ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      3 Makkaṭajātakaṃ
     tāta māṇavako esoti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi.
     Vatthu pakiṇṇakanipāte uddālakajātake āvibhavissati.
     Tadā pana satthā bhikkhave nāyaṃ bhikkhu idāneva kuhako pubbepi
makkaṭo hutvāpi aggissa kāraṇā kohaññaṃ akāsi yevāti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page90.

Ekasmiṃ kāsikagāmake brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā gharāvāsaṃ saṇṭhapesi. Athassa brāhmaṇī ekaṃ puttaṃ vijāyitvā puttassa ādhāvitvā paridhāvitvā vicaraṇakāle kālamakāsi. Bodhisatto tassā petakiccaṃ katvā kiṃ me idāni gharāvāsena, puttaṃ gahetvā pabbajissāmīti assumukhaṃ ñātimittavaggaṃ pahāya puttaṃ ādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tattha vanamūlaphalāhāro vāsaṃ kappesi. So ekadivasaṃ vassānakāle deve vassante sāradārūni jāletvā visibbento phalakaṭṭhantare 1- nipajji. Puttopissa tāpasakumārako pitu pāde sambāhanto nisīdi. Atheko vanamakkaṭo sītena pīḷiyamāno tassa paṇṇasālāya taṃ aggiṃ disvā sacāhaṃ ettha pavisissāmi, makkaṭo makkaṭoti maṃ pothetvā nīharissanti, aggiṃ visibbetuṃ na labhissāmīti atthi idāni me upāyoti tāpasavesaṃ gahetvā kohaññaṃ katvā pavisissāmīti cintetvā ekassa matatāpasassa vakkalāni nivāsetvā pacchiñca aṅkusañca yaṭṭhiñca gahetvā paṇṇasāladvāre ekaṃ tālarukkhaṃ nissāya saṅkuṭiko aṭṭhāsi. Tāpasakumārako taṃ disvā makkaṭabhāvaṃ ajānanto eko mahallakatāpaso sītena pīḷito aggiṃ visibbetuṃ āgato bhavissatīti tāpasassa kathetvā ekaṃ paṇṇasālaṃ pavesetvā visibbetuṃ vaṭṭatīti cintetvā pitaraṃ ālapanto paṭhamaṃ gāthamāha @Footnote: 1 phalakattharetipi.

--------------------------------------------------------------------------------------------- page91.

Tāta māṇavako eso tālamūlaṃ apassito, agārakañcidaṃ atthi, handa demassagārakanti. Tattha māṇavakoti sattādhivacanaṃ. Tena tāta eso eko māṇavo satto eko tāpasoti dīpeti. Tālamūlaṃ apassitoti tālakhandhaṃ nissāya ṭhito. Agārakañcidaṃ atthīti idañca amhākaṃ pabbajitāgāraṃ atthi, paṇṇasālaṃ sandhāya vadati. Handāti vavassaggatthe nipāto. Demassagārakanti etassa ekamante vasanatthāya agāraṃ dema. Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya paṇṇasāladvāre ṭhatvā olokento tassa makkaṭabhāvaṃ ñatvā tāta manussānaṃ nāma na evarūpaṃ mukhaṃ hoti, makkaṭo na yidha pakkositabboti vatvā dutiyaṃ gāthamāha mā kho taṃ tāta pakkosi, dūseyya no agārakaṃ, netādisaṃ mukhaṃ hoti brāhmaṇassa susīlinoti. Tattha dūseyya no agārakanti ayaṃ hi idha paviṭṭho samāno imaṃ kicchena kataṃ paṇṇasālaṃ agginā vā jhāpento uccārādīni vā karonto dūseyya. Netādisanti na etādisaṃ brāhmaṇassa susīlino mukhaṃ hoti. Makkaṭo esoti vatvā bodhisatto ekaṃ ummukaṃ gahetvā kiṃ ettha tiṭṭhasīti khipitvā taṃ palāpesi. Makkaṭopi vakkalāni chaḍḍetvā rukkhaṃ abhirūhitvā vanasaṇḍaṃ pāvisi. Bodhisatto cattāro

--------------------------------------------------------------------------------------------- page92.

Brahmavihāre bhāvetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā makkaṭo kuhakabhikkhu ahosi, tāpasakumāro rāhulo, tāpaso pana ahamevāti. Makkaṭajātakaṃ tatiyaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 89-92. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1775&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1775&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1221              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]