ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     2. Aṇḍabhūtajātakaṃ
     yaṃ brāhmaṇo avādesīti idaṃ satthā jetavane viharanto
ukkaṇṭhitameva ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte bhikkhu itthiyo nāma arakkhiyā pubbe
paṇḍitā itthiṃ gabbhato paṭṭhāya rakkhantāpi rakkhituṃ nāsakkhiṃsūti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto sabbasippesu
napphattiṃ patvā pitu accayena rajje patiṭṭhāya dhammena rajjaṃ

--------------------------------------------------------------------------------------------- page82.

Kāresi. So purohitena saddhiṃ jūtaṃ kīḷati kīḷanto pana sabbā nadī vaṅkagatā sabbe kaṭṭhamayā vanā sabbitthiyo kare pāpaṃ labbhamāne nivātaketi imaṃ jūtagītaṃ gāyanto rajataphalake suvaṇṇapāsake khipati. Evaṃ kīḷanto pana rājā niccaṃ jināti. Purohito pana parājīyati. So anukkamena gharavibhave parikkhayaṃ gacchante cintesi evaṃ sante sabbaṃ imasmiṃ ghare dhanaṃ khīyissati pariyesitvā purisantaraṃ agataṃ ekaṃ mātugāmaṃ ghare karissāmīti. Athassa etadahosi aññapurisaṃ diṭṭhapubbaṃ itthiṃ rakkhituṃ na sakkhissāmi gabbhato paṭṭhāyekaṃ mātugāmaṃ rakkhitvā taṃ vayappattaṃ vase ṭhapetvā ekapurisikaṃ katvā gāḷhaṃ ārakkhaṃ saṃvidahitvā rājakulato dhanaṃ āharissāmīti. So ca aṅgavijjāya cheko hoti athekaṃ duggatitthiṃ gabbhiniṃ disvā dhītaraṃ vijāyissatīti ñatvā taṃ pakkosāpetvā paribbayaṃ datvā ghareyeva vasāpetvā vijātakāle dhanaṃ datvā uyyojetvā taṃ kumārikaṃ aññesaṃ purisānaṃ daṭṭhuṃ adatvā itthīnaṃyeva hatthe datvā posāpetvā vayappattakāle taṃ attano vase ṭhapesi yāva cesā na vaḍḍhati tāva raññā saddhiṃ jūtaṃ na kīḷati tampana vase ṭhapetvā mahārāja jūtaṃ kīḷāmāti āha. Rājā sādhūti purimaniyāmeneva kīḷi. Purohito rañño gāyitvā pāsakaṃ khipanakāle ṭhapetvā māṇavikanti āha. Tato paṭṭhāya purohito jināti. Rājā parājīyati. Bodhisatto imassa ghare ekapurisikāya ekāya itthiyā

--------------------------------------------------------------------------------------------- page83.

Bhavitabbanti pariggaṇhāpento atthibhāvaṃ ñatvā sīlamassā bhindāpessāmīti ekaṃ dhuttaṃ pakkosāpetvā sakkhissasi purohitassa itthiyā sīlaṃ bhinditunti āha. Sakkomi devāti. Athassa rājā dhanaṃ datvā tenahi khippaṃ niṭṭhāpehīti taṃ pahiṇi. So rañño santikā dhanaṃ ādāya gandhadhūpacuṇṇakappurādīni gahetvā tassa gharato avidūre sabbagandhāpaṇaṃ pasāresi. Purohitassāpi gehaṃ sattabhūmikaṃ sattadvārakoṭṭhakaṃ hoti. Sabbesu ca dvārakoṭṭhakesu itthīnaññeva ārakkhā ṭhapetvā pana brāhmaṇaṃ añño puriso gehaṃ pavisituṃ labhanto nāma natthi. Kacavarachaḍḍanapacchiṃpi sodhetvāyeva pavesenti. Taṃ māṇavikaṃ purohito ceva daṭṭhuṃ labhati tassā ca ekā paricārikā itthī. Athassā paricārikā gandhapupphamūlaṃ gahetvā gacchantī tassa dhuttassa āpaṇasamīpena gacchati. So ayaṃ tassā paricārikāti suṭṭhu ñatvā ekadivasaṃ taṃ āgacchantiṃ disvā āpaṇā vuṭṭhāya gantvā tassā pādamūle patitvā ubhohi passehi pāde gāḷhaṃ gahetvā amma ettakaṃ kālaṃ kahaṃ gatāsīti paridevi. Avasesāpi payuttakadhuttā ekamantaṃ ṭhatvā hatthapādamukhasaṇṭhānehi ca ākappena ca mātāputtā ekasadisāyevāti āhaṃsu. Sā itthī tesu tesu kathentesu attano saddahitvā ayaṃ me putto bhavissatīti sayampi rodituṃ ārabhi. Te ubhopi kanditvā aññamaññaṃ āliṅgitvā aṭṭhaṃsu. Atha so dhutto āha amma kahaṃ vasasīti. Kinnarīlīḷhāya

