ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    5 Atthakāmavaggavaṇṇanā
                     ------------
                      1 losakajātakaṃ
     yo atthakāmassāti idaṃ satthā jetavane viharanto
losakatissattheraṃ nāma ārabbha kathesi.
     Ko panesa losakatissatthero nāmāti. Kosalaraṭṭhe eko
attano kulavināsako kevaṭṭaputto alābhī bhikkhūsu pabbajito. So
kira nibbattaṭṭhānato cavitvā kosalaraṭṭhe ekasmiṃ kulasahassavāse
kevaṭṭagāme ekissāya kevaṭṭitthiyā kucchismiṃ paṭisandhiṃ gaṇhi.
Tassa paṭisandhigahaṇadivase taṃ kulasahassaṃ jālahatthaṃ nadiyañca taḷākādīsu
ca macche pariyesantaṃ ekaṃ khuddakamacchampi nālattha. Tato paṭṭhāya
ca te kevaṭṭā parihāyantiyeva. Tasmiṃ hi kucchigateyeva nesaṃ
gāmo satta vāre agginā daḍḍho satta vāre raññā daṇḍito.
Evaṃ anukkamena duggatā jātā. Te cintayiṃsu pubbe amhākaṃ
evarūpaṃ natthi idāni pana parihāyāma amhākaṃ antare ekāya
kāḷakaṇṇiyā bhavittabbaṃ dvebhāgā homāti. Pañca pañca
kulasatāni ekato ahesuṃ. Tato yattha tassa mātāpitaro so
koṭṭhāso parihāyati itaro vaḍḍhati. Te tampi koṭṭhāsaṃ
dvidhā tampi dvidhāti evaṃ yāva tameva kulaṃ ekaṃ ahosi tāva
Vibhajitvā tesaṃ kāḷakaṇṇibhāvaṃ ñatvā pothetvā nikkaḍḍhiṃsu.
Athassa mātāpitaro kicchena jīvamānā paripakke gabbhe ekasmiṃ
ṭhāne vijāyi. Pacchimabhavikasattaṃ na sakkā nāsetuṃ antoghaṭe
dīpo viya hissa dahaye arahattassa upanissayo jalati. Sā taṃ
dārakaṃ paṭijaggitvā ādhāvitvā paridhāvitvā vicaraṇakāle ekamassa
kapālakaṃ hatthe datvā putta ekaṃ gharaṃ pavisāti pesetvā palātā.
So tato paṭṭhāya ekakova hutvā tattha tattha bhikkhaṃ pariyesitvā
ekasmiṃ ṭhāne sayati na nhāyati na sarīraṃ paṭijaggati paṃsupisācako
viya kicchena jīvitaṃ kappesi. So anukkamena sattavassiko hutvā
ekasmiṃ gehadvāre ukkhalidhovanassa chaḍḍitaṭṭhāne kāko viya
ekekaṃ sitthakaṃ uccinitvā khādati.
     Atha naṃ dhammasenāpati sāvatthiyaṃ piṇḍāya caramāno disvā
ayaṃ satto atikāruññappatto kataragāmavāsiko nu khoti tasmiṃ
mettacittaṃ vaḍḍhetvā ehi reti āha. So āgantvā theraṃ
vanditvā aṭṭhāsi. Atha naṃ thero kataragāmavāsikosi kahaṃ vā
te mātāpitaroti pucchi. Ahaṃ bhante nippaccayo mayhaṃ mātāpitaro
taṃ nissāya kilantamhāti maṃ chaḍḍetvā palātāti. Apica pana
pabbajissasīti. Bhante ahaṃ tāva pabbajeyyaṃ mādisaṃ pana kapaṇaṃ
ko pabbājessatīti. Thero āha ahaṃ pabbājessāmīti. Sādhu
bhante pabbājetha manti. Thero tassa khādanīyaṃ bhojanīyaṃ datvā taṃ
vihāraṃ netvā sahattheneva nhāpetvā pabbājetvā paripuṇṇavassaṃ
Upasampādesi. So mahallakakāle losakatissattheroti paññāyittha
nippuñño appalābho. Tena kira asadisadānepi kucchipūro na
laddhapubbo jīvitaghaṭanamattakameva labbhati. Tassa hi patte ekasmiññeva
yāguuluṅke dinne patto samatittiko viya hutvā paññāyati.
Atha manussā imassa patto pūroti heṭṭhā yāguṃ denti.
