ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Mahāsupinajātakaṃ
     lāvūni sīdantīti idaṃ satthā jetavane viharanto soḷasa mahāsupine
ārabbha kathesi.
     Ekadivasaṃ kira kosalamahārājā rattiṃ niddūpagato pacchimayāme
soḷasa mahāsupine disvā bhītatasito pabujjhitvā imesaṃ supinānaṃ

--------------------------------------------------------------------------------------------- page147.

Diṭṭhattā kinnu kho me bhavissatīti maraṇabhayatajjito sayanapiṭṭhe nisinnakova vītināmesi. Atha naṃ pabhātāya rattiyā brāhmaṇapurohitā upasaṅkamitvā sukhaṃ sayittha mahārājāti pucchiṃsu. Kuto me ācariyā sukhaṃ ajjāhaṃ paccūsasamaye soḷasa mahāsupine passiṃ somhi tesaṃ diṭṭhakālato paṭṭhāya bhayampattoti vadetha mahārāja sutvā jānissāmāti vutte brāhmaṇānaṃ diṭṭhasupine kathetvā kinnu kho imesaṃ diṭṭhakāraṇā bhavissatīti āha. Brāhmaṇā hatthe vidhuniṃsu. Kasmā hatthe vidhunathāti ca vutte kakkhaḷā mahārāja supināti. Kā tesaṃ nipphatti bhavissatīti. Rajjantarāyo rogantarāyo jīvitantarāyo cāti imesaṃ tiṇṇaṃ antarāyānaṃ aññataroti. Sappaṭikammā appaṭikammāti. Kāmaṃ ete supinā atipharusattā appaṭikammā mayampana te sappaṭikamme karissāma ete paṭikkamāpetuṃ asakkontānaṃ amhākaṃ sikkhitabhāvo nāma kiṃ karissatīti. Kiṃ pana katvā ācariyā paṭikkamāpessathāti. Sabbacatukkena yaññaṃ yajissāma mahārājāti . Rājā bhītatasito tenahi ācariyā mama jīvitaṃ tumhākaṃ hatthe hotu khippaṃ me sotthiṃ karothāti āha. Brāhmaṇā bahudhanaṃ labhissāma bahukhajjabhojanaṃ āharāpessāmāti haṭṭhatuṭṭhā mā cintayittha mahārājāti rājānaṃ samassāsetvā rājanivesanā nikkhamitvā bahinagare yaññāvāṭaṃ katvā bahū catuppadagaṇe thūnappaṇīte katvā pakkhigaṇe samāharitvā idañcidañca laddhuṃ vaṭṭatīti punappunaṃ sañcaranti.

--------------------------------------------------------------------------------------------- page148.

Atha kho mallikā devī taṃ kāraṇaṃ ñatvā rājānaṃ upasaṅkamitvā pucchi kiṃ nu kho mahārāja brāhmaṇā punappunaṃ sañcarantīti. Sukhitā tvaṃ bhadde amhākaṃ kaṇṇamūle āsīvisaṃ sañcarantaṃ na jānāsīti. Kiṃ etaṃ mahārājāti. Mayā evarūpā dussupinā diṭṭhā brāhmaṇā tiṇṇaṃ antarāyānaṃ aññataro paññāyatīti vatvā tesaṃ paṭighātāya yaññaṃ yajissāmāti vatvā punappunaṃ sañcarantīti. Kiṃ pana te mahārāja sadevake loke aggabrāhmaṇo supinānaṃ paṭikammaṃ pucchitoti. Kataro pana so bhadde sadevake loke aggabrāhmaṇoti. Sadevake loke aggapuggalaṃ sabbaññuṃ visuddhaṃ nikkilesaṃ tathāgataṃ gotamaṃ mahābrāhmaṇaṃ na jānāsi so hi bhagavā supinantaraṃ jāneyya gaccha tvaṃ puccha mahārājāti. Sādhu devīti rājā vihāraṃ gantvā satthāraṃ vanditvā nisīdi. Satthā madhurassaraṃ nicchāretvā kinnu kho mahārāja atipageva āgatosīti. Ahaṃ bhante paccūsasamaye soḷasa mahāsupine disvā bhīto brāhmaṇānaṃ ārocesiṃ brāhmaṇā kakkhaḷā mahārāja supinā etesaṃ paṭighātanatthāya sabbacatukkena yaññaṃ yajissāmāti yaññaṃ sajjanti bahū pāṇā maraṇabhayatajjitā tumhe sadevake loke aggapuggalā atītānāgatapaccuppannaṃ upādāya natthi so ñeyyadhammo yo vo ñāṇamukhe āpāthaṃ nāgacchati etesaṃ me supinānaṃ nipphattiṃ kathetha bhagavāti. Evameva mahārāja sadevake loke ṭhapetvā maṃ añño etesaṃ supinānaṃ antaraṃ vā nipphattiṃ vā jānituṃ samattho nāma