--------------------------------------------------------------------------------------------- page84.

Samānāya rūpasobhaggappattāya purohitassa daharitthiyā upaṭṭhānaṃ kurumānā vasāmi tātāti. Idāni kahaṃ yāsi ammāti. Tassā gandhamālādīnaṃ atthāyāti. Amma kinte aññattha gatena ito paṭṭhāya mameva santakaṃ harāti mūlaṃ agahetvā bahūni tambūlatakkolakādīni ceva nānāpupphāni ca adāsi. Māṇavikā bahūni gandhapupphādīni disvā kiṃ amma ajja amhākaṃ brāhmaṇo pasannoti āha. Kasmā evaṃ vadasīti. Imesaṃ bahubhāvaṃ disvāti. Na brāhmaṇo bahuṃ mūlaṃ adāsi mayā panetaṃ mayhaṃ puttassa santikā ābhatanti. Tato paṭṭhāya sā brāhmaṇena dinnamūlaṃ attanāva gahetvā tasseva santikā gandhapupphādīni āharati. Dhutto katipāhaccayena gilānālayaṃ katvā nipajji. Sā tassa āpaṇadvāraṃ gantvā taṃ adisvā kahaṃ me puttoti pucchi. Puttassa te aphāsukaṃ jātanti. Sā tassa nipannaṭṭhānaṃ gantvā nisīditvā piṭṭhiṃ parimajjantī kiṃ te tāta aphāsukanti pucchi. So tuṇhī ahosi. Kiṃ na kathesi puttāti. Amma marantenāpi tuyhaṃ kathetuṃ na sakkāti. Mayhaṃ akathetvā kassa katheyyāsi kathehi tātāti. Amma mayhaṃ aphāsukaṃ natthi tassā pana māṇavikāya vaṇṇaṃ sutvā paṭibaddhacittosmi jāto taṃ labhanto jīvissāmi alabhanto idheva marissāmīti. Tāta mayhaṃ esa bhāro mā tvaṃ etaṃ nissāya cintayīti taṃ assāsetvā bahūni gandhapupphādīni ādāya māṇavikāya santikaṃ gantvā putto me amma mama

--------------------------------------------------------------------------------------------- page85.

Santikā tava vaṇṇaṃ sutvā paṭibaddhacitto jāto kiṃ kātabbanti. Sace ānetuṃ sakkotha mayā katokāsoyevāti. Sā tassā vacanaṃ sutvā tato paṭṭhāya tassa gehassa kaṇrakaṇṇehi bahuṃ kacavaraṃ saṅkaḍḍhitvā ārakkhitthiyā upari chaḍḍeti. Sā tena aṭṭiyamānā apeti. Iti sā teneva niyāmena yā yā kiñci katheti tassā tassā upari kacavaraṃ chaḍḍesi. Tato paṭṭhāya yaṃ sā āharati vā nīharati vā taṃ na kāci sodhetuṃ ussahati. Tasmiṃ kāle sā taṃ dhuttaṃ pupphapacchiyaṃ nipajjāpetvā māṇavikāya santikaṃ abhihari. Dhutto māṇavikāya sīlaṃ bhindi ekāhadvīhaṃ pāsādeyeva ahosi. Purohite bahi nikkhante ubho abhiramanti. Tasmiṃ āgate dhutto nilīyati. Atha naṃ sā ekāhadvīhaccayena sāmi idāni tava gantuṃ vaṭṭatīti āha. Ahaṃ brāhmaṇaṃ paharitvā gantukāmoti. Sā evaṃ hotūti dhuttaṃ nilīyāpetvā brāhmaṇe āgate evamāha ahaṃ ayya tumhesu vīṇaṃ vādentesu naccituṃ icchāmīti. Sādhu bhadde naccassūti vīṇaṃ vādesi. Tumhesu olokentesu lajjāmi mukhaṃ pana te sāṭakena bandhitvā naccissāmīti. Sace lajjasi evaṃ karohīti. Māṇavikā ghanasāṭakaṃ gahetvā tassa akkhīni pidahamānā mukhaṃ bandhi. Brāhmaṇo mukhaṃ bandhāpetvā vīṇaṃ vādesi. Sā muhuttaṃ naccitvā ayya ahaṃ te ekavāraṃ sīse paharitukāmāti āha. Itthīlolo brāhmaṇo kiñci kāraṇaṃ ajānanto paharāhīti āha. Māṇavikā dhuttassa saññaṃ

