ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8. Illīsajātakaṃ
     ubho khañjāti idaṃ satthā jetavane viharanto maccharikosiyaseṭṭhiṃ
ārabbha kathesi.
     Rājagahanagarassa kira avidūre sakkarannāma nigamo. Tattheko
maccharikosiyo nāma seṭṭhī asītikoṭivibhavo paṭivasati. So
tiṇaggena telabinduṃpi neva paresaṃ deti na attanā paribhuñjati.
Iti tassa taṃ vibhavajātaṃ neva puttadārādīnaṃ na samaṇabrāhmaṇānaṃ
atthaṃ anubhoti rakkhasapariggahitapokkharaṇī viya aparibhogaṃ tiṭṭhati.

--------------------------------------------------------------------------------------------- page164.

Satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya sakalalokadhātuyaṃ bodhaneyyabandhave olokento pañcacattāḷīsayojanamatthake vasantassa seṭṭhino sapajāpatikassa sotāpattiphalassa upanissayaṃ addasa. Tato purimadivase pana so rājānaṃ upaṭṭhātuṃ rājagahaṃ gantvā āgacchanto ekaṃ chātajjhattaṃ janapadamanussaṃ kummāsapūraṃ kapallapūvaṃ khādantaṃ disvā tattha pipāsaṃ uppādetvā attano gharaṃ gantvā cintesi sacāhaṃ kapallapūvaṃ khāditukāmomhīti vakkhāmi bahū mayā saddhiṃ khāditukāmā bhavissanti evaṃ me bahūni taṇḍulasappi phāṇitādīni parikkhayaṃ gamissanti na kassaci kathessāmīti taṇhaṃ adhivāsento carati. So gacchante gacchante kāle upaṇḍupaṇḍukajāto dhamanisanthatagatto jāto tato taṇhaṃ adhivāsetuṃ asakkonto gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji evaṃ gatopi dhanahānibhayena kassaci kiñci na kathesi. Atha naṃ bhariyā upasaṅkamitvā piṭṭhiṃ parimajjitvā kinte sāmi aphāsukanti pucchi. Na me kiñci aphāsukaṃ atthīti. Kiṃ nu kho te rājā kupitoti. Rājāpi me na kupitoti. Atha kinte puttadhītāhi vā dāsakammakarādīhi vā kiñci amanāpaṃ kataṃ atthīti. Evarūpampi me natthīti. Kismiñci pana te taṇhā atthīti. Evaṃ vuttepi dhanahānibhayena na kiñci vatvā nissaddova nipajji. Atha naṃ bhariyā kathehi sāmi kismiñca te taṇhāti āha. So vacanaṃ parigilanto viya atthi me ekā taṇhāti āha. Kinte

--------------------------------------------------------------------------------------------- page165.

Taṇhā sāmīti. Kapallapūvaṃ khāditukāmomhīti. Atha kimatthaṃ na kathesi kiṃ tvaṃ daliddo idāni sakalasakkaranigamavāsīnaṃ pahonake kapallapūve pacissāmīti. Kinte etehi attano kammaṃ katvā khādissantīti. Tenahi ekaracchavāsīnaṃ pahonake pacāmīti. Jānāmahaṃ tava mahaddhanabhāvanti. Imasmiṃ gehasāmante sabbesaṃ pahonakaṃ katvā pacāmīti. Jānāmahaṃ tava mahajjhāsayabhāvanti. Tenahi gehe puttadāramattasseva pahonakaṃ katvā pacāmīti. Kinte etehīti. Kiṃ pana tuyhañca mayhañca pahonakaṃ katvā pacāmīti. Tvaṃ kiṃ karissasīti. Tenahi ekasseva te pahonakaṃ katvā pacāmīti. Imasmiṃ ṭhāne paccamāne bahū paccāsiṃsanti sakalataṇḍule ṭhapetvā bhinnataṇḍule ca uddhanakapallāni ca ādāya thokaṃ khīrasappimadhuphāṇitañca gahetvā sattabhūmikassa pāsādassa upari mahātalaṃ āruyha paca tatthāhaṃ ekakova nisīditvā khādissāmīti. Sā sādhūti paṭissuṇitvā gahetabbaṃ gāhāpetvā pāsādaṃ āruyha dāsiyo vissajjetvā seṭṭhiṃ pakkosāpesi. So ādito paṭṭhāya dvārāni pidahanto sabbadvāresu sūcighaṭikāni datvā sattabhūmitalaṃ abhiruhitvā tatthāpi dvāraṃ pidahitvā nisīdi. Bhariyāpissa uddhane aggiṃ jāletvā kapallakaṃ āropetvā pūve pacituṃ ārabhi. Atha satthā pātova mahāmoggallānattheraṃ āmantetvā eso moggallāna rājagahassa avidūre sakkaranigame macchariseṭṭhī kapallapūve khādissāmīti aññesaṃ dassanabhayena sattabhūmikappāsādassa