--------------------------------------------------------------------------------------------- page149.

Natthi ahaṃ te kathessāmi apica kho pana tvaṃ diṭṭhaniyāmeneva supine kathehīti. Sādhu bhanteti rājā diṭṭhaniyāmeneva kathetuṃ ārabhi usabhā rukkhā gāviyo gavā ca asso kaṃso sigālī ca kumbho pokkharaṇī ca apākacandanaṃ lāvūni sīdanti silā plavanti maṇḍūkiyo kaṇhasappe gilanti kākaṃ suvaṇṇā parivārayanti tasā vakā eḷakānaṃ bhayā hīti imaṃ mātikaṃ nikkhipitvā kathesi ahaṃ bhante ekaṃ tāva supinaṃ evaṃ addasaṃ cattāro añjanavaṇṇā kāḷausabhā yujjhissāmāti catūhi disāhi rājaṅgaṇaṃ āgantvā usabhayuddhaṃ passissāmāti mahājane sannipatite yujjhanākāraṃ dassetvā naditvā gajjitvā ayujjhitvāva paṭikkantā imaṃ paṭhamaṃ supinaṃ addasaṃ imassa ko vipākoti. Mahārāja imassa vipāko neva tava na mama kāle bhavissati anāgate pana adhammikānaṃ kapaṇarājūnaṃ adhammikānaṃ ca manussānaṃ kāle loke viparivattamāne kusale ossakke akusale ussanne lokassa parihānakāle devo na sammā vassissati meghapādā ca chijjissanti sassāni milāyissanti dubbhikkhaṃ bhavissati vassitukāmā viya catūhi disāhi meghā uṭṭhahitvā itthikāhi ātape patthaṭānaṃ vīhiādīnaṃ

--------------------------------------------------------------------------------------------- page150.

Temanabhayena anto pavesitakāle purisesu kuddālapiṭakahatthesu āḷiṃ bandhanatthāya nikkhantesu vassanākāraṃ dassetvā gajjitvā vijjulatā nicchāretvā te usabhā viya ayujjhitvā avassitvāva palāyissanti ayametassa vipāko tuyhampana tappaccayā koci antarāyo natthi anāgataṃ ārabbha diṭṭho supino esa brāhmaṇā pana attano jīvitavuttiṃ nissāya kathayiṃsūti. Evaṃ satthā supinassa nipphattiṃ kathetvā āha dutiyaṃ kathehi mahārājāti. Dutiyāhaṃ bhante evaṃ addasaṃ khuddakarukkhā ceva gacchā ca paṭhaviṃ bhinditvā vidatthimattampi ratanamattampi anugantvāva pupphanti ceva phalanti ca amaṃ dutiyaṃ addasaṃ imassa ko vipākoti. Mahārāja imassāpi vipāko lokassa parihīnakāle manussānaṃ parittāyukakāle bhavissati anāgatasmiṃ hi sattā tibbarāgā bhavissanti asampattavayāva kumāriyo purisantaraṃ gantvā utuniyo ceva gabbhiniyo ca hutvā puttadhītāhi vaḍḍhissanti khuddakarukkhānaṃ pupphaṃ viya hi tāsaṃ utunibhāvo phalaṃ viya ca puttadhītaro vaḍḍhissanti itonidānampi te bhayaṃ natthi tatiyampi kathehi mahārājāti. Mahāgāviyo bhante tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo addasaṃ ayaṃ me tatiyo supino imassa ko vipākoti. Imassāpi vipāko anāgateyeva manussānaṃ jeṭṭhāpacāyikakammassa naṭṭhakāle bhavissati anāgatasmiṃ hi sattā mātāpitūsu vā sassusassuresu vā lajjaṃ anupaṭṭhapetvā sayameva kuṭumbaṃ saṃvidahitvā ghāsacchādanamattampi mahallakānaṃ dātukāmā

--------------------------------------------------------------------------------------------- page151.