--------------------------------------------------------------------------------------------- page86.

Adāsi. So santikaṃ āgantvā brāhmaṇassa piṭṭhipasseva ṭhatvā sīse kappurena pahari. Akkhīni patanākārappattāni ahesuṃ. Sīse gaṇḍo uṭṭhahi. So vedanāppatto hutvā āhara te hatthanti āha. Māṇavikā attano hatthaṃ ukkhipitvā tassa hatthe ṭhapesi. Brāhmaṇo hattho muduko pahāro pana thaddhoti āha. Dhutto brāhmaṇaṃ paharitvā nilīyi. Māṇavikā tasmiṃ nilīyante brāhmaṇassa mukhato sāṭakaṃ mocetvā telaṃ ādāya sīsaṃ parisambāhi. Brāhmaṇe bahi nikkhante puna sā itthī dhuttaṃ pacchiyaṃ nipajjāpetvā nīhari. So rañño santikaṃ gantvā sabbaṃ taṃ pavuttiṃ ārocesi. Rājā attano upaṭṭhānaṃ āgataṃ brāhmaṇaṃ āha jūtaṃ kīḷāma brāhmaṇāti. Sādhu mahārājāti. Rājā jūtamaṇḍalaṃ sajjāpetvā purimanayeneva jūtagītaṃ gāyitvā pāsake khipati. Brāhmaṇo māṇavikāya tapassa bhinnabhāvaṃ ajānanto ṭhapetvā māṇavikanti āha. Evaṃ vadantopi parājitoyeva. Rājā jinitvā tvaṃ brāhmaṇa kiṃ vadesi māṇavikāya te tapo bhinno tvaṃ mātugāmaṃ gabbhato paṭṭhāya rakkhanto sattasu ṭhānesu ārakkhaṃ karonto rakkhissāmīti maññasi mātugāmo nāma kucchiyaṃ pakkhipitvā carantenāpi rakkhituṃ na sakkā ekapurisikā itthī nāma natthi tava māṇavikā naccitukāmāmhīti vatvā vīṇaṃ vādentassa tava sāṭakena mukhaṃ bandhitvā attano jāraṃ tava sīse kappurena paharāpetvā uyyojesi idāni

--------------------------------------------------------------------------------------------- page87.