--------------------------------------------------------------------------------------------- page166.

Uparimatale kapallapūve pacāpesi tvaṃ tattha gantvā taṃ seṭṭhiṃ dametvā nibbisevanaṃ katvā ubhopi jāyapatike pūve ca khīrasappimadhuphāṇitāni ca gāhāpetvā attano balena jetavanaṃ ānehi ajjāhaṃ pañcahi bhikkhusatehi saddhiṃ vihāreyeva nisīdissāmi pūveheva bhattakiccaṃ karissāmīti āha. Thero sādhu bhanteti satthu vacanaṃ sampaṭicchitvā tāvadeva iddhibalena taṃ nigamaṃ gantvā tassa pāsādassa sīhapañjaradvāre sunivattho supāruto ākāseyeva maṇirūpakaṃ viya aṭṭhāsi. Mahāseṭṭhino theraṃ disvāva hadayamaṃsaṃ kampi. So ahaṃ evarūpānaññeva bhayena imaṃ ṭhānaṃ āgato ayañca āgantvā vātapānadvāre ṭhitoti gahetabbagahaṇaṃ apassanto aggimhi pakkhittaloṇasakkharā viya rosena taṭataṭāyanto evamāha samaṇa ākāse ṭhatvā tuvaṃ kiṃ labhissasi ākāse apade padaṃ dassetvā caṅkamantopi neva labhissasīti. Thero tasmiṃyeva ṭhāne aparāparaṃ caṅkami. Seṭṭhī caṅkamanto kiṃ labhissasi ākāse pallaṅkena nisīdamānopi na labhissasiyevāti āha. Thero pallaṅkaṃ ābhujitvā nisīdi. Atha naṃ nisinno kiṃ labhissasi āgantvā vātapānaummāre ṭhitopi na labhissasiyevāti āha. Thero ummāre aṭṭhāsi. Atha naṃ ummāre ṭhitopi kiṃ labhissasi dhūmāyantopi na labhissasiyevāti āha. Thero dhūmāyi. Sakalappāsādo ekadhūmo ahosi. Seṭṭhino akkhīni sūciyā vijjhanakālo viya jāto. Gehajjhāyanabhayena pajjalantopi na labhissasīti avatvā cintetvā ayaṃ samaṇo

--------------------------------------------------------------------------------------------- page167.

