ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page119.

8. Varaṇavaggavaṇṇanā ------ 1. Varaṇajātakaṃ yo pubbe karaṇīyānīti idaṃ satthā jetavane viharanto kuṭumbikaputtatissattheraṃ ārabbha kathesi. Ekasmiṃ kira divase sāvatthīvāsino aññamaññaṃ sahāyakā tiṃsamattā kulaputtā gandhapupphavatthādīni gahetvā satthu dhammadesanaṃ suṇissāmāti mahājanaparivutā jetavanaṃ gantvā nāgamāḷakavisālamāḷakādīsu thokaṃ nisīditvā sāyaṇhasamaye satthari surabhigandhavāsitāya gandhakuṭito nikkhamitvā dhammasabhaṃ gantvā alaṅkatabuddhāsane nisinne saparivārā dhammasabhaṃ gantvā satthāraṃ gandhapupphehi pūjetvā cakkaṅkitatalesu phullappadumasassirikesu pādesu vanditvā ekamantaṃ nisinnā dhammaṃ suṇiṃsu. Atha nesaṃ etadahosi yathā yathā kho mayaṃ bhagavatā dhammaṃ desitaṃ ājānāma pabbajeyyāmāti. Te tathāgatassa dhammasabhāto nikkhantakāle tathāgataṃ upasaṅkamitvā vanditvā pabbajjaṃ yāciṃsu. Tesaṃ satthā pabbajjaṃ adāsi. Te ācariyupajjhāye ārādhetvā upasampadaṃ labhitvā pañca vassāni ācariyupajjhāyānaṃ santike vasitvā dve mātikā paguṇā katvā kappiyākappiyaṃ ñatvā tisso anumodanā uggaṇhitvā cīvarāni sibbetvā rajitvā samaṇadhammaṃ karissāmāti ācariyupajjhāye

--------------------------------------------------------------------------------------------- page120.

Āpucchitvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā mayaṃ bhante bhavesu ukkaṇṭhitvā jātijarābyādhimaraṇabhītā tesaṃ no saṃsāraparimocanatthāya kammaṭṭhānaṃ kathethāti yāciṃsu. Satthā tesaṃ aṭṭhattiṃsāya kammaṭṭhānesu sappāyaṃ viditvā ekaṃ kammaṭṭhānaṃ kathesi. Te satthu santike kammaṭṭhānaṃ gahetvā satthāraṃ vanditvā padakkhiṇaṃ katvā pariveṇaṃ gantvā ācariyupajjhāye oloketvā pattacīvaraṃ ādāya samaṇadhammaṃ karissāmāti nikkhamiṃsu. Atha tesaṃ abbhantare eko bhikkhu nāmena kuṭumbikaputtatissatthero nāma kusīto hīnaviriyo rasagiddho. So evaṃ cintesi ahaṃ neva araññe vasituṃ na bhikkhācariyāya yāpetuṃ sakkhissāmi ko me gamanena attho nivattissāmīti. So viriyaṃ ossajjitvā te bhikkhū anugantvā nivatti. Tepi kho bhikkhū kosalesu cārikaṃ caramānā aññataraṃ paccantagāmaṃ gantvā taṃ upanissāya ekasmiṃ araññāyatane vassaṃ upagantvā antotemāsaṃ appamattā ghaṭentā vāyamantā vipassanāgabbhaṃ gāhāpetvā paṭhaviṃ unnādayamānā arahattaṃ patvā vuṭṭhavassā pavāretvā paṭiladdhaguṇaṃ satthu ārocessāmāti tato nikkhamitvā anupubbena jetavanaṃ gantvā pattacīvaraṃ paṭisāmetvā ācariyupajjhāye disvā tathāgataṃ daṭṭhukāmā satthu santikaṃ gantvā vandit vānisīdiṃsu. Satthā tehi saddhiṃ madhurappaṭisanthāraṃ akāsi. Te katappaṭisanthārā attanā laddhaguṇaṃ tathāgatassa ārocesuṃ. Satthā te bhikkhū pasaṃsi. Kuṭumbikaputtatissatthero

--------------------------------------------------------------------------------------------- page121.

Satthāraṃ tesaṃ guṇakathaṃ kathentaṃ disvā sayampi samaṇadhammaṃ kātukāmo jāto. Tepi kho bhikkhū mayaṃ bhante tameva araññavāsaṃ gantvā vasissāmāti satthāraṃ āpucchiṃsu. Satthā sādhūti anujāni. Te satthāraṃ vanditvā pariveṇaṃ agamaṃsu. Atha so kuṭumbikaputtatissatthero rattibhāgasamanantare accāraddhaviriyo hutvā ativegena samaṇadhammaṃ karonto majjhimayāmasamanantare ālambanaphalakaṃ nissāya ṭhitakova niddāyanto parivattitvā pati. Ūruṭṭhi tassa bhijji. Vedanā mahantā jātā. Tesaṃ bhikkhūnaṃ taṃ paṭijaggantānaṃ gamanaṃ na sampajji. Atha ne upaṭṭhānavelāya āgate satthā pucchi nanu tumhe bhikkhave sve gamissāmāti hiyyo āpucchathāti. Āma bhante apica kho pana amhākaṃ sahāyako kuṭumbikaputtatissatthero akāle ativegena samaṇadhammaṃ karonto niddābhibhūto parivattitvā patito ūruṭṭhi cassa bhinnaṃ taṃ nissāya amhākaṃ gamanaṃ na sampajjatīti. Satthā na bhikkhave idānevesa attano hīnaviriyabhāvena akāle ativegena viriyaṃ karonto tumhākaṃ gamanantarāyaṃ karoti pubbepesa tumhākaṃ gamanantarāyaṃ akāsiyevāti vatvā tehi yācito atītaṃ āhari. Atīte gandhāraraṭṭhe takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni sippaṃ uggaṇhāpesi. Athassa te māṇavakā ekadivasaṃ dāruāharaṇatthāya araññaṃ gantvā