Dassanti adātukāmā na dassanti mahallakā anāthā asayaṃvasī dārake ārādhetvā jīvissanti tadahujātānaṃ vacchakānaṃ khīraṃ pivantiyo mahāgāviyo viya itonidānampi te bhayaṃ natthi catutthaṃ kathehi mahārājāti. Dhuravāhe bhante ārohapariṇāhasampanne mahāgoṇe yugaparamparāya ayojetvā taruṇe godamme dhure yojente addasaṃ te dhuraṃ vahituṃ asakkontā chaḍḍetvā aṭṭhaṃsu sakaṭāni nappavattiṃsu ayaṃ me catuttho supino imassa ko vipākoti. Imassāpi vipāko anāgateyeva adhammikarājūnaṃ kāle bhavissati anāgatasmiṃ hi adhammikakapaṇarājāno paṇḍitānaṃ paveṇikusalānaṃ kammanittharaṇasamatthānaṃ mahāmattānaṃ yasaṃ na dassanti dhammasabhāyaṃ vinicchayaṭṭhānepi paṇḍite vohārakusale mahallake amacce na ṭhapessanti tabbiparitānampana taruṇānaṃ yasaṃ dassanti tathārūpeeva vinicchayaṭṭhāne ṭhapessanti te rājakammāni ceva yuttāyuttañca ajānantā neva taṃ yasaṃ ukkhipituṃ sakkhissanti na rājakammāni nittharituṃ te asakkontā kammadhuraṃ chaḍḍessanti mahallakāpi paṇḍitā amaccā yasaṃ alabhantā kiccāni nittharituṃ samatthāpi kiṃ amhākaṃ etehi mayaṃ bāhirakā jātā abbhantarikā taruṇā dārakā jānissantīti uppannāni kammāni na rakkhissanti evaṃ sabbathāpi tesaṃ rājūnaṃ hāniyeva bhavissati dhuraṃ vahituṃ asamatthānaṃ vacchadammānaṃ dhure yojitakāloviya dhuravāhānañca mahāgoṇānaṃ yugaparamparāya ayojitakālo viya bhavissati itonidānampi te bhayaṃ natthi pañcamaṃ kathehi mahārājāti.

--------------------------------------------------------------------------------------------- page152.

Bhante ekaṃ ubhatomukhaṃ assaṃ addasaṃ tassa dvīsu passesu yavasaṃ denti so dvīhi mukhehi khādati ayaṃ me pañcamo supino imassa ko vipākoti. Imassāpi anāgate adhammikarājakāleyeva vipāko bhavissati anāgatasmiṃ hi adhammikā bālarājāno adhammike lolamanusse vinicchaye ṭhapessanti te pāpapuññesu anādarā bālā sabhāyaṃ nisīditvā vinicchayaṃ dentā ubhinnampi aṭṭapaccatthikānaṃ hatthato lañcaṃ gahetvā khādissanti asso viya dvīhi mukhehi yavasaṃ khādati itonidānampi te bhayaṃ natthi chaṭṭhaṃ kathehi mahārājāti. Bhante mahājano satasahassagghanikaṃ suvaṇṇapātiṃ sammajjitvā idha passāvaṃ karohīti ekassa jarasigālassa upanāmesi taṃ tattha passāvaṃ karontaṃ addasaṃ ayaṃ me chaṭṭho supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ hi adhammikarājāno jātisampannānaṃ kulaputtānaṃ āsaṅkāya yasaṃ na dassanti akulīnānaṃyeva dassanti evaṃ mahākulāni duggatāni bhavissanti lāmakakulāni issarāni te ca kulīnapurisā jīvituṃ asakkontā ime nissāya jīvissāmāti akulīnānaṃ dhītaro dassanti iti tāsaṃ kuladhītānaṃ akulīnehi saddhiṃ saṃvāso jarasigālassa suvaṇṇapātiyaṃ passāvakaraṇasadiso bhavissati itonidānampi te bhayaṃ natthi sattamaṃ kathehi mahārājāti. Bhante eko puriso rajjuṃ vaṭṭetvā pādamūle nikkhipati tena nisinnapīṭhassa heṭṭhā sayitā ekā chātasigālī tassa ajānantasseva taṃ khādati evāhaṃ taṃ addasaṃ ayaṃ me sattamo

--------------------------------------------------------------------------------------------- page153.

Supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ hi itthiyo purisalolā surālolā alaṅkāralolā visikhālolā āmisalolā bhavissanti dussīlā durācārā tā sāmikehi kasigorakkhādīni kammāni katvā kicchena kasirena sambhataṃ dhanaṃ jārehi saddhiṃ suraṃ pivantiyo mālāgandhavilepanaṃ dhārayamānā antogehe accāyikampi kiccaṃ anoloketvā gehaparikkhepassa uparibhāgenapi chiddaṭṭhānehipi jāre upadhārayamānā sve vapitabbayuttakaṃ vīhimpi koṭṭetvā yāgubhattakhajjakādīni sampādetvā khādamānā vilumpissanti heṭṭhāpīṭhake nipannā chātasigālī viya vaṭṭetvā pādamūle nikkhittarajjuṃ itonidānampi te bhayaṃ natthi aṭṭhamaṃ kathehīti. Bhante rājadvāre bahūhi tucchakumbhehi parivāretvā ṭhapitaṃ ekaṃ mahantaṃ pūritakumbhaṃ addasaṃ cattāropi vaṇṇā catūhi disāhi catūhi anudisāhi ca ghaṭehi udakaṃ āharitvā pūritakumbhameva pūrenti pūritapūritaṃ udakaṃ uttaritvā palāyati tepi tattheva punappunaṃ udakaṃ āsiñcanti tucchakumbhe pana olokentopi natthi ayaṃ me aṭṭhamo supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ hi loko parihāyissati raṭṭhaṃ nirojaṃ bhavissati rājāno duggatā kapaṇā bhavissanti yo issaro bhavissati tassa bhaṇḍāgāre satasahassamattā kahāpaṇā bhavissanti te evaṃ duggatā sabbe janapade attano vapakammaṃ

--------------------------------------------------------------------------------------------- page154.

Kāressanti upaddūtā manussā sake kammante chaḍḍetvā rājūnaññeva atthāya pubbannāparannāni ca vapantā rakkhantā lāyantā maddantā pavesentā ucchukkhettāni karontā yantāni karontā vāhentā phāṇitādīni pacantā pupphārāme phalārāme ca karontā tattha tattha nipphannāni pubbannādīni āharitvā rañño koṭṭhāgāraṃyeva pūressanti attano gehesu tucchakoṭṭhe olokentāpi na bhavissanti tucchakumbhe anoloketvā pūritakumbhapūraṇasadisameva bhavissati itonidānampi te bhayaṃ natthi navamaṃ kathehīti. Bhante ekaṃ pañcavaṇṇappadumasañchannaṃ gambhīraṃ sabbatotiṭṭhaṃ pokkharaṇiṃ addasaṃ samantato dvipadacatuppadā otaritvā tattha pānīyaṃ pivanti tassā majjhe gambhīraṭṭhāne udakaṃ āvilaṃ tīrappadesesu dvipadacatuppadānaṃ akkamanaṭṭhāne acchaṃ vippasannaṃ anāvilaṃ evāhaṃ addasaṃ ayaṃ me navamo supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ hi rājāno adhammikā bhavissanti chandādivasena agatigamanaṃ gacchantā rajjaṃ kāressanti dhammena vinicchayaṃ nāma na dassanti lañcavittakā bhavissanti dhanalolā raṭṭhavāsikesu tesaṃ khantimettānuddayā nāma na bhavissanti kakkhaḷā pharusā ucchuyante ucchagaṇṭhikā viya manusse pīḷentā nānappakāraṃ baliṃ uppādetvā dhanaṃ gaṇhissanti manussā balipīḷitā kiñci dātuṃ asakkontā gāmanigamādayo chaḍḍetvā paccantaṃ gantvā vāsaṃ kappessanti majjhimajanapado suñño bhavissati paccanto ghanavāso

--------------------------------------------------------------------------------------------- page155.