Tassa patte yāgudānakāle manussānaṃ bhājane yāgu antaradhāyatītipi
vadanti. Jajjakādīsupi eseva nayo. So aparena samayena vipassanaṃ
vaḍḍhetvā aggaphale arahatte patiṭṭhitopi appalābho ahosi. Athassa
anupubbena āyusaṅkhāresu parihīnesu parinibbānadivaso sampāpuṇi.
     Dhammasenāpati āvajjento tassa parinibbānabhāvaṃ ñatvā
ayaṃ losakatissatthero ajja parinibbāyissati ajja mayā etassa
yāvadatthaṃ āhāraṃ dātuṃ vaṭṭatīti taṃ ādāya sāvatthiṃ piṇḍāya
pāvisi. Thero taṃ nissāya tāva bahumanussāya sāvatthiyā hatthaṃ
pasāretvā vandanamattampi nālattha. Atha naṃ thero gacchāvuso
āsanasālāyaṃ nisīdāti uyyojesi. Tato āgatameva manussā
ayyo āgatoti āsane nisīdāpetvā bhojenti. Theropi imaṃ
bhattaṃ losakatissattherassa dethāti laddhāhāraṃ pesesi. Taṃ gahetvā
gatā losakatissattheraṃ assaritvā sayameva bhuñjiṃsu. Atha therassa
uṭṭhāya vihāraṃ gamanakāle losakatissatthero gantvā theraṃ vandi.
Thero nivattitvā ṭhitakova laddhante āvuso bhattanti pucchi.
Labhissāma no bhanteti. Thero saṃvegappatto kālaṃ olokesi.
Kālo anatikkanto. Thero hotāvuso idheva nisīdāti
losakatissattheraṃ āsanasālāyaṃ nisīdāpetvā kosalarañño nivesanaṃ
agamāsi. Rājā therassa pattaṃ gāhāpetvā bhattassa akāloti
pattapūraṃ catummadhuraṃ dāpesi. Thero taṃ ādāya gantvā ehāvuso
tissa imaṃ catummadhuraṃ paribhuñjāti vatvā pattaṃ gahetvāva aṭṭhāsi.
So therassa gāravena lajjito na paribhuñjati. Atha naṃ thero
ehāvuso tissa ahaṃ pattaṃ gahetvāva ṭhassāmi tvaṃ nisīditavā
paribhuñja sace ahaṃ pattaṃ hatthato muñceyyaṃ kiñci na bhaveyyāti
āha. Athāyasmā losakatissatthero aggasāvake dhammasenāpatimhi
pattaṃ gahetvā ṭhite catummadhuraṃ paribhuñji. Taṃ therassa ariyiddhibalena
na parikkhayaṃ agamāsi. Tadā losakatissatthero yāvadatthaṃ
udarapūraṃ katvā paribhuñji taṃ divasameva anupādisesāya nibbānadhātuyā
parinibbāyi. Sammāsambuddho tassa santike ṭhatvā sarīranikkhepaṃ
kāresi. Dhātuyo gahetvā cetiyaṃ kariṃsu.
     Tadā bhikkhū dhammasabhāyaṃ sannipatitvā āvuso aho
losakatissatthero appapuñño appalābhī evarūpena nāma appapuññena
appalābhinā kathaṃ ariyadhammo laddhoti kathentā nisīdiṃsu. Satthā
dhammasabhāyaṃ gantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchi. Te imāya nāma bhanteti ārocesuṃ. Satthā bhikkhave eso
bhikkhu attano appalābhibhāvañca ariyadhammalābhibhāvañca attanāva
akāsi ayañhi pubbe paresaṃ lābhantarāyaṃ katvā appalābhī jāto
Aniccaṃ dukkhaṃ anattāti vipassanāya yuttabhāvassa phalena
ariyadhammalābhī jātoti vatvā atītaṃ āhari.
