ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page185.

9. Apāyimhavaggavaṇṇanā ------- 1. Surāpānajātakaṃ apāyimha anaccimhāti idaṃ satthā kosambiṃ upanissāya ghositārāme viharanto sāgatattheraṃ ārabbha kathesi. Bhagavati hi sāvatthiyaṃ vassaṃ vasitvā cārikagamanena bhaddavatikaṃ nāma nigamaṃ sampatte gopālakā pasupālakā kasakā pathāvino ca satthāraṃ disvā vanditvā mā bhante bhagavā ambatiṭṭhaṃ agamāsi ambatiṭṭhe jaṭilassa assame ambatiṭṭhako nāma nāgo āsīviso ghoraviso bhagavantaṃ viheṭheyyāti vārayiṃsu. Bhagavā tesaṃ kathaṃ assuṇanto viya tesu yāvatatiyaṃ vārayamānesupi agamāsiyeva. Tatra sudaṃ bhagavati bhaddavatikāya avidūre aññatarasmiṃ vanasaṇḍe viharante tena samayena buddhupaṭṭhāko sāgato nāma thero pothujjanikāya iddhiyā samannāgato taṃ assamaṃ upasaṅkamitvā tassa nāgarājassa vasanaṭṭhāne tiṇasaṇṭharakaṃ paññāpetvā pallaṅkena nisīdi. Nāgo makkhaṃ asahamāno dhūmāyi. Theropi dhūmāyi. Nāgo pajjali. Theropi pajjali. Nāgassa tejo theraṃ na bādhati therassa tejo nāgaṃ bādhati. Evaṃ so khaṇena taṃ nāgarājānaṃ dametvā saraṇesu sīlesu patiṭṭhāpetvā satthu santikaṃ agamāsi. Satthāpi bhaddavatikāyaṃ yathābhirantaṃ viharitvā kosambiṃ agamāsi. Sāgatattherena

--------------------------------------------------------------------------------------------- page186.

Nāgassa damitabhāvo sakalajanapadaṃ paṭṭhari. Kosambīnagaravāsino satthu paccuggamanaṃ katvā satthāraṃ vanditvā sāgatattherassa santikaṃ gantvā vanditvā ekamantaṃ ṭhitā evamāhaṃsu bhante yaṃ tumhākaṃ dullabhaṃ taṃ vadeyyātha tadeva mayaṃ paṭiyādessāmāti. Thero tuṇhī ahosi. Chabbaggiyā panāhaṃsu āvuso pabbajitānaṃ kāpotikā surā dullabhā ceva manāpā ca sace tumhe therassa pasannā kāpotikaṃ suraṃ paṭiyādethāti. Te sādhūti sampaṭicchitvā satthāraṃ svātanāya nimantetvā nagaraṃ pavisitvā attano attano gehe therassa dassāmāti kāpotikaṃ suraṃ pasannaṃ paṭiyādetvā theraṃ nimantetvā ghare ghare pasannaṃ adaṃsu. Thero pivitvā surāmadamatto nagarato nikkhamitvā dvārantare patitvā vippalapamāno nipajji. Satthā katabhattakicco nagarā nikkhamanto theraṃ tenākārena nipannaṃ disvā gaṇhatha bhikkhave sāgatanti gāhāpetvā ārāmaṃ agamāsi. Bhikkhū therassa sīsaṃ tathāgatassa pādamūle katvā taṃ nipajjāpesuṃ. So parivattetvā pāde tathāgatābhimukhe katvā nipajji. Satthā bhikkhū paṭipucchi kiṃ nu kho bhikkhave yaṃ pubbe sāgatassa mayi gāravaṃ taṃ idāni atthīti. Natthi bhanteti. Bhikkhave ambatiṭṭhakaṃ nāgarājānaṃ ko dametīti. Sāgato bhanteti. Kimpanetarahi sāgato udakadeḍḍubhakampi damituṃ sakkuṇeyyāti. No hetaṃ bhanteti. Api nu kho bhikkhave evarūpaṃ pātuṃ yuttaṃ yaṃ pivitvā evaṃ visaññī hotīti. Ayuttaṃ bhanteti. Atha kho

--------------------------------------------------------------------------------------------- page187.