Seyyathāpi pokkhaṇiyā vemajjhe udakaṃ āvilaṃ pariyante vippasannaṃ itonidānampi te bhayaṃ natthi dasamaṃ kathehīti. Bhante ekissāyeva kumbhiyā paccamānaṃ odanaṃ apākaṃ addasaṃ apākanti vicāretvā vibhajitvā ṭhapitaṃ viya tīhākārehi paccamānaṃ ekasmiṃ passe atikilinno hoti ekasmiṃ uttaṇḍulo ekasmiṃ supakko ayaṃ me dasmo supino imassa ko vipākoti. Imassāpi anāgateyeva vipāko bhavissati anāgatasmiṃ hi rājāno adhammikā bhavissanti tesu adhammikesu rājayuttāpi brāhmaṇagahapatikāpi negamajānapadāpīti samaṇabrāhmaṇe upādāya sabbe manussā adhammikā bhavissanti tato tesaṃ ārakkhadevatā balippaṭiggāhakadevatā rukkhadevatā ākāsaṭṭhakadevatā adhammikā bhavissanti evaṃ devatāpi adhammikā bhavissanti adhammikarājūnaṃ rajje vātā visamā kharā vāyissanti te ākāsaṭṭhakavimānāni kampessanti tesu kampitesu devatā kupitā devaṃ vassituṃ na dassanti vassamānopi sakalaraṭṭhe ekappahāreneva na vassissati vassamānopi sabbattha kasikammassa vā vapakammassa vā upakāro hutvā na vassissati yathā ca raṭṭhe evaṃ janapadepi gāmepi ekataḷākepi ekasarepi ekappahārena na vassissati taḷākassa uparibhāge vassanto heṭṭhābhāge na vassissati heṭṭhā vassanto upari na vassissati ekasmiṃ bhāge sassaṃ ativassena nāsessati ekasmiṃ avassanto sassaṃ milāpessati ekasmiṃ sammā vassamāno sampādessati evaṃ ekassa rañño rajje vuttasassā nippakārā

--------------------------------------------------------------------------------------------- page156.

Bhavissanti ekakumbhiyā odano viya itonidānampi te bhayaṃ natthi ekādasamaṃ kathehīti. Bhante satasahassagghanikaṃ candanasāraṃ pūtitakkena vikkiṇante addasaṃ ayaṃ me ekādasamo supino imassa ko vipākoti. Imassāpi anāgateyeva mayhaṃ sāsane parihāyante vipāko bhavissati anāgatasmiṃ hi paccayalolā alajjī bhikkhū bahū bhavissanti te mayā paccayaloluppaṃ nimmathetvā kathitadhammadesanaṃ cīvarādicatuppaccayahetu paresaṃ desessanti paccayehi muccitvā nissaraṇapakkhe ṭhitā nibbānābhimukhaṃ katvā desetuṃ na sakkhissanti kevalaṃ padabyañjanasampattiñceva madhurasaddañca sutvā mahagghāni cīvarādīni dassanti ceva dāpessanti ca apare antaravīthicatukkarāja- dvārādīsu nisīditvā kahāpaṇaḍḍhakahāpaṇapādamāsakarūpādīni nissāya desessanti iti mayā nibbānagghanakaṃ katvā desitadhammaṃ catuppaccayatthāya ceva kahāpaṇaḍḍhakahāpaṇādīnaṃ atthāya ca vikkiṇitvā desentā satasahassagghanikaṃ candanasāraṃ pūtitakkena vikkiṇantā viya bhavissanti itonidānampi te bhayaṃ natthi dvādasamaṃ kathehīti. Bhante tucchalābūni udake sīdantāni addasaṃ imassa ko vipākoti. Imassāpi anāgate adhammikarājakāle loke viparivattanteyeva vipāko bhavissati tadā hi rājāno jātisampannānaṃ kulaputtānaṃ yasaṃ na dassanti akulīnānaṃyeva dassanti te issarā bhavissanti itare daliddā rājasammukhepi rājadvārepi amaccasammukhepi vinicchayaṭṭhānepi tucchalābusadisānaṃ akulīnānaññeva kathā osīditvā ṭhitā viya niccalā

--------------------------------------------------------------------------------------------- page157.

