ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page194.

4. Atthassadvārajātakaṃ ārogyamicche paramañca lābhanti idaṃ satthā jetavane viharanto ekaṃ atthakusalaṃ kulaputtaṃ ārabbha kathesi. Sāvatthiyamhi ekassa mahāvibhavassa seṭṭhino putto jātiyā sattavasso paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā atthassa dvārapañhaṃ nāma pucchi. So taṃ na jānāti. Athassa etadahosi ayaṃ pañho atisukhumo ṭhapetvā sabbaññubuddhaṃ añño upari bhavaggena heṭṭhā ca avīcinā paricchinne lokasannivāse etaṃ pañhaṃ kathetuṃ samattho nāma natthīti. So puttaṃ ādāya bahumālāgandhavilepanaṃ gāhāpetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca ayaṃ bhante dārako paññavā atthakusalo maṃ atthassa dvārapañhaṃ nāma pucchi ahaṃ taṃ pañhaṃ ajānanto tumhākaṃ santikaṃ āgato sādhu me bhante bhagavā taṃ pañhaṃ kathetūti. Satthā pubbepāhaṃ upāsaka iminā kumārakena taṃ pañhaṃ puṭṭho mayā cassa kathito tadā taṃ esa jānāti idāni pana bhavasaṅkhepagatattā na sallakkhetīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto mahāvibhavo seṭṭhī ahosi. Athassa putto sattavassiko jātiyā paññavā atthakusalo. So ekadivasaṃ pitaraṃ upasaṅkamitvā tāta

--------------------------------------------------------------------------------------------- page195.

Atthassa dvārannāma kinti atthassa dvārapañhaṃ pucchi. Athassa pitā taṃ pañhaṃ kathento imaṃ gāthamāha ārogyamicche paramañca lābhaṃ sīlañca buddhānumataṃ sutañca dhammānuvattī ca alīnatā ca atthassa dvārā pamukhā chaḷeteti. Tattha ārogyamicche paramañca lābhanti cakāro nipātamattaṃ. Tāta paṭhamameva ārogyasaṅkhātaṃ paramaṃ lābhaṃ iccheyyāti imamatthaṃ dīpento evamāha. Tattha ārogyaṃ nāma sarīrassa ca cittassa ca arogabhāvo anāturatā. Sarīre hi rogāture neva aladdhaṃ bhogalābhaṃ uppādetuṃ sakkoti na laddhaṃ paribhuñjituṃ anāturo pana ubhayampetaṃ sakkotīti citte ca upakkilesāture neva aladdhaṃ jhānādilābhaṃ uppādetuṃ sakkoti na laddhaṃ puna samāpattivasena paribhuñjituṃ etasmiṃ roge sati aladdhopi lābho na labbhati laddhopi niratthako hoti asati panetasmiṃ aladdhopi lābho labbhati laddhopi sātthiko hotīti ārogyaṃ paramo lābho nāma taṃ sabbappaṭhamaṃ icchitabbaṃ idamekamatthassa dvāranti ayamettha attho. Sīlañcāti ācārasīlaṃ. Iminā lokacārittaṃ dasseti. Buddhānumatanti guṇavuḍḍhānaṃ paṇḍitānaṃ anumataṃ. Iminā ñāṇasampannānaṃ garūnaṃ ovādaṃ dasseti. Sutañcāti kāraṇanissitaṃ sutaṃ. Iminā imasmiṃ loke attanissitaṃ bāhusaccaṃ dasseti. Dhammānuvattī

--------------------------------------------------------------------------------------------- page196.

Cāti tividhassa sucaritadhammassa anuvattanaṃ. Iminā duccaritadhamme vajjetvā sucaritadhammānuvattanabhāvaṃ dasseti. Alīnatā cāti cittassa alīnatā anīcatā. Iminā cittassa asaṅkocappaṇītabhāvauttamabhāvaṃ dasseti. Atthassa dvārā pamukhā chaḷeteti attho nāma vuḍḍhisaṅkhātassa lokiyalokuttarassa atthassa ete pamukhā uttamā cha dvārā upāyā adhigamanamukhāti. Evaṃ bodhisatto puttassa atthassa dvārapañhaṃ kathesi. So tato paṭṭhāya tesu chasu dhammesu pavattati. Bodhisatto dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā putto paccuppannaputto mahāseṭṭhī pana ahamevāti. Atthassadvārajātakaṃ catutthaṃ. -----------


             The Pali Atthakatha in Roman Book 36 page 194-196. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3911&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=3911&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=556              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=550              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=550              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]