Kiṃ ṭhapesīti vatvā imaṃ gāthamāha yaṃ brāhmaṇo avādesi vīṇaṃ sammukhaveṭhito aṇḍabhūtā bhatā bhariyā tāsu ko jātu vissaseti. Tattha yaṃ brāhmaṇo avādesi vīṇaṃ sammukhaveṭhitoti yena kāraṇena brāhmaṇo ghanasāṭakena saha mukhena veṭhito hutvā vīṇaṃ vādesi taṃ kāraṇaṃ na jānātīti attho. Tañhi sā vañcetukāmā evamakāsi. Brāhmaṇo pana taṃ itthīnaṃ bahumāyābhāvaṃ ajānanto mātugāmassa saddahitvā maṃ esā lajjatīti evaṃsaññī ahosi tenassa aññāṇabhāvaṃ pakāsento rājā evamāha ayamettha adhippāyo. Aṇḍabhūtā bhatā bhariyāti aṇḍaṃ vuccati bījaṃ bījabhūtā mātu kucchito anikkhantakāleyeva ābhatā ānītā. Bhatāti vā puṭṭhāti attho. Kā sā. Bhariyā pajāpati pādaparicārikā. Sā hi bhattavatthādīhi bharitabbatāya bhinnasaṃvaratāya lokadhammehi bharitabbatāya ca bhariyāti vuccati. Tāsu ko jātu vissaseti jātūti ekaṃsādhivacanaṃ. Tāsu mātu kucchito paṭṭhāya rakkhiyamānāsupi evaṃ vikāraṃ āpajjantīsu bhariyāsu ko nāma paṇḍito puriso ekaṃsena vissase nibbikārā etā mayīti ko saddaheyyāti attho. Asaddhammavasena hi āmantakesu nimantakesu vijjamānesu mātugāmo nāma na sakkā rakkhitunti. Evaṃ bodhisatto brāhmaṇassa dhammaṃ desesi. Brāhmaṇo bodhisattassa dhammadesanaṃ sutvā nivesanaṃ gantvā taṃ māṇavikaṃ āha

--------------------------------------------------------------------------------------------- page88.

Tayā kira evarūpaṃ pāpakammaṃ katanti. Ayya ko evamāha na karomi ahameva pahariṃ na añño koci sace na saddahatha ahaṃ tumhe ṭhapetvā aññassa purisassa hatthasamphassaṃ na jānāmīti saccakiriyaṃ katvā aggiṃ pavisitvā tumhe saddahāpessāmīti. Brāhmaṇo evaṃ hotūti mahantaṃ dārurāsiṃ kāretvā aggiṃ datvā taṃ pakkosāpetvā sace attano saddahasi aggiṃ pavisāti āha. Māṇavikā ca attano paricārikaṃ paṭhamameva sikkhāpesi amma tava puttaṃ tattha gantvā mama aggiṃ pavisanakāle hatthagahaṇaṃ kātuṃ vadehīti. Sā gantvā tathā avaca. Dhutto āgantvā parisamajjhe aṭaṭhāsi. Sā māṇavikā brāhmaṇaṃ vañcetukāmā mahājanamajjhe ṭhatvā brāhmaṇa taṃ ṭhapetvā aññassa purisassa hatthasamphassaṃ nāma na jānāmi iminā saccena ayaṃ aggi mā maṃ jhāpesīti aggiṃ pavisituṃ āraddhā. Tasmiṃ khaṇe dhutto passatha bho purohitabrāhmaṇassa kammaṃ evarūpaṃ mātugāmaṃ aggiṃ pavesāpetīti gantvā taṃ māṇavikaṃ hatthe gaṇhi. Sā hatthaṃ vissajjāpetvā purohitaṃ āha ayya mama saccakiriyā bhinnā na sakkā aggiṃ pavisitunti. Kiṃkāraṇāti. Ajja mayā evaṃ saccakiriyā katā ṭhapetvā mama sāmikaṃ aññassa purisassa hatthasamphassaṃ na jānāmīti adāni camhi iminā purisena hatthe gahitāti. Brāhmaṇo vañcito ahaṃ imāyāti ñatvā taṃ pothetvā nīharāpesi. Evaṃ asaddhammasamannāgatā kiretā itthiyo mahantaṃ pāpakammaṃ katvā attano

--------------------------------------------------------------------------------------------- page89.

Sāmikaṃ vañcetuṃ nāhaṃ evarūpaṃ karomīti divasampi sapathaṃ kurumānā nānācittāva honti. Tena vuttaṃ corīnaṃ bahubuddhīnaṃ yāsu saccaṃ sudullabhaṃ thīnaṃ bhāvo durājāno macchassevodake gataṃ. Musā tāsaṃ yathā saccaṃ saccaṃ tāsaṃ yathā musā gāvo bahutiṇasseva mama santi varaṃ varaṃ. Coriyo kaṭhinā hetā vāḷā capalasakkharā na tā kiñci na jānanti yaṃ manussesu vañcananti. Satthā evaṃ arakkhiyo mātugāmoti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bārāṇasīrājā ahameva ahosīti. Aṇḍabhūtajātakaṃ dutiyaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 81-89. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1605&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1605&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=404              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=404              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]