Bhagavā theraṃ garahitvā bhikkhū āmantetvā surāmerayapāne pācittiyanti sikkhāpadaṃ paññāpetvā uṭṭhāyāsanā gandhakuṭiṃ pāvisi. Dhammasabhāyaṃ sannipatitā bhikkhū surāpānassa avaṇṇaṃ kathayiṃsu yāva mahādosañcetaṃ āvuso surāpānaṃ nāma tāva paññāsampannaṃ nāma iddhimantaṃ sāgataṃ yathā satthu guṇamattampi na jānāti tathā akāsīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva suraṃ pivitvā pabbajitā visaññino honti pubbepi ahesuṃyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsīraṭṭhe udiccabrāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto himavantappadese vasati pañcahi antevāsikasatehi parivuto. Atha naṃ vassārattasamaye sampatte antevāsikā āhaṃsu ācariya manussapathaṃ gantvā loṇambilaṃ sevitvā āgacchāmāti. Āvuso ahaṃ idheva vasissāmi tumhe pana gantvā sarīraṃ santappetvā vassaṃ vītināmetvā āgacchathāti. Te sādhūti ācariyaṃ vanditvā bārāṇasiṃ gantvā rājuyyāne vasitvā punadivase bahidvāragāmeyeva bhikkhāya caritvā suhitā hutvā punadivase nagaraṃ pavisiṃsu. Manussā sampiyāyamānā bhikkhaṃ adaṃsu katipāhaccayena raññopi ārocesuṃ deva himavantato pañcasatā

--------------------------------------------------------------------------------------------- page188.

Isayo āgantvā uyyāne vasanti ghoratapā paramajitindriyā sīlavantoti. Rājā tesaṃ guṇe sutvā uyyānaṃ gantvā vanditvā katappaṭisaṇṭhāro vassānaṃ cātummāsaṃ tattheva vasanatthāya paṭiññaṃ gahetvā nimantesi. Te tato paṭṭhāya rājageheyeva bhuñjitvā uyyāne vasanti. Athekadivasaṃ nagare surānakkhattaṃ nāma ahosi. Rājā pabbajitānaṃ surā dullabhāti bahuṃ uttamaṃ suraṃ dāpesi. Tāpasā suraṃ pivitvā uyyānaṃ gantvā surāmadamattā hutvā ekacce uṭṭhāya nacciṃsu ekacce gāyiṃsu naccitvā gāyitvā khārikādīni avattharitvā niddāyitvā surāmade chinne pabujjhitvā taṃ attano vippakāraṃ disvā na amhehi pabbajitasāruppaṃ katanti roditvā paridevitvā mayaṃ ācariyena vinā evarūpaṃ pāpakammaṃ karimhāti taṃ khaṇaññeva uyyānaṃ pahāya himavantaṃ gantvā paṭisāmitaparikkhārā ācariyaṃ vanditvā nisīditvā kiṃ nu kho tātā manussapathe bhikkhāya akilamānā sukhaṃ vasittha samaggasaṃvāsañca pana vasitthāti pucchitā ācariya sukhaṃ vasimhā apica kho mayaṃ apātabbayuttakaṃ pivitvā visaññībhūtā satiṃ paccupaṭṭhapetuṃ asakkontā gāyimhā ceva naccimhā cāti etamatthaṃ ārocentā imaṃ gāthaṃ samuṭṭhāpetvā āhaṃsu apāyimha anaccimha agāyimha rudimha ca visaññikaraṇiṃ pitvā diṭṭhā nāhumha vānarāti. Tattha apāyimhāti suraṃ pivimha. Anaccimhāti suraṃ pivitvā

--------------------------------------------------------------------------------------------- page189.

Hatthapāde lolentā naccimha. Agāyimhāti mukhaṃ vivaritvā āyatakena sarena gāyimha. Rudimha cāti puna vippaṭisārino evarūpaṃ nāma amhehi katanti rodimha. Diṭṭhā nāhumha vānarāti evarūpaṃ saññāvināsanato visaññikaraṇiṃ suraṃ pivitvā etadeva sādhu yaṃ vānarā nāhumhāti evaṃ te attano aguṇe kathesuṃ. Bodhisatto garusaṃvāsarahitānaṃ nāma evarūpaṃ hotiyevāti te tāpase garahitvā puna evarūpaṃ mā karitthāti tesaṃ ovādaṃ datvā aparihīnajjhāno brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Ito paṭṭhāya hi anusandhiṃ ghaṭetvāti idampi na vakkhāma. Tadā isigaṇā buddhaparisā ahesuṃ gaṇasatthā pana ahamevāti. Surāpānajātakaṃ paṭhamaṃ. ------------


             The Pali Atthakatha in Roman Book 36 page 185-189. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3726&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3726&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=81              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=529              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]