ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Akataññūjātakaṃ
     yo pubbe katakalyāṇoti idaṃ satthā jetavane viharanto
anāthapiṇḍikaṃ ārabbha kathesi.
     Tassa kireko paccantavāsiko seṭṭhī adiṭṭhasahāyo ahosi.
So ekadā paccante uṭṭhānakabhaṇḍassa pañca sakaṭasatāni pūretvā
kammike manusse āha gacchatha bho imaṃ bhaṇḍaṃ sāvatthiṃ netvā
amhākaṃ sahāyassa anāthapiṇḍikassa mahāseṭṭhissa paccagghena
vikkiṇitvā paṭibhaṇḍaṃ āharathāti. Te sādhūti tassa vacanaṃ
sampaṭicchitvā sāvatthiṃ gantvā mahāseṭṭhiṃ disvā paṇṇākāraṃ
datvā taṃ pavuttiṃ ārocayiṃsu. Mahāseṭṭhīpi disvā svāgataṃ

--------------------------------------------------------------------------------------------- page212.

Voti tesaṃ nivāsañca paribbayañca dāpetvā sahāyassa sukhaṃ pucchitvā bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ dāpesi. Te paccantaṃ gantvā tamatthaṃ attano seṭṭhissa ārocesuṃ . Aparabhāge anāthapiṇḍikopi tatheva pañca sakaṭasatāni tattha pesesi. Manussā tattha gantvā paṇṇākāraṃ ādāya paccantavāsikaseṭṭhiṃ passiṃsu. So kuto āgacchathāti pucchitvā sāvatthito tumhākaṃ sahāyakassa anāthapiṇḍikassa santikāti vutte anāthapiṇḍikoti kassaci purisassa nāmaṃ bhavissatīti parihāsaṃ katvā paṇṇākāraṃ gahetvā gacchatha tumheti uyyojesi neva nivāsaṃ na paribbayaṃ dāpesi. Te sayameva bhaṇḍaṃ vikkiṇitvā paṭibhaṇḍaṃ ādāya sāvatthiṃ āgantvā seṭṭhissa taṃ pavuttiṃ ārocesuṃ. Atha so paccantavāsī punapi ekavāraṃ tatheva pañca sakaṭasatāni sāvatthiṃ pesesi. Manussā paṇṇākāraṃ ādāya mahāseṭṭhiṃ passiṃsu. Te pana disvā anāthapiṇḍikassa manussā mayaṃ sāmi etesaṃ nivāsañca bhattañca paribbayañca jānissāmāti vatvā tesaṃ sakaṭāni bahinagare tathārūpe ṭhāne mocāpetvā tumhe idha vasatha amhākaṃ vo ghare yāgubhattañca paribbayo ca bhavissatīti gantvā dāsakammakare sannipātetvā majjhimayāmasamanantare pañca sakaṭasatāni vilumpitvā nivāsanapārupanānipi tesaṃ acchinditvā goṇe palāpetvā pañca sakaṭasatāni vicakkāni katvā bhūmiyaṃ ṭhapetvāva cakkānipi gaṇhitvā agamaṃsu. Paccantavāsino nivāsanamattassāpi sāmikā ahutvā bhītā vegena

--------------------------------------------------------------------------------------------- page213.

Palāyitvā paccantameva gatā. Seṭṭhimanussāpi taṃ pavuttiṃ mahāseṭṭhino ārocesuṃ. So atthidāni kathāpābhatanti satthu santikaṃ gantvā ādito paṭṭhāya sabbaṃ pavuttiṃ ārocesi. Satthā na kho gahapati so paccantavāsī idāneva evaṃsīlo pubbepi evaṃsīloyeva ahosīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ mahāvibhavo seṭṭhī ahosi. Tasseko paccantavāsiko seṭṭhī adiṭṭhasahāyoti sabbaṃ atītavatthuṃ paccuppannavatthusadisameva. Bodhisatto pana attano manussehi ajja amhehi idannāma katanti ārocite paṭhamaṃ attano kataṃ upakāraṃ ajānantā pacchā evarūpaṃ labhantiyevāti vatvā sampattaparisāya dhammaṃ desento imaṃ gāthamāha yo pubbe katakalyāṇo katattho nāvabujjhati pacchā kicce samuppanne kattāraṃ nādhigacchatīti. Tatrāyaṃ piṇḍattho khattiyādīsu yokoci puriso pubbe paṭhamataraṃ aññena katakalyāṇo katūpakāro katattho nipphāditakicco hutvā taṃ parena attani kataṃ kalyāṇañceva atthañca na jānāti so pacchā attano kicce samuppanne tassa kiccassa kattāraṃ nādhigacchati na labhatīti. Evaṃ bodhisatto imāya gāthāya dhammaṃ desetvā dānādīni puññāni katvā yathākammaṃ gato.

--------------------------------------------------------------------------------------------- page214.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā paccantavāsī idāni paccantavāsīyeva bārāṇasīseṭṭhī pana ahameva tena samayenāti. Akataññūjātakaṃ dasamaṃ. Apāyimhavaggo navamo. -----------


             The Pali Atthakatha in Roman Book 36 page 211-214. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4267&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4267&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=90              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=585              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=585              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]