     Atīte kassapasammāsambuddhakāle aññataro bhikkhu ekaṃ kuṭumbikaṃ
nissāya gāmakāvāse vasati pakatatto sīlavā vipassanāya
yuttappayutto. Atheko khīṇāsavatthero himavante vasamāno anupubbena
tassa bhikkhuno upaṭṭhākakuṭumbikassa vasanagāmaṃ sampatto. Kuṭumbiko
therassa iriyāpatheyeva pasīditvā pattaṃ ādāya gharaṃ pavesetvā
sakkaccaṃ bhojetvā thokaṃ dhammakathaṃ sutvā theraṃ vanditvā bhante
amhākaṃ dhūravihārameva gacchatha mayaṃ sāyaṇhasamaye gantvā
passissāmāti āha. Thero vihāraṃ gantvā nevāsikattheraṃ vanditvā
āpucchitvā ekamantaṃ nisīdi. Sopi tena saddhiṃ paṭisanṭhāraṃ katvā
laddho te āvuso bhikkhāhāroti pucchi. Āma laddhoti. Kahaṃ
nāma laddhoti. Tumhākaṃ dhūragāme kuṭumbikaghareti. Evañca pana
vatvā attano senāsanaṃ pucchitvā paṭijaggitvā pattacīvaraṃ
paṭisāmetvā jhānasukhena phalasukhena vītināmento nisīdi. So kuṭumbiko
sāyaṇhe gandhamālañca padīpatelañca gāhāpetvā vihāraṃ gantvā
nevāsikattheraṃ vanditvā bhante eko āgantukatthero atthi āgato
nu khoti pucchi. Āma āgatoti. Idāni kahañti. Asukasenāsane
nāmāti. So tassa santikaṃ gantvā vanditvā ekamantaṃ
nisinno dhammakathaṃ sutvā sītalavelāya cetiyañca bodhiyañca pūjetvā
dīpe jāletvā ubhopi jane nimantetvā gato. Nevāsikattheropi
Kho ayaṃ kuṭumbiko paribhinno sacāyaṃ bhikkhu imasmiṃ vihāre vasissati
na maṃ esa kismiñci gaṇayissatīti there anattamanataṃ āpajjitvā
imasmiṃ vihāre etassa avasanākāro mayā kātuṃ vaṭṭatīti tena
upaṭṭhānavelāya āgatena saddhiṃ kiñci na kathesi. Khīṇāsavatthero
tassa ajjhāsayaṃ jānitvā ayaṃ thero mama kule vā lābhe vā
gaṇe vā apalibuddhabhāvaṃ na jānātīti attano vasanaṭṭhānaṃ gantvā
jhānasukhena phalasukhena vītināmesi. Nevāsikopi punadivase nakhapiṭṭhena
gaṇḍiṃ paharitvā nakhena dvāraṃ ākoṭetvā kuṭumbikassa gehaṃ
agamāsi. So tassa pattaṃ gahetvā paññattāsane nisīdāpetvā
āgantukatthero kahaṃ bhanteti pucchi. Nāhaṃ tava kulupakassa pavuttiṃ
jānāmi gaṇḍiṃ paharanto dvāraṃ ākoṭento pabodhetuṃ nāsakkhiṃ
hiyyo tava gehe paṇītabhojanaṃ bhuñjitvā jīrāpetuṃ asakkonto
idāni niddaṃ okkantoyeva bhavissati tvaṃ pasīdamāno evarūpesuyeva
ṭhānesu pasīdasīti āha. Khīṇāsavattheropi attano bhikkhācāravelaṃ
sallakkhetvā sarīraṃ paṭijaggitvā pattacīvaramādāya ākāse uppatitvā
aññattha agamāsi.
     So kuṭumbiko nevāsikattheraṃ sappimadhusakkarābhisaṅkhataṃ pāyāsaṃ
bhojetvā pattaṃ gandhacuṇṇehi ubbattetvā pūretvā bhante so
thero maggakilanto bhavissati idamassa harathāti adāsi. Itaro
appaṭikkhipitvāva gahetvā gacchanto sace so bhikkhu imaṃ pāyāsaṃ
labhissati gīvāyaṃ gahetvā nikkaḍḍhiyamānopi na gamissati sace
Panāhaṃ imaṃ pāyāsaṃ manussassa dassāmi pākaṭaṃ me kammaṃ bhavissati
sace udake opilāpessāmi udakapiṭṭhe sappi paññāyissati sace
bhūmiyaṃ chaḍḍessāmi kākasannipātena paññāyissati kasmiṃ nu kho
imaṃ chaḍḍeyyanti upadhārento ekaṃ jhāmakkhettaṃ disvā aṅgāraṃ
viyūhitvā tattha pakkhipitvā upari aṅgārehi paṭicchādetvā vihāraṃ gato
taṃ bhikkhuṃ adisvā cintesi addhā so bhikkhu khīṇāsavo mama ajjhāsayaṃ
viditvā aññattha gato bhavissati aho mayā udarahetu ayuttaṃ
katanti. Tāvadevassa mahantaṃ domanassaṃ udapādi. Tato paṭṭhāyeva
manussapeto hutvā nacirasseva kālaṃ katvā niraye nibbatti.
