ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                       9 Nandajātakaṃ
     maññe sovaṇṇayo rāsīti idaṃ satthā jetavane viharanto
sārīputtattherassa saddhivihārikaṃ ārabbha kathesi.
     So kira bhikkhu suvaco ahosi vacanakkhamo therassa mahantena
ussāhena upakāraṃ karoti. Athekaṃ samayaṃ thero satthāraṃ āpucchitvā
cārikaṃ pakkanto dakkhiṇāgirijanapadaṃ agamāsi. So bhikkhu tattha

--------------------------------------------------------------------------------------------- page335.

Gatakāle mānatthaddho hutvā therassa vacanaṃ na karoti. Āvuso idaṃ nāma karohīti vutte pana therassa paṭipakkho ahosi. Thero tassa ajjhāsayaṃ na jānāti. So tattha cārikaṃ caritvā puna jetavanaṃ āgato. So bhikkhu therassa jetavanavihāraṃ āgatakālato paṭṭhāya puna tādisova jāto. Thero tathāgatassa ārocesi bhante mayhaṃ eko saddhivihāriko ekasmiṃ ṭhāne satena kītadāso viya ahosi ekasmiṃ ṭhāne mānatthaddho hutvā idannāma karohīti vutte paṭipakkho hotīti. Satthā nāyaṃ sārīputta bhikkhu idāneva evaṃsīlo pubbepesa ekaṃ ṭhānaṃ gato satena kītadāso viya hoti ekaṃ ṭhānaṃ gato paṭipakkho paṭisattu hotīti vatvā therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ kuṭumbikakule paṭisandhiṃ gaṇhi. Tasseko sahāyako kuṭumbiko sayaṃ mahallako. Bhariyā panassa taruṇī. Sā taṃ nissāya puttaṃ paṭilabhi. So cintesi ayaṃ itthī taruṇattāva mama accayena kañcideva purisaṃ gahetvā imaṃ mama dhanaṃ vināseyya puttassa me na dadeyya yannūnāhaṃ imaṃ dhanaṃ paṭhavīgataṃ kareyyanti. Ghare nandaṃ nāma dāsaṃ gahetvā araññaṃ gantvā ekasmiṃ ṭhāne taṃ dhanaṃ nidahitvā tassa ācikkhitvā tāta nanda imaṃ dhanaṃ mama accayena mayhaṃ puttassa ācikkheyyāsi mā dhanaṃ pariccajīti ovaditvā kālamakāsi. Puttopissa anukkamena vayappatto jāto. Atha naṃ mātā āha tāta tava pitā nandadāsaṃ gahetvā dhanaṃ nidhesi taṃ āharāpetvā kuṭumbaṃ

--------------------------------------------------------------------------------------------- page336.

Saṇṭhapehīti. So ekadivasaṃ nandaṃ āha mātula atthi kiñci mayhaṃ pitarā dhanaṃ nidahitanti. Āma sāmīti. Kahaṃ nidahitanti. Araññe sāmīti. Tenahi gacchāmāti kuddālapiṭakaṃ ādāya nidhiṭṭhānaṃ gantvā kahaṃ mātula dhananti āha. Nando āruyha dhanamatthake ṭhatvā dhanaṃ nissāya mānaṃ uppādetvā are dāsīputtacetaka kuto te imasmiṃ ṭhāne dhananti kumāraṃ akkosati. Kumāro tassa pharusavacanaṃ asuṇanto viya tenahi gacchāmāti taṃ gahetvā paṭinivattitvā puna dve tayo divase atikkamitvā agamāsi. Nando tatheva akkosati. Kumāro tena saddhiṃ pharusavacanaṃ avatvā ayaṃ dāso ito paṭṭhāya dhanaṃ ācikkhissāmīti gacchati gantvā pana akkosati tattha kāraṇaṃ na jānāmi atthi nu kho pana me pitu sahāyo kuṭumbiko taṃ paṭipucchitvā jānissāmīti bodhisattassa santikaṃ gantvā sabbaṃ taṃ pavuttiṃ ārocetvā kinnu kho tāta kāraṇanti pucchi. Bodhisatto yasmiṃ te tāta ṭhāne ṭhito nando akkosati tattheva pitu santakaṃ dhanaṃ tasmā yadā te nando akkosati tadā naṃ ehi are dāsaka akkosasīti ākaḍḍhitvā kuddālaṃ gahetvā taṇṭhānaṃ bhinditvā kulasantakaṃ dhanaṃ nīharitvā dāsaṃ ukkhipāpetvā dhanaṃ āharāti vatvā imaṃ gāthamāha maññe sovaṇṇayo rāsi sovaṇṇamālā ca nandako yattha dāso āmajāto ṭhito thullāni gajjatīti. Tattha maññeti evaṃ ahaṃ jānāmi. Sovaṇṇayoti sundaro

--------------------------------------------------------------------------------------------- page337.

Vaṇṇo etesanti suvaṇṇāni. Kāni tāni. Rajatamaṇikāñcanapavāḷādīni ratanāni. Imasmiṃ hi ṭhāne sabbānetāni suvaṇṇānīti adhippetāni. Tesaṃ rāsi sovaṇṇayo rāsi. Sovaṇṇamālā cāti tuyhaṃ pitu santakā suvaṇṇamālāpi ca etthevāti maññāmi. Nandako yattha dāsoti yasmiṃ ṭhāne ṭhito nandako dāso. Āmajātoti āma ahaṃ vo dāsīti evaṃ dāsabyaṃ upagatāya āmadāsīsaṅkhātāya dāsiyā putto. Ṭhito thullāni gajjatīti so yasmiṃ ṭhāne ṭhito thullāni pharusavacanāni vadati tattheva te kuladhanaṃ evamahantaṃ maññāmīti bodhisatto kumārassa dhanagahaṇupāyaṃ ācikkhi. Kumāro bodhisattaṃ vanditvā gharaṃ gantvā nandaṃ ādāya nidhiṭṭhānaṃ gantvā yathānusiṭṭhaṃ paṭipajjitvā taṃ dhanaṃ āharitvā kuṭumbaṃ saṇṭhapetvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato. Satthā pubbepeso evaṃsīloyevāti vatvā imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā nando sārīputtassa saddhivihāriko ahosi kuṭumbikaputto sārīputto paṇḍitakuṭumbiko pana ahamevāti. Nandajātakaṃ navamaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 334-337. http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6891&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6891&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=253              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]