Suṭṭhu laggo aladdho na gamissati ekamassa pūvaṃ dāpessāmīti bhariyaṃ āha bhadde ekaṃ khuddakapūvaṃ pacitvā samaṇassa datvā uyyojehi nanti. Sā thokaññeva piṭṭhaṃ kapallapātiyaṃ pakkhipi. Mahāpūvo hutvā sakalapātiṃ pūretvā uddhumāto aṭṭhāsi. Seṭṭhī taṃ disvā bahuṃ tayā piṭṭhaṃ gahitaṃ bhavissatīti sayameva dabbikaṇṇena thokaṃ piṭṭhaṃ gahetvā pakkhipi. Pūvo purimapūvato mahantataro jāto. Evaṃ yaṃ yaṃ pacati so so mahantamahantova ahosi. So nibbinno bhariyaṃ āha bhadde imassa ekaṃ pūvaṃ dehīti. Tassā pacchito ekaṃ pūvaṃ gaṇhantiyā sabbe ekābaddhā allīyiṃsu. Sā seṭṭhiṃ āha sāmi sabbe pūvā ekato laggā visuṃ kātuṃ na sakkomīti. Ahaṃpi karissāmīti. So kātuṃ nāsakkhi. Ubhopi janā koṭiyaṃ gahetvā kaḍḍhantāpi viyojetuṃ nāsakkhiṃsuyeva. Athassa pūvehi saddhiṃ vāyamantasseva sarīrato sedā mucciṃsu pipāsā upacchijji. Tato bhariyaṃ āha bhadde na me pūvehi attho pacchiyā saddhiṃyeva imassa bhikkhussa dehīti. Sā pacchiṃ ādāya theraṃ upasaṅkamitvā sabbe pūve therassa adāsi. Thero ubhinnampi dhammaṃ desento tiṇṇaṃ ratanānaṃ guṇaṃ kathesi atthi dinnaṃ atthi yiṭṭhanti dānādīnaṃ phalaṃ gaganatale puṇṇacandaṃ viya dassesi. Taṃ sutvā pasannacitto mahāseṭṭhī bhante āgantvā imasmiṃ pallaṅke nisīditvā pūve paribhuñjathāti āha. Thero mahāseṭṭhi sammāsambuddho pūve khādissāmīti pañcahi bhikkhusatehi saddhiṃ vihāre

--------------------------------------------------------------------------------------------- page168.

Nisinno tumhākaṃ ruciyā sati seṭṭhibhariyaṃ pūve ca khīrādīni ca gaṇhāpetha satthu santikaṃ gamissāmāti āha. Kahaṃ pana bhante etarahi eso satthāti. Ito pañcacattāḷīsayojanamatthake jetavanamahāvihāre seṭṭhīti. Bhante kālaṃ anatikkamitvā ettakaṃ addhānaṃ kathaṃ gamissāmāti. Mahāseṭṭhi tumhākaṃ ruciyā sati ahaṃ vo attano iddhibalena nessāmi tumhākaṃ pāsāde sopāṇasīsaṃ attano ṭhāneyeva bhavissati sopāṇapariyosānampana jetavanadvārakoṭṭhake bhavissati uparippāsādā heṭṭhāpāsādaṃ otaraṇakālamattena vo jetavanaṃ nessāmīti. So sādhu bhanteti sampaṭicchi. Thero sopāṇasīsaṃ tattheva katvā sopāṇapādamūlaṃ jetavana- dvārakoṭṭhake hotūti adhiṭṭhāsi. Tatheva ahosi. Iti thero seṭṭhiñca seṭṭhibhariyañca uparippāsādā heṭṭhāpāsādaṃ otaraṇakālatova khippataraṃ jetavanaṃ sampāpesi. Te ubhopi satthāraṃ upasaṅkamitvā kālaṃ ārocesuṃ. Satthā bhattaggaṃ pavisitvā paññattapavarabuddhāsane nisīdi saddhiṃ bhikkhusaṅghena. Mahāseṭṭhī buddhappamukhassa bhikkhusaṅghassa dakkhiṇodakaṃ adāsi. Seṭṭhibhariyā tathāgatassa patte pūvaṃ patiṭṭhāpesi. Satthā attano yāpanamattaṃ pūvaṃ gaṇhi. Pañcasatā bhikkhūpi tatheva gaṇhiṃsu. Seṭṭhī khīrasappimadhuphāṇitasakkarādīni dadamāno agamāsi. Satthā pañcahi bhikkhusatehi saddhiṃ bhattakiccaṃ niṭṭhāpesi. Mahāseṭṭhīpi saddhiṃ bhariyāya yāvadatthaṃ pūvaṃ khādi. Pūvānaṃ pariyosānameva na paññāyati. Sakalavihāre bhikkhūnañca

--------------------------------------------------------------------------------------------- page169.

