ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page106.

7. Ucchaṅgajātakaṃ ucchaṅge deva me puttoti idaṃ satthā jetavane viharanto aññataraṃ janapaditthiṃ ārabbha kathesi. Ekasmiṃ hi samaye kosalaraṭṭhe tayo janā aññatarasmiṃ aṭavīmukhe kasanti. Tasmiṃ samaye antoaṭaviyaṃ corā manusse vilumpitvā palāyiṃsu. Manussā te core pariyesitvā apassantā taṃ ṭhānaṃ āgamma tumhe aṭaviyaṃ vilumpitvā idāni kasakā viya hothāti. Te corā imeti bandhitvā ānetvā kosalarañño adaṃsu. Athekā itthī āgantvā acchādanaṃ me dethāti paridevantī punappunaṃ rājanivesanaṃ pariyāti. Rājā tassā saddaṃ suṇitvā dethimissā acchādananti āha. Sāṭakaṃ gahetvā adaṃsu. Sā taṃ disvā nāhaṃ etaṃ acchādanaṃ yācāmi sāmikacchādanaṃ yācāmīti āha. Manussā gantvā rañño nivedayiṃsu na kiresā imaṃ acchādanaṃ katheti sāmikacchādanaṃ kathetīti. Atha naṃ rājā pakkosāpetvā tvaṃ kira sāmikacchādanaṃ yācasīti pucchi. Āma deva itthiyā hi sāmiko acchādanannāma sāmike hi asati sahassamūlampi sāṭakaṃ nivatthā itthī naggāyeva nāmāti. Imassa panatthassa sādhanatthaṃ. Naggā nadī anodakā naggaṃ raṭṭhaṃ arājikaṃ itthīpi vidhavā naggā yassāpi dasa bhātaroti idaṃ vatthuṃ āharitabbaṃ.

--------------------------------------------------------------------------------------------- page107.

Rājā tassā pasanno ime te tayo janā kiṃ hontīti pucchi. Eko me deva sāmiko eko bhātā eko puttoti. Rājā ahante tuṭṭho imesu tīsu ekaṃ demi katamaṃ icchasīti pucchi. Sā āha ahaṃ deva jīvamānā ekaṃ sāmikaṃ labhissāmi puttampi labhissāmi mātāpitūnaṃ pana me matattā bhātāva dullabho bhātaraṃ me dehi devāti. Rājā tussitvā tayopi vissajjesi. Evantaṃ ekikaṃ nissāya tayo janā dukkhato muttā. Taṃ kāraṇaṃ bhikkhusaṅghe pākaṭaṃ jātaṃ. Athekadivasaṃ bhikkhū dhammasabhāyaṃ sannipatitvā āvuso ekaṃ itthiṃ nissāya tayo janā dukkhato muttāti tassā guṇakathāya nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave esā itthī idāneva tayo jane dukkhā mocesi pubbepi mocesiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tayo janā aṭavīmukhe kasantīti sabbaṃ purimasadisameva. Tathā pana raññā tīsu janesu kaṃ icchasīti vutte sā āha tayopi dātuṃ na sakkotha devāti. Āma na sakkomīti. Sace tayo dātuṃ na sakkotha bhātaraṃ me dethāti. Puttaṃ vā sāmikaṃ vā gaṇha kinte bhātarāti ca vuttā ete nāma deva sulabhā bhātā pana me dullabhoti vatvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page108.

Ucchaṅge deva me putto pathe dhāvantiyā pati tañca desaṃ na passāmi yato sodariyamānayeti. Tattha ucchaṅge deva me puttoti deva mayhaṃ putto ucchaṅgeyeva yathā hi araññaṃ pavisitvā ucchaṅgaṃ katvā ḍākaṃ uccinitvā tattha pakkhipantiyā ucchaṅge ḍākannāma sulabhaṃ hoti evaṃ itthiyāpi putto sulabho ucchaṅge ḍākasadisova tena vuttaṃ ucchaṅge deva me puttoti. Pathe dhāvantiyā patīti maggaṃ āruyha ekikāya gacchamānāyapi itthiyā pati nāma sulabho diṭṭhadiṭṭheyeva hoti tena vuttaṃ pathe dhāvantiyā patīti. Tañca desaṃ na passāmi yato sodariyamānayeti yasmā pana me mātāpitaro natthi tasmā idāni taṃ mātukucchisaṅkhātaṃ aññaṃ desaṃ na passāmi yatohaṃ samāne udare jātattā saudariyasaṅkhātaṃ bhātaraṃ āneyya tasmā bhātaraṃyeva me dethāti. Rājā saccaṃ esā vadatīti tuṭṭhacitto tayopi jane bandhanāgārato ānetvā adāsi . sā tayopi jane gahetvā gatā. Satthāpi na bhikkhave idāneva pubbepesā ime tayo jane dukkhato mocesiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi atīte cattārova etarahi cattāro rājā pana ahameva tena samayenāti. Ucchaṅgajātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 106-108. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2104&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2104&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=430              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]