipabbajjaṃ pabbajitvā tasmiṃyeva maghaambavane viharanto caturāsītivassasahassāni cattāro brahmavihāre bhāvetvā aparihīnajjhāne ṭhito kālaṃ katvā brahmaloke nibbattitvā puna tato cuto mithilāyameva nemi nāma rājā hutvā ossakkamānaṃ attano vaṃsaṃ ghaṭetvā tattheva ambavane

--------------------------------------------------------------------------------------------- page213.

Pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpagova ahosi. Satthāpi na bhikkhave tathāgato idāneva mahābhinikkhamanaṃ nikkhamanto pubbepi nikkhantoyevāti vatvā idaṃ dhammadesanaṃ āharitvā dassetvā cattāri ariyasaccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino. Iti bhagavā imāni dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kappako ānando ahosi putto rāhulo maghadevarājā pana ahamevāti. Maghadevajātakaṃ navamaṃ. --------------------


             The Pali Atthakatha in Roman Book 35 page 210-213. http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4376&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=4376&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=51              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=54              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=54              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]