Vighāsādānañca dinnesupi pariyanto na paññāyateva. Bhante pūvā parikkhayaṃ na gacchantīti bhagavato ārocesuṃ. Tenahi jetavana- dvārakoṭṭhake chaḍḍethāti. Atha te dvārakoṭṭhakassa avidūre pabbhāraṭṭhāne chaḍḍayiṃsu. Ajjāpi taṃ ṭhānaṃ kapallapūvapabbhārantveva paññāyati. Mahāseṭṭhī saddhiṃ bhariyāya bhagavantaṃ upasaṅkamitvā ekamantaṃ aṭṭhāsi. Bhagavā anumodanaṃ akāsi. Anumodanapariyosāne ubhopi sotāpattiphale patiṭṭhāya satthāraṃ vanditvā dvārakoṭṭhake sopāṇaṃ āruyha attano pāsādeyeva patiṭṭhahiṃsu. Tato paṭṭhāya mahāseṭṭhī asītikoṭidhanaṃ buddhasāsaneyeva vikiri. Punadivase sammāsambuddhe sāvatthiyaṃ piṇḍāya caritvā jetavanaṃ āgamma bhikkhūnaṃ sugatovādaṃ datvā gandhakuṭiṃ pavisitvā paṭisallīne sāyaṇhasamaye dhammasabhāyaṃ sannipatitā bhikkhū passathāvuso mahāmoggallānattherānubhāvaṃ anupahacca saddhaṃ anupahacca bhoge macchariseṭṭhiṃ muhutteneva dametvā nibbisevanaṃ katvā pūve gāhāpetvā jetavanaṃ ānetvā satthu sammukhaṃ katvā sotāpattiphale patiṭṭhāpesi aho mahānubhāvo theroti therassa guṇakathaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte bhikkhave kuladamakena nāma bhikkhunā kulaṃ aviheṭhetvā akilametvā pupphato reṇuṃ gaṇhantena bhamarena viya upasaṅkamitvā buddhaguṇe jānāpetabbanti vatvā theraṃ pasaṃsanto

--------------------------------------------------------------------------------------------- page170.

Yathāpi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ paleti rasamādāya evaṃ gāme munī careti imaṃ dhammapade gāthaṃ vatvā uttariṃ therassa guṇaṃ pakāsetuṃ na bhikkhave idāneva moggallānena macchariseṭṭhī damito pubbepi taṃ dametvā kammaphalasambandhaṃ jānāpesiyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasiyaṃ illīso nāma seṭṭhī ahosi asītikoṭivibhavo purisadosehi samannāgato khañjo kuṇī visamaakkhimaṇḍalo assaddho appasanno maccharī neva aññesaṃ deti na sayaṃ paribhuñjati. Rakkhasapariggahitapokkharaṇī viya tassa gehaṃ ahosi. Mātāpitaro panassa yāva sattamā kulaparivaṭṭā dānadāyakā dānapatino. So seṭṭhiṭṭhānaṃ labhitvāyeva kulavaṃsaṃ nāsetvā dānasālāyo jhāpetvā yācake pothetvā nikkaḍḍhitvā dhanameva saṇṭhapesi. So ekadivasaṃ rājupaṭṭhānaṃ gantvā attano gharaṃ āgacchanto ekaṃ maggakilantaṃ janapadamanussaṃ ekaṃ surāvārakaṃ ādāya pīṭhake nisīditvā ambilasurākosakaṃ pūretvā pūtimacchakena uttaribhaṅgena pivantaṃ disvā suraṃ pātukāmo hutvā cintesi sacāhaṃ suraṃ pivissāmi mayi pivante bahū pivitukāmā bhavissanti evaṃ me dhanaparikkhayo bhavissatīti. So taṇhaṃ adhivāsento vicaritvā gacchante gacchante kāle adhivāsetuṃ asakkonto vihatakappāso viya paṇḍukasarīro ahosi dhamanisanthatagatto. Athekadivasaṃ gabbhaṃ pavisitvā mañcakaṃ upagūhitvā nipajji. Tamenaṃ

--------------------------------------------------------------------------------------------- page171.

