ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     3 Vālodakajātakaṃ
     vālodakaṃ apparasaṃ nihīnanti idaṃ satthā jetavane viharanto
pañcasate vighāsāde ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā upāsakā gharapalibodhaṃ puttadārassa
niyyādetvā satthu dhammadesanaṃ suṇantā ekato va vicaranti. Tesu
keci sotāpannā keci sakadāgāmino keci anāgāmino ekopi
puthujjano natthi. Satthāraṃ nimantentāpi te upāsake antokaritvā
nimantesuṃ. Tesaṃ pana dantakaṭṭhamukhodakavatthagandhamāladāyakā pañcasatā
culupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā
niddāyitvā uṭṭhāya aciravatiṃ gantvā nadītīre unnadantā
mallayuddhaṃ yujjhanti. Te pañcasatā upāsakā appasaddā appanighosā

--------------------------------------------------------------------------------------------- page127.

Paṭisallānaṃ anuyuñjanti. Satthā tesaṃ vighāsādānaṃ taṃ uccāsaddaṃ sutvā kiṃsaddo esa ānandāti theraṃ pucchitvā vighāsādānaṃ saddo bhanteti vutte na kho ānanda ime vighāsādā idāneva vighāsaṃ khāditvā unnadanti pubbepi unnadanti yeva, imepi upāsakā na idāneva sannisinnā pubbepi sannisinnāti vatvā therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibattitvā vayappatto rañño atthadhammānusāsako ahosi. Athekasmiṃ kāle so rājā paccanto kuppitoti sutvā pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā paccantaṃ vūpasametvā bārāṇasimeva paccāgantvā sindhavā kilantā allarasameva tesaṃ muddikapānaṃ dethāti āṇāpesi. Atha te sindhavā gandhapānaṃ pivitvā assasālaṃ patvā attano attano ṭhānesu aṭṭhaṃsu. Tesaṃ pana dinnāvasiṭṭhakasaṭaṃ apparasaṃ ahosi. Manussā idāni kiṃ karomāti rājānaṃ pucchiṃsu. Rājā udakena madditvā makacipilotikāhi parissāvetvā ye gadrabhā sindhavānaṃ nivāpaṃ vahiṃsu, tesaṃ dāpethāti āṇāpesi. Gadrabhā kasaṭaudakaṃ pivitvā mattā hutvā vicaramānā rājaṅgaṇe viraviṃsu. Rājā mahāvātapānaṃ vivaritvā rājaṅgaṇe olokayamāno samīpe ṭhitaṃ bodhisattaṃ āmantetvā passa ime gadrabhā kasaṭodakaṃ pivitvā mattā hutvā viravantā uppatitvā vicaranti, sindhavakule jātā

--------------------------------------------------------------------------------------------- page128.

Sindhavā pana gandhapānaṃ pivitvā nissaddā sannisinnā na uppalapanti, 1- kinnu kho kāraṇanti pucchanto paṭhamaṃ gāthamāha vālodakaṃ apparasaṃ nihīnaṃ pitvā mado jāyati gadrabhānaṃ, imañca pitvāna rasaṃ paṇītaṃ mado na sañjāyati sindhavānanti. Tattha vālodakanti makacivālehi parissāvitaṃ udakaṃ. Vāludakantipi pāṭho. Nihīnanti nihīnarasabhāveneva nihīnaṃ. Na sañjāyatīti sindhavānaṃ mado na sañjāyati. Kinnu kho kāraṇanti pucchi. Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha appampivitvāna nihīnajacco so majjatī tena janinda phuṭṭho, dhorayhasīlī ca kulamhi jāto na majjatī aggarasaṃ pivitvāti. Tattha tena janinda phuṭṭhoti janinda uttamarāja so nihīnajacco tena nihīnajaccabhāvena phuṭṭho majjati. Dhorayhasīlīti dhorayhasīlo dhuravahanakaācārena sampanno jātisindhavo. Aggarasanti sabbapaṭhamaṃ gahitaṃ muddikarasaṃ pivitvāpi na majjatīti. Rājā bodhisattassa vacanaṃ sutvā gadrabhe rājaṅgaṇā nīharāpetvā tasseva ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato. @Footnote: 1 uppilīlavantipi.

--------------------------------------------------------------------------------------------- page129.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime upāsakā, rājā ānando, amaccapaṇḍito pana ahamevāti. Vālodakajātakaṃ tatiyaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 126-129. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2505&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2505&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1307              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1307              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]