Suppatiṭṭhitā bhavissanti saṅghasannipātepi saṅghakammagaṇakammaṭṭhānesu ceva pattacīvarapariveṇādivinicchayaṭṭhānesu ca dussīlānaṃ pāpapuggalānaṃyeva kathā niyyānikā bhavissanti na lajjīnaṃ bhikkhūnaṃ evaṃ sabbathāpi tucchalābusīdanakālo viya bhavissati itonidānampi te bhayaṃ natthi terasamaṃ kathehīti. Bhante mahantā kūṭāgārappamāṇā ghanasilānāvā viya udake plavamānā addasaṃ imassa ko vipākoti. Imassāpi tādiseyeva kāle vipāko bhavissati tadā hi adhammikarājāno akulīnānaṃ yasaṃ dassanti te issarā bhavissanti kulīnā duggatā tesu na keci gāravaṃ karissanti itaresuyeva karissanti rājasammukhe vā amaccasammukhe vā vinicchayaṭṭhāne vā vinicchayakusalānaṃ ghanasilāsadisānaṃ kulaputtānaṃ kathā na ogāhitvā patiṭṭhahissati tesu kathentesu kiṃ ime kathentīti itare parihāsameva karissanti bhikkhusannipātepi vuttappakāresu ṭhānesu neva pesale bhikkhū garukātabbe maññissanti nāpi tesaṃ kathā pariyogāhitvā patiṭṭhahissati silānaṃ plavanakālo viya bhavissati itonidānampi te bhayaṃ natthi cuddasamaṃ kathehīti. Bhante khuddakamadhukapupphappamāṇā maṇḍukiyo mahante kaṇhasappe vegena anubandhitvā uppalanāle viya chinditvā maṃsaṃ khāditvā gilantiyo addasaṃ ayaṃ cuddasamo supino imassa ko vipākoti. Imassāpi loke parihāyante anāgateyeva vipāko bhavissati tadā hi manussā tibbarāgā dujjātikā kilesānuvattakā hutvā taruṇānaṃ attano bhariyānaṃ vase vattissanti gehe dāsakammakarādayopi

--------------------------------------------------------------------------------------------- page158.

Gomahisādayopi hiraññasuvaṇṇampi sabbaṃ tāsaṃyeva āyattaṃ bhavissati asukaṃ hiraññasuvaṇṇaṃ vā paricchedādijātaṃ vā kahanti vutte yattha vā tattha vā hotu kiṃ tuyhameva byācārena tvaṃ mayhaṃ ghare santaṃ vā asantaṃ vā jānitukāmo jātosīti vatvā nānappakārehi akkositvā mukhasattīhi koṭṭetvā dāsaceṭake viya vase katvā attano issariyaṃ pavattessanti evaṃ madhukapupphappamāṇānaṃ maṇḍukapotikānaṃ āsīvise kaṇhasappe gilanakālo viya bhavissati itonidānampi te bhayaṃ natthi paṇṇarasamaṃ kathehīti. Bhante dasahi asaddhammehi samannāgataṃ gāmagocaraṃ kākaṃ kāñcanavaṇṇapaṇṇatāya suvaṇṇāti laddhanāme suvaṇṇarājahaṃse parivārente addasaṃ imassa ko vipākoti. Imassāpi anāgate dubbalarājakāleyeva vipāko bhavissati anāgatasmiṃ hi rājāno hatthisippādīsu akusalā yuddhesu avisāradā bhavissanti te attano rajjavipattiṃ āsaṅkamānānaṃ samānajātikānaṃ kulaputtānaṃ issariyaṃ adatvā attano pādamūlikānaṃ nhāpakakappakādīnaṃ dassanti jātigottasampannā kulaputtā rājakule patiṭṭhaṃ alabhamānā jīvikaṃ kappetuṃ asamatthā hutvā issariye ṭhite jātigottahīne akulīne upaṭṭhahantā vicarissanti suvaṇṇarājahaṃsehi kākassa parivāritakālo viya bhavissati itonidānampi te bhayaṃ natthi soḷasamaṃ kathehīti. Bhante pubbe dīpino eḷake khādanti ahampana eḷake dīpino anubandhitvā murumurāti khādante addasaṃ athaññe tasā vakā eḷake dūratova

--------------------------------------------------------------------------------------------- page159.