Bhariyā upasaṅkamitvā piṭṭhiṃ parimajjamānā kinte sāmi aphāsukanti pucchi. Sabbaṃ heṭṭhā kathitaniyāmeneva veditabbaṃ. Tenahi ekasseva te pahonakaṃ suraṃ karomīti puna vutte gehe surāya kāriyamānāya bahū paccāsiṃsanti antarāpaṇato āharāpetvā na sakkā idha nisinnena pātunti māsakamattaṃ datvā antarāpaṇato surāvārakaṃ āharāpetvā ceṭakena gāhāpetvā nagarā nikkhamitvā nadītīraṃ gantvā mahāmaggasamīpe ekaṃ gumbaṃ pavisitvā surāvārakaṃ ṭhapāpetvā gaccha tvanti ceṭakaṃ dūre nisīdāpetvā kosakaṃ pūretvā suraṃ pātuṃ ārabhi. Pitā panassa dānādīnaṃ puññānaṃ katattā devaloke sakko hutvā nibbatti. So tasmiṃ khaṇe pavattati nu kho me dānaṃ udāhu noti āvajjento tassa appavattiṃ disvā puttassa ca kulavaṃsaṃ nāsetvā dānasālāyo jhāpetvā yācake nikkaḍḍhitvā macchariyabhāve patiṭṭhāya aññesaṃ dātabbaṃ bhavissatīti bhayena gumbaṃ pavisitvā ekasseva suraṃ pivanabhāvañca disvā gacchāmi naṃ saṅkhobhetvā dametvā kammaphalasambandhaṃ jānāpetvā dānaṃ dāpetvā devaloke nibbattanārahaṃ karomīti manussapathaṃ otaritvā illīsaseṭṭhinā sadisaṃ khañjakuṇivisamacakkhumaṇḍalaṃ attabhāvaṃ nimminitvā bārāṇasīnagaraṃ pavisitvā rañño nivesanadvāre ṭhatvā attano āgamanabhāvaṃ ārocāpetvā pavisatūti vutte pavisitvā rājānaṃ vanditvā aṭṭhāsi. Rājā kiṃ mahāseṭṭhi avelāya āgatosīti

--------------------------------------------------------------------------------------------- page172.

Āha. Āma āgatosmi deva ghare me asītikoṭimattaṃ dhanaṃ atthi taṃ devo āharāpetvā attano bhaṇḍāgāraṃ pūrāpetūti. Alaṃ mahāseṭṭhi tava dhanato amhākaṃ gehe bahutaraṃ dhananti. Sace deva tumhākaṃ kammaṃ atthi yathāruciyā dhanaṃ gahetvā dānaṃ dammīti. Dehi mahāseṭṭhīti. So sādhu devāti rājānaṃ vanditvā nikkhamitvā illīsaseṭṭhino gehaṃ agamāsi. Sabbe upaṭṭhākamanussā parivāresuṃ. Ekopi nāyaṃ illīsoti jānituṃ samattho natthi. So gehaṃ pavisitvā antoummāre ṭhatvā dovārikaṃ pakkosāpetvā yo añño mayā samānarūpo āgantvā mametaṃ gehanti pavisituṃ āgacchati taṃ piṭṭhiyaṃ paharitvā nīhareyyāthāti vatvā pāsādaṃ abhiruyha mahārahe āsane nisīditvā seṭṭhibhariyaṃ pakkosāpetvā seṭṭhiākāraṃ dassetvā bhadde dānaṃ demāti āha. Tassa taṃ vacanaṃ sutvāva seṭṭhibhariyā ca puttadhītaro ca dāsakammakarādayo ca ettakaṃ kālaṃ dānaṃ dātuṃ cittameva natthi ajja pana suraṃ pivitvā muducitto hutvā dātukāmo jāto bhavissatīti vadiṃsu. Atha naṃ seṭṭhibhariyā yathāruciyā detha sāmīti āha. Tenahi bherivādakaṃ pakkosāpetvā suvaṇṇarajatamaṇimuttādīhi atthikā illīsaseṭṭhissa gharaṃ gacchantūti sakalanagare bheriñcārāpehīti. So tathā akāsi. Mahājano pacchippasibbakādīni gahetvā gehadvāre sannipati. Sakko sattaratanapūre gabbhe vivarāpetvā tumhākaṃ dammi yāvadatthaṃ

--------------------------------------------------------------------------------------------- page173.