      So bahūni vassasatasahassāni niraye pacitvā pakkāvasesena
paṭipāṭiyā pañca jātisatāni yakkho hutvā ekadivasaṃpi udarapūraṃ
āhāraṃ na labhati ekadivasampana gabbhamalaṃ udarapūraṃ labhi. Pañca
jātisatāni sunakho ahosi tadāpi ekadivasaṃ bhattavamanaṃ udarapūraṃ labhi.
Sesakāle pana tena udarapūro āhāro nāma na laddhapubbo.
Sunakhayonito pana cavitvā kāsīraṭṭhe ekasmiṃ duggatakule nibbatti.
Tassa nibbattito paṭṭhāya taṃ kulaṃ pana paramaduggatameva jātaṃ.
Nābhito uddhaṃ udakakañjikamattampi na labhi. Tassa pana
mittabindukoti nāmaṃ ahosi. Mātāpitaro chātakadukkhaṃ adhivāsetuṃ
asakkontā gaccha kāḷakaṇṇīti taṃ pothetvā nīhariṃsu. So
appaṭisaraṇo vicaranto bārāṇasiṃ agamāsi. Tadā bodhisatto bārāṇasiyaṃ
disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ sippaṃ vācesi.
Tadā bārāṇasīvāsino duggatānaṃ paribbayaṃ datvā sippaṃ sikkhāpenti.
Ayampi mittabinduko bodhisattassa santike sippaṃ sikkhati. So
pharuso anovādakkhamo taṃ taṃ paharanto vicarati bodhisattena
ovādiyamānopi ovādaṃ na gaṇhāti. Taṃ nissāya āyopissa
mando jāto. Atha so māṇavakehi saddhiṃ bhaṇḍitvā ovādaṃ
agaṇhanto palāyitvā āhiṇḍanto ekaṃ paccantagāmaṃ gantvā
bhatiṃ katvā jīvati. So tattha ekāya duggatitthiyā saddhiṃ
saṃvāsaṃ kappesi. Sā taṃ nissāya dve dārake vijāyi. Gāmavāsino
amhākaṃ susāsanaṃ dussāsanaṃ āroceyyāsīti mittabindukassa bhatiṃ
datvā taṃ gāmadvāre kuṭiyā vasāpesuṃ. Tampana mittabindukaṃ
nissāya te paccantagāmavāsino sattakkhattuṃ rājadaṇḍaṃ agamaṃsu.
Sattakkhattuṃ tesaṃ gehāni jhāyiṃsu. Sattakkhattuṃ taḷākaṃ bhijji.
Te cintayiṃsu amhākaṃ pubbe imassa mittabindukassa anāgamanakāle
evarūpaṃ natthi idāni panassa āgatakālato paṭṭhāya parihāyāmāti
taṃ pothetvā nīhariṃsu. So attano dārake gahetvā aññattha
gacchanto ekaṃ amanussapariggahitaṃ aṭaviṃ pāvisi. Tatthassa amanussā
dve dārake ca bhariyañca māretvā maṃsaṃ khādiṃsu.
     So tato palāyitvā tato tato āhiṇḍanto ekaṃ gambhīraṃ nāma
paṭṭanagāmaṃ nāvāvissajjanadivaseyeva patvā kammakaro hutvā nāvaṃ
abhiruhi. Nāvā samuddapiṭṭhe sattāhaṃ gantvā sattame divase
samuddamajjhe ākoṭetvā ṭhapitā viya aṭṭhāsi. Te kāḷakaṇṇisalākaṃ
Vicāresuṃ. Sattakkhattuṃ mittabindukasseva pāpuṇi. Manussā tassekaṃ
veḷukalāpakaṃ datvā hatthe gahetvā samudde khipiṃsu.
     Tasmiṃ khittamatte nāvā agamāsi. Mittabinduko veḷukalāpe
nipajjitvā samuddapiṭṭhe gacchanto kassapasammāsambuddhakāle
rakkhitasīlassa phalena samuddapiṭṭhe ekasmiṃ phalikavimāne catasso devadhītaro
paṭilabhitvā tāsaṃ santike sukhaṃ anubhavamāno sattāhaṃ vasi. Tā pana
vimānapetiyo sattāhaṃ sukhaṃ anubhavanti. Sattāhaṃ dukkhaṃ anubhavituṃ
gacchamāno yāva mayaṃ āgacchāma tāva idheva hohīti vatvā agamaṃsu.
