ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

page106.

7. Ucchangajatakam ucchange deva me puttoti idam sattha jetavane viharanto annataram janapaditthim arabbha kathesi. Ekasmim hi samaye kosalaratthe tayo jana annatarasmim atavimukhe kasanti. Tasmim samaye antoataviyam cora manusse vilumpitva palayimsu. Manussa te core pariyesitva apassanta tam thanam agamma tumhe ataviyam vilumpitva idani kasaka viya hothati. Te cora imeti bandhitva anetva kosalaranno adamsu. Atheka itthi agantva acchadanam me dethati paridevanti punappunam rajanivesanam pariyati. Raja tassa saddam sunitva dethimissa acchadananti aha. Satakam gahetva adamsu. Sa tam disva naham etam acchadanam yacami samikacchadanam yacamiti aha. Manussa gantva ranno nivedayimsu na kiresa imam acchadanam katheti samikacchadanam kathetiti. Atha nam raja pakkosapetva tvam kira samikacchadanam yacasiti pucchi. Ama deva itthiya hi samiko acchadanannama samike hi asati sahassamulampi satakam nivattha itthi naggayeva namati. Imassa panatthassa sadhanattham. Nagga nadi anodaka naggam rattham arajikam itthipi vidhava nagga yassapi dasa bhataroti idam vatthum aharitabbam.

--------------------------------------------------------------------------------------------- page107.

Raja tassa pasanno ime te tayo jana kim hontiti pucchi. Eko me deva samiko eko bhata eko puttoti. Raja ahante tuttho imesu tisu ekam demi katamam icchasiti pucchi. Sa aha aham deva jivamana ekam samikam labhissami puttampi labhissami matapitunam pana me matatta bhatava dullabho bhataram me dehi devati. Raja tussitva tayopi vissajjesi. Evantam ekikam nissaya tayo jana dukkhato mutta. Tam karanam bhikkhusanghe pakatam jatam. Athekadivasam bhikkhu dhammasabhayam sannipatitva avuso ekam itthim nissaya tayo jana dukkhato muttati tassa gunakathaya nisidimsu. Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave esa itthi idaneva tayo jane dukkha mocesi pubbepi mocesiyevati vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente tayo jana atavimukhe kasantiti sabbam purimasadisameva. Tatha pana ranna tisu janesu kam icchasiti vutte sa aha tayopi datum na sakkotha devati. Ama na sakkomiti. Sace tayo datum na sakkotha bhataram me dethati. Puttam va samikam va ganha kinte bhatarati ca vutta ete nama deva sulabha bhata pana me dullabhoti vatva imam gathamaha

--------------------------------------------------------------------------------------------- page108.

Ucchange deva me putto pathe dhavantiya pati tanca desam na passami yato sodariyamanayeti. Tattha ucchange deva me puttoti deva mayham putto ucchangeyeva yatha hi arannam pavisitva ucchangam katva dakam uccinitva tattha pakkhipantiya ucchange dakannama sulabham hoti evam itthiyapi putto sulabho ucchange dakasadisova tena vuttam ucchange deva me puttoti. Pathe dhavantiya patiti maggam aruyha ekikaya gacchamanayapi itthiya pati nama sulabho ditthadittheyeva hoti tena vuttam pathe dhavantiya patiti. Tanca desam na passami yato sodariyamanayeti yasma pana me matapitaro natthi tasma idani tam matukucchisankhatam annam desam na passami yatoham samane udare jatatta saudariyasankhatam bhataram aneyya tasma bhataramyeva me dethati. Raja saccam esa vadatiti tutthacitto tayopi jane bandhanagarato anetva adasi . sa tayopi jane gahetva gata. Satthapi na bhikkhave idaneva pubbepesa ime tayo jane dukkhato mocesiyevati imam dhammadesanam aharitva anusandhim ghatetva jatakam samodhanesi atite cattarova etarahi cattaro raja pana ahameva tena samayenati. Ucchangajatakam sattamam. --------


             The Pali Atthakatha in Roman Book 36 page 106-108. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2104&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2104&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=430              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]