Gahetvā gacchathāti āha. Mahājano dhanaṃ nīharitvā mahātale rāsiṃ katvā āgatabhājanāni pūretvā gacchati. Aññataro pana janapadamanusso illīsaseṭṭhino goṇe tasseva rathe yojetvā sattahi ratanehi pūretvā nagarā nikkhamitvā mahāmaggaṃ paṭipajjitvā tassa gumbassa avidūre rathaṃ pesento vassasataṃ jīva sāmi illīsaseṭṭhi taṃ nissāyadāni me yāvajīvaṃ kammaṃ akatvā jīvitabbaṃ jātaṃ taveva ratho taveva goṇā tava gehe satta ratanāni neva mātarā dinnāni na pitarā taṃ nissāya laddhāni sāmīti seṭṭhino guṇaṃ kathento gacchati. So taṃ saddaṃ sutvā bhītatasito cintesi ayaṃ mama nāmaṃ gahetvā idañcidañca vadati kacci nu kho raññā mama dhanaṃ lokassa dinnanti gumbā nikkhamitvā goṇe ca rathañca sañjānitvā are duṭṭhaceṭaka mayhaṃ goṇā mayhaṃ rathoti vatvā gantvā goṇe nāsārajjuyaṃ gaṇhi. Gahapatiko rathā oruyha are duṭṭhaceṭaka illīsamahāseṭṭhī sakalanagarassa dānaṃ deti tvaṃ kiṃ ahosīti pakkhanditvā asaniṃ pātento viya khandhe paharitvā rathaṃ ādāya agamāsi. So pana kampamāno uṭṭhāya paṃsuṃ puñchitvā vegena gantvā rathaṃ gaṇhi. Gahapatiko rathā otaritvā kesesu gahetvā paṇāmetvā kappurappahārehi koṭṭetvā gale gahetvā āgatamaggābhimukhaṃ khipitvā pakkāmi. Ettāvatāpissa surāmado chijji. So kampamāno vegena nivesanadvāraṃ gantvā dhanaṃ ādāya gacchante mahājane disvā ambho kiṃ nāmetaṃ kiṃ rājā mama

--------------------------------------------------------------------------------------------- page174.

Dhanaṃ vilumpāpetīti taṃ taṃ gantvā gaṇhāti. Gahitagahitā paharitvā pādamūleyeva pātenti. So vedanāppatto gehaṃ pavisituṃ ārabhi. Dvārapālā are duṭṭhagahapati kuhiṃ pavisasīti veḷupesikāhi pothetvā gīvāyaṃ gahetvā nīhariṃsu. So ṭhapetvā idāni rājānaṃ natthi me añño koci paṭisaraṇanti rañño santikaṃ gantvā deva mama gehaṃ tumhe vilumpāpethāti āha. Nāhaṃ seṭṭhi vilumpāpemi nanu tvameva āgantvā sace tumhe na gaṇhatha ahaṃ mama dhanaṃ dānaṃ dassāmīti nagare bheriñcārāpetvā dānaṃ adāsīti. Nāhaṃ deva tumhākaṃ santikaṃ āgacchāmi kiṃ tumhe mayhaṃ macchariyabhāvaṃ na jānātha ahaṃ tiṇaggena telabinduṃpi kassaci na demi yo so dānaṃ deti taṃ pakkosāpetvā vīmaṃsatha devāti. Rājā sakkaṃ pakkosāpesi. Dvinnaṃ janānaṃ visesaṃ neva rājā jānāti na amaccā. Macchariseṭṭhī kiṃ deva na jānātha ahaṃ seṭṭhī ayaṃ na seṭṭhīti āha. Mayaṃ na sañjānāma atthi ko te sañjānanakoti. Bhariyā me devāti. Bhariyaṃ pakkosāpetvā kataro te sāmikoti pucchiṃsu. Sā ayanti sakkasseva santike aṭṭhāsi. Puttadhītaro dāsakammakare pakkosāpetvā pucchiṃsu. Sabbe sakkasseva santike tiṭṭhanti. Puna seṭṭhī cintesi mayhaṃ sīse piḷakā atthi kesehi paṭicchannā taṃ kho pana kappakoyeva jānāti taṃ pakkosāpessāmīti. So kappako maṃ deva sañjānāti taṃ pakkosāpehīti āha. Tasmiṃ pana kāle bodhisatto

--------------------------------------------------------------------------------------------- page175.