--------------------------------------------------------------------------------------------- page122.

Dārūni uddhariṃsu. Tesaṃ antare eko kusītamāṇavo mahantaṃ varaṇarukkhaṃ disvā sukkharukkho esoti saññāya muhuttaṃ tāva nipajjitvā pacchā rukkhaṃ abhiruhitvā dārūni pātetvā ādāya gamissāmīti uttarasāṭakaṃ paṭṭharitvā nipajjitvā kākacchamāno niddaṃ okkami. Itare māṇavakā dārukalāpe bandhitvā ādāya gacchantā taṃ pādena piṭṭhiyaṃ paharitvā pabodhetvā agamiṃsu. Kusītamāṇavo uṭṭhāya akkhīni puñchitvā avigataniddo varaṇarukkhaṃ abhiruhitvā sākhaṃ gahetvā attano abhimukhaṃ ākaḍḍhitvā bhañjanto bhijjitvā uṭṭhitakoṭiyā attano akkhiṃ bhindāpetvā ekena hatthena taṃ pidhāya ekena hatthena alladārūni bhañjitvā rukkhato oruyha dārukalāpaṃ bandhitvā ukkhipitvā vegena gantvā tehi pātitānaṃ dārūnaṃ upari pātesi. Taṃ divasañca janapadagāmakato ekaṃ kulaṃ sve brāhmaṇavācakaṃ karissāmāti ācariyaṃ nimantesi. Ācariyo māṇavake āha tātā sve ekaṃ gāmakaṃ gantabbaṃ tumhe pana nirāhārā na sakkhissatha gantuṃ pātova yāguṃ pacāpetvā tattha gantvā attanā laddhakoṭṭhāsañca amhākaṃ pattakoṭṭhāsañca sabbaṃ ādāya āgacchathāti. Te pātova yāgupacanatthāya dāsiṃ uṭṭhāpetvā khippaṃ no yāguṃ pacāhīti āhaṃsu. Sā dārūni gaṇhantī upariṭṭhitāni allavaraṇadārūni gahetvā punappunaṃ mukhavātaṃ dadamānāpi aggiṃ ujjāletuṃ asakkontī suriyaṃ uṭṭhāpesi. Māṇavakā atidivā jātā idāni na sakkā gantunti ācariyassa santike agamaṃsu.

--------------------------------------------------------------------------------------------- page123.

Ācariyo kiṃ tātā na gatatthāti. Āma ācariya na gatamhāti. Kiṃkāraṇāti. Asuko nāma kusītamāṇavo amhehi saddhiṃ dārūnaṃ atthāya araññaṃ gantvā varaṇarukkhamūle niddāyitvā pacchā vegenāruhitvā akkhīni bhindāpetvā allavaraṇadārūni āharitvā amhehi ānītadārūnaṃ upari pakkhipi yāgupācikā tāni sukkhadārusaññāya gahetvā yāva suriyuggamanā ujjāletuṃ nāsakkhi iminā kāraṇena gamanantarāyo jātoti. Ācariyo māṇavena katakammaṃ sutvā andhabālānaṃ kammaṃ nissāya evarūpā parihāni hotīti vatvā imaṃ gāthamāha yo pubbe karaṇīyāni pacchā so kātumicchati varaṇakaṭṭhaṃ bhañjova sa pacchā anutappatīti. Tattha sa pacchā anutappatīti yokoci puggalo idaṃ pubbe kattabbaṃ idaṃ pacchāti avīmaṃsitvā pubbe karaṇīyāni paṭhamameva kattabbakammāni pacchā karoti ayaṃ varaṇakaṭṭhabhañjo amhākaṃ māṇavako viya so bālapuggalo pacchā anutappati socati paridevatīti attho. Evaṃ bodhisatto antevāsikānaṃ imaṃ kāraṇaṃ kathetvā dānādīni puññāni katvā jīvitapariyosāne yathākammaṃ gato. Satthā na bhikkhave idāneva tumhākaṃ gamanantarāyaṃ karoti pubbepi akāsiyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā akkhibhedappatto māṇavo

--------------------------------------------------------------------------------------------- page124.

Ūrubhedappattabhikkhu ahosi sesamāṇavā buddhaparisā ācariyo brāhmaṇo pana ahamevāti. Varaṇajātakaṃ paṭhamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 119-124. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2373&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2373&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=71              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=457              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=457              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]