ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     4. Naṅguṭṭhajātakaṃ
     bahumpetaṃ asabbhi jātavedāti idaṃ satthā jetavane viharanto
ājīvakānaṃ micchātapaṃ ārabbha kathesi.
     Tadā kira ājīvakā jetavanapiṭṭhiyaṃ nānappakāraṃ micchātapaṃ
caranti. Sambahulā bhikkhū tesaṃ taṃ ukkuṭikappadhānavaggulivatta-
kaṇṭakāpassayapañcatapanādibhedamicchātapaṃ disvā bhagavantaṃ pucchiṃsu
atthi nu kho bhante imaṃ micchātapaṃ nissāya kusalaṃ vā vuḍḍhi
vāti. Satthā na bhikkhave evarūpaṃ micchātapaṃ nissāya kusalaṃ
vā vuḍḍhi vā atthi pubbe paṇḍitā evarūpaṃ tapaṃ nissāya
kusalaṃ vā vuḍḍhi vā bhavissatīti saññāya jātaggiṃ gahetvā araññaṃ
pavisitvā aggijuhanādivasena kiñci vuḍaḍhiṃ apassanto aggiṃ udakena
nibbāpetvā kasiṇaparikammaṃ katvā abhiññā ca samāpattiyo ca
nibbattetvā brahmalokaparāyanā ahesunti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
udiccabrāhmaṇakule nibbatti. Tassa jātadivase mātāpitaro
jātaggiṃ gahetvā ṭhapesuṃ. Atha naṃ soḷasavassikakāle etadavocuṃ

--------------------------------------------------------------------------------------------- page389.

Mayaṃ te putta jātadivase aggiṃ gaṇhimha sace agāraṃ ajjhāvasitukāmo tayo vede uggaṇha atha brahmalokaṃ gantukāmo aggiṃ gahetvā araññaṃ pavisitvā aggiṃ paricaranto mahābrahmānaṃ ārādhetvā brahmalokaparāyano hohīti. So na mayhaṃ agārena atthoti aggiṃ gahetvā araññaṃ pavisitvā assamapadaṃ māpetvā aggiṃ paricaranto araññe vihāsi. So ekadivasaṃ paccantagāmake godakkhiṇaṃ labhitvā taṃ goṇaṃ assamapadaṃ netvā cintesi aggiṃ bhagavantaṃ gomaṃsaṃ khādāpessāmīti. Athassa etadahosi idha loṇaṃ natthi aggi bhagavā aloṇaṃ khādituṃ na sakkhissati gāmato loṇaṃ āharitvā aggiṃ bhagavantaṃ saloṇakaṃ khādāpessāmīti. So taṃ tattheva bandhitvā loṇatthāya gāmakaṃ agamāsi. Tasmiṃ gate sambahulā luddakā taṃ ṭhānaṃ āgatā goṇaṃ disvā vadhitvā maṃsaṃ pacitvā khāditvā naṅguṭṭhañca jaṅghañca cammañca tattheva chaḍḍetvā avasesamaṃsamādāya agamaṃsu. Brāhmaṇo āgantvā naṅguṭṭhādimattaṃ disvā cintesi ayaṃ aggi bhagavā attanopi santakaṃ rakkhituṃ na sakkoti maṃ pana kadā rakkhissati iminā aggiparicaraṇena niratthakena bhavitabbaṃ natthi itonidānaṃ kusalaṃ vā vuḍḍhi vāti. So aggipāricariyāya vigatacchando ambho aggi tvaṃ attanopi santakaṃ rakkhituṃ asakkonto maṃ kadā rakkhissasi maṃsaṃ natthi ettakenapi tussāhīti naṅguṭṭhādīni aggimhi pakkhipanto imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page390.

Bahumpetaṃ asabbhi jātaveda yantaṃ vāladhinābhipūjayāma maṃsārahassa natthajja maṃsaṃ naṅguṭṭhampi bhavaṃ paṭiggahātūti. Tattha bahumpetanti ettakampi bahuṃ. Asabbhīti asappurisa asādhujātika. Jātavedāti aggiṃ ālapati. Aggi hi jātamattova vediyati khāyati pākaṭo hoti tasmā jātavedoti vuccati. Yantaṃ vāladhinābhipūjayāmāti yaṃ ajja mayaṃ attanopi santakaṃ rakkhituṃ asamatthaṃ bhagavantaṃ vāladhinā abhipūjayāma etampi te bahumevāti dasseti. Maṃsārahassāti maṃsārahassa tuyhaṃ natthi ajja maṃsaṃ. Naṅguṭṭhampi bhavaṃ paṭiggahātūti attano santakaṃ rakkhituṃ asakkonto bhavaṃ imaṃ sajaṅghacammaṃ naṅguṭṭhampi paṭiggaṇhatūti. Evaṃ vatvā mahāsatto aggiṃ udakena nibbāpetvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā nibbutaggitāpaso ahamevāti. Naṅguṭṭhajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 36 page 388-390. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7718&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7718&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=954              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=942              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=942              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]