ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Suvaṇṇahaṃsajātakaṃ
     yaṃ laddhaṃ tena tuṭṭhabbanti idaṃ satthā jetavane thullanandaṃ
bhikkhuniṃ ārabbha kathesi.
     Sāvatthiyañhi aññataro upāsako bhikkhunīsaṅghaṃ lasuṇena
pavāretvā khettapālaṃ āṇāpesi sace bhikkhuniyo āgacchanti
ekekāya bhikkhuniyā dve tayo  bhaṇḍike dehīti. Tato paṭṭhāya
bhikkhuniyo tassa gehaṃpi khettaṃpi lasuṇatthāya gacchanti. Athekasmiṃ
ussavadivase tassa gehe lasuṇaṃ parikkhayaṃ agamāsi. Thullanandā
bhikkhunī saparivārā gehaṃ gantvā lasuṇena āvuso atthoti vatvā
natthayye yathābhataṃ lasuṇaṃ parikkhīṇaṃ khettaṃ gacchathāti vuttā
khettaṃ gantvā na mattaṃ jānitvā lasuṇaṃ harāpesi. Khettapālo

--------------------------------------------------------------------------------------------- page361.

Ujjhāyi kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā lasuṇaṃ harāpessantīti. Tassa kathaṃ sutvā yā tā bhikkhuniyo appicchā .pe. Tāpi tāsaṃ sutvā bhikkhūpi ujjhāyiṃsu ujjhāyitvā ca pana bhagavato etamatthaṃ ārocesuṃ. Bhagavā thullanandaṃ bhikkhuniṃ garahitvā bhikkhave mahiccho puggalo nāma vijātamātuyāpi appiyo ahosi amanāpo appasannānaṃ pasādetuṃ pasannānaṃ vā bhiyyoso mattāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā pana thiraṃ kātuṃ na sakkoti appiccho pana appasannānaṃ pasādetuṃ pasannānaṃ bhiyyoso mattāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā pana thiraṃ kātuṃ sakkotīti ādinā nayena bhikkhunīnaṃ tadanucchavikaṃ dhammaṃ kathetvā na bhikkhave thullanandā idāneva mahicchā pubbepi mahicchāyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ brāhmaṇakule nibbatti. Tassa vayappattassa samajātikā kulā pajāpatiṃ āhariṃsu. Tassa nandā nandavatī sunandāti tisso dhītaro ahesuṃ. Tāsu parakulaṃ gatāsuyeva bodhisatto kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatti. Jātissarañāṇañcassa uppajji. So vayappatto hutvā suvaṇṇapattasañchannaṃ sobhaggappattaṃ mahantaṃ attabhāvaṃ disvā kuto nu kho cavitvā ahaṃ idhūpapannoti āvajjento manussalokatoti ñatvā puna kathaṃ nu kho me brāhmaṇī

--------------------------------------------------------------------------------------------- page362.

Ca dhītaro ca jīvantīti upadhārento paresaṃ bhatiṃ katvā kicchena jīvantīti ca ñatvā cintesi mayhaṃ sarīre sovaṇṇamayāni pattāni koṭṭanaghaṭṭanakkhamāni ito tāsaṃ ekekaṃ pattaṃ dassāmi tena me pajāpatī ca dhītaro ca sukhaṃ jīvissantīti. So tattha gantvā piṭṭhivaṃsakoṭiyaṃ nilīyi. Brāhmaṇī ca dhītaro ca bodhisattaṃ disvā kuto āgatosi sāmīti pucchiṃsu. Ahaṃ tumhākaṃ pitā kālaṃ katvā suvaṇṇahaṃsayoniyaṃ nibbatto tumhe daṭṭhuṃ āgato ito paṭṭhāya tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya jīvitakiccaṃ natthi ahaṃ vo ekekaṃ pattaṃ dassāmi taṃ vikkiṇitvā sukhena jīvathāti ekekaṃ pattaṃ datvā agamāsi. So etena niyāmena antarantarā āgantvā ekekaṃ pattaṃ deti. Brāhmaṇī ca dhītaro ca aḍḍhā sukhitā ahesuṃ. Athekadivasaṃ sā brāhmaṇī dhītaro āmantesi ammā tiracchānānaṃ nāma cittaṃ dujjānaṃ kadāci vo pitā idha nāgaccheyya kiṃ karissāma idānissa āgatakāle sabbāni pattāni luñcitvā gaṇhāmāti. Tā evaṃ no pitā kilamissatīti na sampaṭicchiṃsu. Brāhmaṇī pana mahicchatāya punekadivasaṃ suvaṇṇarājahaṃsassa āgatakāle ehi tāva sāmīti vatvā taṃ attano santikaṃ upagataṃ ubhohi hatthehi gahetvā sabbapattāni luñci. Tāni pana bodhisattassa ruciṃ vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ. Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā mahācāṭiyā pakkhipitvā posesi. Tassa puna uṭṭhahantāni pattāni

--------------------------------------------------------------------------------------------- page363.

Setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano vasanaṭṭhānameva gantvā na puna agamāsi. Satthā imaṃ atītaṃ āharitvā na bhikkhave thullanandā idāneva mahicchā pubbepi mahicchāyeva mahicchatāya ca pana suvaṇṇamhā parihīnā idāni attano mahicchatāyaeva lasuṇamhāpi parihāyissati tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati yathā ca thullanandā evaṃ taṃ nissāya sesabhikkhuniyopi tasmā bahuṃ labhitvāpi pamāṇameva jānitabbaṃ appaṃ labhitvā pana yathāladdheneva santoso kātabbo uttariṃ na paṭṭhetabbanti vatvā imaṃ gāthamāha yaṃ laddhaṃ tena tuṭṭhabbaṃ atilobho hi pāpako haṃsarājaṃ gahetvāna suvaṇṇā parihāyatīti. Tattha tuṭṭhabbanti tusitabbaṃ. Idaṃ pana vatvā satthā anekapariyāyena garahitvā yā pana bhikkhunī lasuṇaṃ khādeyya pācittiyanti sikkhāpadaṃ paññāpetvā jātakaṃ samodhānesi tadā brāhmaṇī ayaṃ thullanandā ahosi tisso dhītaro idāni tissoyeva bhaginiyo suvaṇṇahaṃsarājā pana ahamevāti. Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 360-363. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7167&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7167&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=894              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]