ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page65.

4 Gijjhajātakaṃ yannu gijjho yojanasatanti idaṃ satthā jetavane viharanto ekaṃ mātuposakabhikkhuṃ ārabbha kathesi. Vatthu sāmajātake āvibhavissati. Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ bhikkhu gihī posesīti pucchitvā saccanti vutte kiṃ pana te hontīti pucchitvā mātāpitaro me bhanteti vutte sādhu sādhūti sādhukāraṃ datvā mā bhikkhave imaṃ bhikkhuṃ ujjhāyittha, porāṇakapaṇḍitāpi guṇavasena aññātakānampi upakāraṃ akaṃsu, imassa pana mātāpitūnaṃ bhāro yevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gijjhapabbate gijjhayoniyaṃ nibbattitvā mātāpitaro poseti. Athekasmiṃ kāle mahatī vātavuṭṭhi ahosi. Gijjhā vātavuṭṭhiṃ sahituṃ asakkontā sītabhayena bārāṇasiṃ gantvā pākārasamīpe parikhāsamīpe ca sītena kampamānā nisīdiṃsu. Tadā bārāṇasīseṭṭhī nagarā nikkhamitvā nhāyituṃ gacchanto te gijjhe kilamamante disvā ekasmiṃ anovassakaṭṭhāne sannipātetvā aggiṃ kārāpetvā gosusānaṃ pesetvā gomaṃsaṃ āharāpetvā tesaṃ dāpetvā ārakkhaṃ ṭhapesi. Gijjhā vūpasantāya vātavuṭṭhiyā kallasarīrā hutvā pabbatameva agamaṃsu. Tattheva sannipatitvā evaṃ mantayiṃsu bārāṇasīseṭṭhinā amhākaṃ

--------------------------------------------------------------------------------------------- page66.

Upakāro kato, katupakārassa nāma paccupakāraṃ kātuṃ vaṭṭatīti, tasmā ito paṭṭhāya tumhesu yo yaṃ vatthaṃ vā ābharaṇaṃ vā labhati tena taṃ bārāṇasīseṭṭhissa gehe ākāsaṅgaṇe pātetabbanti. Tato paṭṭhāya gijjhā manussānaṃ vatthābharaṇāni ātape sukkhāpentānaṃ pamādaṃ oloketvā senā viya maṃsapesiṃ sahasā gahetvā bārāṇasīseṭṭhissa gehe ākāsaṅgaṇe pātenti. So gijjhānaṃ ābharaṇabhāvaṃ ñatvā sabbāni tāni visuṃ yeva ṭhapāpesi. Gijjhā nagaraṃ vilumpantīti rañño ārocesuṃ. Rājā ekaṃ gijjhampi tāva gaṇhatha, sabbaṃ āharāpessāmīti tattha tattha pāse ceva jālāni ca oḍḍāpesi. Mātuposakagijjho pāse bajjhi. Taṃ gahetvā rañño dassessāmāti nenti. Bārāṇasīseṭṭhī rājupaṭṭhānaṃ gacchanto te manusse gijjhaṃ gahetvā gacchante disvā mā imaṃ gijjhaṃ bādhayiṃsūti saddhiññeva agamāsi. Gijjhaṃ rañño dassesuṃ. Atha naṃ rājā pucchi tumhe nagaraṃ vilumpitvā vatthādīni gaṇhathāti. Āma mahārājāti. Kassa dinnānīti. Bārāṇasīseṭṭhissāti. Kiṃkāraṇāti. Amhākaṃ tena jīvitaṃ dinnaṃ, upakārassa nāma paccupakāraṃ kātuṃ vaṭṭati, tasmā adamhāti. Atha naṃ rājā gijjhā kira yojanasatamatthake ṭhatvā kuṇapaṃ passanti kasmā tvaṃ attano oḍḍitaṃ pāsaṃ na passasīti vatvā paṭhamaṃ gāthamāha yannu gijjho yojanasataṃ kuṇapāni avekkhati, kasmā jālañca pāsañca āsajjāpi na bujjhasīti.

--------------------------------------------------------------------------------------------- page67.

Tattha yanti nipātamattaṃ. Nūti nāmatthe nipāto. Gijjho nāma yojanasataṃ atikkamitvā ṭhitāni kuṇapāni avekkhati passatīti attho. Āsajjāpīti āsādetvāpi sampāpuṇitvāpīti attho. Tvaṃ attano atthāya oḍḍitaṃ jālañca pāsañca patvāpi kasmā na bujjhasīti pucchi. Gijjho tassa vacanaṃ sutvā dutiyaṃ gāthamāha yadā parābhavo hoti poso jīvitasaṅkhaye atha jālañca pāsañca āsajjāpi na bujjhatīti. Tattha parābhavoti vināso. Posoti satto. Gijjhassa vacanaṃ sutvā rājā seṭṭhiṃ pucchi saccaṃ mahāseṭṭhi gijjhehi tumhākaṃ gehe vatthādīni ābhatānīti. Saccaṃ devāti. Kahaṃ tānīti. Deva mayā sabbāni visuṃ visuṃ ṭhapitāni, yaṃ yesaṃ santakaṃ, taṃ tesaṃ dassāmi, imaṃ gijjhaṃ vissajjethāti. Gijjhaṃ vissajjāpetvā mahāseṭṭhī sabbesaṃ santakāni dāpesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, bārāṇasīseṭṭhī sāriputto, mātuposakagijjho pana ahamevāti. Gijjhajātakaṃ catutthaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 65-67. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1289&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1289&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1156              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1143              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]