ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      7 Kalaṇḍukajātakaṃ
     te desā tāni vatthūnīti idaṃ satthā jetavane viharanto ekaṃ
vikatthikaṃ bhikkhuṃ ārabbha kathesi.
     Tattha dvepi vatthūni kaṭāhakajātakasadisāneva. Idha panesa
bārāṇasīseṭṭhino dāso kalaṇḍuko nāma ahosi. Tassa palāyitvā
paccantaseṭṭhidhītaraṃ gahetvā mahantena parivārena vasanakāle

--------------------------------------------------------------------------------------------- page336.

Bārāṇasīseṭṭhī pariyesāpetvāpi tassa gataṭṭhānaṃ ajānanto gaccha kalaṇḍukaṃ pariyesāti attanā vuṭṭhaṃ sukapotakaṃ pesesi. Sukapotako ito cito ca caranto taṃ nagaraṃ sampāpuṇi. Tasmiñca kāle kalaṇḍuko nadiṃ kīḷitukāmo bahuṃ mālāgandhavilepanañceva khādanīyabhojanīyañca gāhāpetvā nadiṃ gantvā seṭṭhidhītāya saddhiṃ nāvaṃ āruyha udake kīḷati. Tasmiñca dese nadīkīḷaṃ kīḷantā issarajātikā tikhiṇabhesajjaparivāraṃ khīraṃ pivanti. Tena tesaṃ divasabhāgampi udake kīḷantānaṃ sītaṃ na bādhati. Ayampana kalaṇḍuko khīragaṇḍusaṃ gahetvā mukhaṃ vikkhāletvā taṃ khīraṃ nuṭṭhubhati nuṭṭhubhantopi udake anuṭṭhubhitvā seṭṭhidhītāya sīse nuṭṭhubhati. Sukapotakopi nadītīraṃ gantvā ekissā udumbarasākhāya nisīditvā olokento kalaṇḍukaṃ sañjānitvā seṭṭhidhītāya sīse nuṭṭhubhantaṃ disvā are kalaṇḍuka dāsa attano jātiñca vasanaṭṭhānañca anussara khīragaṇḍusaṃ gahetvā mukhaṃ vikkhāletvā jātisampannāya sukhasaṃvaḍḍhāya seṭṭhidhītāya sīse mā nuṭṭhubhi attano pamāṇaṃ na jānāsīti vatvā imaṃ gāthamāha te desā tāni vatthūni ahañca vanagocaro anuvicca kho taṃ gaṇheyyuṃ piva khīraṃ kalaṇḍukāti. Tattha te desā tāni vatthūnīti mātukucchiṃ sandhāya vadati. Ayamettha adhippāyo yattha te vasitaṃ na te khattiyadhītādīnaṃ kucchidesā yattha vasi patiṭṭhito tāni na khattiyadhītānaṃ kucchivatthūni atha kho dāsīkucchiyaṃ tvaṃ vasi ceva patiṭṭhito cāti. Ahañca vanagocaroti

--------------------------------------------------------------------------------------------- page337.

Tiracchānagatopi etamatthaṃ jānāmīti dīpeti. Anuvicca kho taṃ gaṇheyyunti evaṃ anācāraṃ caramānaṃ mayā gantvā ārocite anuvicca jānitvā tava sāmikā tāḷetvā ceva lakkhaṇāhatañca katvā taṃ gaṇheyyuṃ gahetvā gamissanti tasmā attano pamāṇaṃ katvā seṭṭhidhītāya sīse anuṭṭhubhitvā piva khīraṃ. Kalaṇḍukāti taṃ nāmena ālapati. Kalaṇḍukopi sukapotakaṃ sañjānitvā maṃ pākaṭaṃ kareyyāti bhayena ehi sāmi kadā āgatosīti āha. Sukapotakopi na esa maṃ hitakāmatāya pakkosati gīvaṃ pana me vaṭṭetvā māretukāmoti ñatvā na me tayā atthoti tato uppatitvā bārāṇasiṃ gantvā yathādiṭṭhaṃ seṭṭhino vitthārena kathesi. Seṭṭhī ayuttakaṃ tena katanti gantvā tassa āṇaṃ kāretvā bārāṇasimeva naṃ netvā dāsaparibhogena paribhuñji. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kalaṇḍuko ayaṃ bhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti. Kalaṇḍukajātakaṃ sattamaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 335-337. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6693&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6693&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=831              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=831              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]