Mittabinduko tāsaṃ gatakāle veḷukalāpe nipajjitvā purato gacchanto
rajatavimāne aṭṭha devadhītaro labhi tatopi aparaṃ gacchanto maṇivimāne
soḷasa kanakavimāne dvattiṃsa devadhītaro labhi tāsaṃpi vacanaṃ akatvā
purato gacchanto antaradīpake ekaṃ yakkhanagaraṃ addasa. Tatthekā
yakkhinī ajarūpena vicarati. Mittabinduko tassā yakkhinībhāvaṃ
ajānanto ajamaṃsaṃ khādissāmīti taṃ pāde aggahesi. Sā
yakkhānubhāvena taṃ ukkhipitvā khipi. So tāya khitto samuddamatthakena
gantvā bārāṇasiyaṃ parikkhāpiṭṭhe ekasmiṃ kaṇṭakagumbamatthake
patitvā pavattamāno bhūmiyaṃ patiṭṭhāsi. Tasmiñca samaye tasmiṃ
parikkhāpiṭṭhe rañño ajikā caramānā corā haranti.
Ajikagopakā core gaṇhissāmāti ekamantaṃ nilīnā aṭṭhaṃsu.
Mittabinduko pavattitvā bhūmiyaṃ ṭhito tā ajikā disvā cintesi ahaṃ
samudde ekasmiṃ dīpake ekaṃ pāde gahetvā tāya khitto idha
Patito sace idāni ekaṃ pāde gahessāmi sā maṃ parato
samuddapiṭṭhe vimānadevatānaṃ santike khipissatīti. So evaṃ ayoniso
manasikaritvā ajikaṃ pāde gaṇhi. Sāpi gahitamattā viravi.
Ajikagopakā ito cito ca āgantvā ettakaṃ kālaṃ rājakule
ajikāya khādako esa coroti taṃ koṭṭetvā bandhitvā rañño
santikaṃ nenti. Tasmiṃ khaṇe bodhisatto pañcasatamāṇavaparivuto
nagarā nikkhamma nhāyituṃ gacchanto mittabindukaṃ disvā sañjānitvā
te manusse āha tātā ayaṃ amhākaṃ antevāsiko kasmā
naṃ gaṇhathāti. Ajikacorako ayya ekaṃ ajikaṃ pāde gaṇhi
tasmā gahitoti. Tenahetaṃ amhākaṃ dāsaṃ katvā detha amhe
nissāya jīvissatīti. Te sādhu ayyāti taṃ vissajjetvā agamaṃsu.
Atha naṃ bodhisatto mittabindukaṃ tvaṃ ettakaṃ kālaṃ kahaṃ vasīti pucchi.
So sabbaṃ attanā katakammaṃ ārocesi. Bodhisatto atthakāmānaṃ
vacanaṃ akaronto evaṃ dukkhaṃ pāpuṇātīti vatvā imaṃ gāthamāha
             yo atthakāmassa hitānukampino
             ovajjamāno na karoti sāsanaṃ
         ajāya pādaṃ olubbha mittako viya socatīti.
     Tattha atthakāmassāti vuḍḍhiṃ icchantassa. Hitānukampinoti
hitena anukampamānassa. Ovajjamānoti mudukena hitacittena
ovadiyamāno. Na karoti sāsananti anusiṭṭhiṃ na karoti dubbaco
anovādako hoti. Mittako viya socatīti yathā ayaṃ mittabinduko
Ajāya pādaṃ gahetvā socati kilamati evaṃ niccakālaṃ socatīti
imāya gāthāya bodhisatto dhammaṃ desesi.
     Evaṃ tena therena ettake addhāne tīsuyeva attabhāvesu
kucchipūro laddhapubbo yakkhena hutvā ekadivasaṃ gabbhamalaṃ laddhaṃ
sunakhena hutvā ekadivasaṃ bhattavamanaṃ parinibbānadivase
dhammasenāpatissānubhāvena catummadhuraṃ laddhaṃ evaṃ parassa lābhantarāyakaraṇaṃ nāma
mahādosanti veditabbaṃ. Tasmiṃ pana kāle sopi ācariyo
mittabindukopi yathākammaṃ gato.
     Satthā evaṃ bhikkhave attano appalābhibhāvañca
ariyadhammalābhibhāvañca sayameva eso akāsīti imaṃ dhammadesanaṃ āharitvā
anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mittabinduko
losakatissatthero ahosi disāpāmokkho ācariyo pana ahamevāti.
                    Losakajātakaṃ paṭhamaṃ.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 1-11. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=270              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]