Tassa kappako ahosi. Rājā taṃ pakkosāpetvā illīsaseṭṭhiṃ jānāsīti pucchi. So sīsaṃ oloketvā sañjānissāmi devāti. Tenahi dvinnampi sīsaṃ olokehīti āha. Tasmiṃ khaṇe sakko sīse piḷakaṃ māpesi. Bodhisatto dvinnampi sīsaṃ olokento piḷakaṃ disvā mahārāja dvinnampi sīse piḷakā atthiyeva nāhaṃ etesu ekassāpi illīsabhāvaṃ sañjānituṃ sakkomīti vatvā imaṃ gāthamāha ubho khañjā ubho kuṇī ubho visamacakkhukā ubhinnaṃ piḷakā jātā nāhaṃ passāmi illisanti. Tattha ubhoti dvepi janā. Khañjāti kuṇṭhapādā. Kuṇīti kuṇṭhahatthā. Visamacakkhukāti visamaakkhimaṇḍalā kekarāti attho. Piḷakāti dvinnampi ekasmiṃyeva sīsappadese ekasaṇṭhānāva dve piḷakā jātā. Nāhaṃ passāmīti ahaṃ imesu ayaṃ nāma illīsoti na passāmi ekassāpi illīsabhāvaṃ na jānāmīti avoca. Bodhisattassa vacanaṃ sutvāva seṭṭhī kampamāno dhanasokena satiṃ paccupaṭṭhapetuṃ asakkonto tattheva patati. Tasmiṃ khaṇe sakko nāhaṃ mahārāja illīso sakkohamasmīti mahatiyā līḷhāya ākāse aṭṭhāsi. Illīsassa mukhaṃ puñchitvā udakena siñciṃsu. So uṭṭhāya sakkaṃ devarājānaṃ vanditvā aṭṭhāsi. Atha naṃ sakko āha illīsa idaṃ dhanaṃ mama santakaṃ na tava ahaṃ hi te pitā tvaṃ mama putto ahaṃ dānādīni puññāni katvā sakkattaṃ patto tvaṃ pana me vaṃsaṃ upacchinditvā adānasīlo hutvā

--------------------------------------------------------------------------------------------- page176.

Macchariye patiṭṭhāya dānasālāyo jhāpetvā yācake nikkaḍḍhitvā dhanameva saṇṭhapesi taṃ neva paribhuñjasi na aññesaṃ desi rakkhasapariggahitaṃ viya saraṃ tiṭṭhati sace me dānasālā pākatikā katvā dānaṃ dassasi iccetaṃ kusalaṃ no ce dassasi sabbaṃ te dhanaṃ antaradhāpetvā iminā indavajirena sīsaṃ bhinditvā jīvitakkhayaṃ pāpessāmīti. Illīsaseṭṭhī maraṇabhayena santajjito ito paṭṭhāya dānaṃ dassāmīti paṭiññaṃ adāsi. Sakko tassa paṭiññaṃ gahetvā ākāse nisinnakova dhammaṃ desetvā taṃ sīlesu patiṭṭhāpetvā sakaṭṭhānameva agamāsi. Illīsopi dānādīni puññāni katvā saggaparāyano ahosi. Satthā na bhikkhave idāneva moggallāno macchariseṭṭhiṃ dameti pubbepesa iminā damitoyevāti imaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā illīso macchariseṭṭhī ahosi sakko devarājā moggallāno rājā ānando kappako pana ahamevāti. Illīsajātakaṃ aṭṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 163-176. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=78              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=510              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=502              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]