Disvā bhītatasitā utrāsampattā hutvā eḷakānaṃ bhayā palāyitvā gumbagahanāni pavisitvā nilīyiṃsu evāhaṃ addasaṃ imassa ko vipākoti. Imassāpi anāgate adhammikarājakuleyeva vipāko bhavissati tadā hi akulīnā rājavallabhā issarā bhavissanti kulīnā appaññātā duggatā te rājavallabhā rājānaṃ attano kathaṃ gāhāpetvā vinicchayaṭṭhānādīsu balavanto hutvā kulīnānaṃ paveṇiāgatāni khettavatthādīni amhākaṃ santakāni etānīti abhiyujjhitvā tesu na tumhākaṃ amhākanti āgantvā vinicchayaṭṭhānādīsu vivadantesu vettalatādīhi paharāpetvā gīvāyaṃ gahetvā apakaḍḍhāpetvā attano pamāṇaṃ na jānātha amhehi saddhiṃ vivadatha adāni vo rañño kathetvā hatthapādacchedanādīni kāressāmāti santajjessanti te tesaṃ bhayena attano santakāni vatthūni tumhākaṃyeva cetāni gaṇhathāti niyyādetvā attano gehāni pavisitvā bhītā nipajjissanti pāpabhikkhūpi pesale bhikkhū yathāruciṃ viheṭhessanti te pesalā bhikkhū paṭisaraṇaṃ alabhamānā araññaṃ pavisitvā gahanaṭṭhānesu nilīyissanti evaṃ hīnajaccehi ceva pāpabhikkhūhipi ca upaddūtānaṃ jātimantānaṃ kulaputtānañceva pesalānaṃ bhikkhūnañca eḷakānaṃ bhayena tasavakānaṃ palāyanakālo viya bhavissati itonidānampi te bhayaṃ natthi ayaṃ hi supino anāgataññeva ārabbha te diṭṭho brāhmaṇā pana na dhammasudhammatāya tayi sinehena taṃ kathayiṃsu bahuṃ dhanaṃ labhissāmāti āmisacakkhutāya jīvitavuttiṃ nissāya kathayiṃsūti. Evaṃ

--------------------------------------------------------------------------------------------- page160.

Satthā soḷasannaṃ mahāsupinānaṃ nipphattiṃ kathetvā na kho mahārāja etarahi tvaññeva ime supine addasa porāṇakarājānopi addasaṃsu brāhmaṇāpi tesaṃ evameva ime supine gahetvā yaññamatthake khipiṃsu tato paṇḍitehi dinnanayenāgantvā bodhisattaṃ pucchiṃsu porāṇakapaṇḍitāpi nesaṃ ime supine kathentā iminā niyāmeneva kathesunti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ceva samāpattiyo ca nibbattetvā himavantappadese jhānakīḷaṃ kīḷanto viharati. Tadā bārāṇasiyaṃ brahmadatto imināva niyāmena ime supine disvā brāhmaṇe pucchi. Brāhmaṇā evameva yaññaṃ yajituṃ ārabhiṃsu. Tesu purohitassa antevāsikamāṇavo paṇḍito byatto ācariyaṃ āha ācariya tumhehi mayaṃ tayo vede uggaṇhāpitā nanu tesu ekaṃ māretvā ekassa sotthikammakaraṇaṃ nāma natthīti. Tāta iminā upāyena amhākaṃ bahudhanaṃ uppajjissati tvaṃ pana rañño dhanaṃ rakkhitukāmo maññeti. Māṇavo tenahi ācariya tumhe tumhākaṃ kammaṃ karotha ahaṃ tumhākaṃ santike kiṃ karissāmīti vicaranto rañño uyyānaṃ agamāsi. Taṃ divasameva bodhisattopi taṃ kāraṇaṃ ñatvā ajja mayi manussapathaṃ gate mahājanassa bandhanā mokkho bhavissatīti ākāsenāgantvā uyyāne otaritvā suvaṇṇapaṭimā viya maṅgalasilātale nisīdi. Māṇavo

--------------------------------------------------------------------------------------------- page161.

Bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisaṇṭhāraṃ akāsi. Bodhisattopi tena saddhiṃ madhurappaṭisaṇṭhāraṃ katvā kiṃ nu kho māṇava rājā dhammena rajjaṃ kāretīti pucchi. Bhante rājā nāma dhammiko apica kho pana naṃ brāhmaṇā atiṭṭhe pakkhandāpenti rājā soḷasa supine disvā brāhmaṇānaṃ ārocesi brāhmaṇā yaññaṃ yajissāmāti āraddhā kiṃ nu kho bhante ayaṃ nāma imesaṃ supinānaṃ nipphattīti rājānaṃ saññāpetvā tumhākaṃ mahājanaṃ bhayā mocetuṃ na vaṭṭatīti. Mayaṃ kho nāma māṇava rājānaṃ na jānāma rājāpi amhe na jānāti sace pana idhāgantvā puccheyya katheyyāmassa mayanti. Māṇavo ahaṃ bhante ānessāmi tumhe mamāgamanaṃ udikkhantā muhuttaṃ nisīdathāti bodhisattaṃ paṭijānāpetvā rañño santikaṃ gantvā mahārāja eko ākāsacārikatāpaso tumhākaṃ uyyāne otaritvā tumhehi diṭṭhasupinānaṃ nipphattiṃ kathessāmīti tumhe pakkosatīti āha. Rājā tassa kathaṃ sutvā tāvadeva mahantena parivārena uyyānaṃ gantvā tāpasaṃ vanditvā ekamantaṃ nisinno pucchi tumhe kira bhante mayā diṭṭhasupinānaṃ nipphattiṃ jānāthāti. Āma mahārājāti. Tenahi kathethāti. Kathemi mahārāja yathādiṭṭhe tāva supine maṃ sāvehīti. Sādhu bhanteti rājā usabhā rukkhā gāviyo gavā ca asso kaṃso sigālī ca kumbho

--------------------------------------------------------------------------------------------- page162.

Pokkharaṇī ca apākacandanaṃ lāvūni sīdanti silā plavanti maṇḍūkiyo kaṇhasappe gilanti kākaṃ suvaṇṇā parivārayanti tasā vakā eḷakānaṃ bhayā hīti vatvā pasenadikosalaraññā kathitaniyāmeneva supine kathesi. Bodhisattopi tesaṃ idāni satthārā kathitaniyāmeneva vitthārato nipphattiṃ kathetvā pariyosāne sayaṃ idaṃ kathesi vipariyāso vattati nayidhamatthīti. Tatrāyamattho ayaṃ mahārāja imesaṃ supinānaṃ nipphatti yaṃ panetaṃ tesaṃ paṭighātatthāya yaññakammaṃ vattati taṃ vipariyāso vattati viparītato vipallāsena vattatīti vuttaṃ hoti. Kiṃkāraṇā. Imesañhi nipphatti nāma lokassa viparivattakāle akāraṇassa kāraṇanti gahaṇakāle kāraṇassa akāraṇanti chaḍḍanakāle abhūtassa bhūtanti gaṇhanakāle bhūtassa abhūtanti jahanakāle alajjīnaṃ ussannakāle lajjīnañca parihīnakāle bhavissati nayidhamatthi idāni pana tava vā mama vā kāle idha imasmiṃ purisayuge vattamāne etesaṃ nipphatti natthi tasmā etesaṃ paṭighātāya vattamānaṃ yaññakammaṃ vipallāsena vattati alantena natthi te itonidānaṃ bhayaṃ vā chambhitattaṃ vāti. Mahāpuriso rājānaṃ samassāsetvā mahājanaṃ bandhanā mocetvā punākāse ṭhatvā rañño ovādaṃ datvā pañcasu sīlesu patiṭṭhāpetvā ito paṭṭhāya mahārāja brāhmaṇehi saddhiṃ ekato

--------------------------------------------------------------------------------------------- page163.

Hutvā pasughātayaññannāma mā yajīti dhammaṃ desetvā ākāseneva attano vasanaṭṭhānameva agamāsi. Rājāpi tassa ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā supinapaccayā te bhayaṃ natthi hāretha yaññanti yaññaṃ hāretvā mahājanassa jīvitadānaṃ datvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi māṇavo sārīputto tāpaso pana ahamevāti. Parinibbute pana bhagavati saṅgītikārakā usabhāti ādinī tīṇi padāni aṭṭhakathaṃ āropetvā lāvūnīti ādīni pañca padāni ekaṃ gāthaṃ vatvā ekanipātapāliṃ āropesunti. Mahāsupinajātakaṃ sattamaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 146-163. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2935&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2935&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=77              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=502              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=490              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=490              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]