ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     3 Vālodakajātakaṃ
     vālodakaṃ apparasaṃ nihīnanti idaṃ satthā jetavane viharanto
pañcasate vighāsāde ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatā upāsakā gharapalibodhaṃ puttadārassa
niyyādetvā satthu dhammadesanaṃ suṇantā ekato va vicaranti. Tesu
keci sotāpannā keci sakadāgāmino keci anāgāmino ekopi
puthujjano natthi. Satthāraṃ nimantentāpi te upāsake antokaritvā
nimantesuṃ. Tesaṃ pana dantakaṭṭhamukhodakavatthagandhamāladāyakā pañcasatā
culupaṭṭhākā vighāsādā hutvā vasanti. Te bhuttapātarāsā
niddāyitvā uṭṭhāya aciravatiṃ gantvā nadītīre unnadantā
mallayuddhaṃ yujjhanti. Te pañcasatā upāsakā appasaddā appanighosā
Paṭisallānaṃ anuyuñjanti. Satthā tesaṃ vighāsādānaṃ taṃ uccāsaddaṃ
sutvā kiṃsaddo esa ānandāti theraṃ pucchitvā vighāsādānaṃ
saddo bhanteti vutte na kho ānanda ime vighāsādā idāneva
vighāsaṃ khāditvā unnadanti pubbepi unnadanti yeva, imepi upāsakā
na idāneva sannisinnā pubbepi sannisinnāti vatvā therena yācito
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibattitvā vayappatto rañño atthadhammānusāsako
ahosi. Athekasmiṃ kāle so rājā paccanto kuppitoti sutvā
pañcasate sindhave kappāpetvā caturaṅginiyā senāya gantvā
paccantaṃ vūpasametvā bārāṇasimeva paccāgantvā sindhavā kilantā
allarasameva tesaṃ muddikapānaṃ dethāti āṇāpesi. Atha te
sindhavā gandhapānaṃ pivitvā assasālaṃ patvā attano attano
ṭhānesu aṭṭhaṃsu. Tesaṃ pana dinnāvasiṭṭhakasaṭaṃ apparasaṃ ahosi.
Manussā idāni kiṃ karomāti rājānaṃ pucchiṃsu. Rājā udakena
madditvā makacipilotikāhi parissāvetvā ye gadrabhā sindhavānaṃ
nivāpaṃ vahiṃsu, tesaṃ dāpethāti āṇāpesi. Gadrabhā kasaṭaudakaṃ
pivitvā mattā hutvā vicaramānā rājaṅgaṇe viraviṃsu. Rājā
mahāvātapānaṃ vivaritvā rājaṅgaṇe olokayamāno samīpe ṭhitaṃ
bodhisattaṃ āmantetvā passa ime gadrabhā kasaṭodakaṃ pivitvā
mattā hutvā viravantā uppatitvā vicaranti, sindhavakule jātā
Sindhavā pana gandhapānaṃ pivitvā nissaddā sannisinnā na
uppalapanti, 1-  kinnu kho kāraṇanti pucchanto paṭhamaṃ gāthamāha
              vālodakaṃ apparasaṃ nihīnaṃ
              pitvā mado jāyati gadrabhānaṃ,
              imañca pitvāna rasaṃ paṇītaṃ
              mado na sañjāyati sindhavānanti.
     Tattha vālodakanti makacivālehi parissāvitaṃ udakaṃ. Vāludakantipi
pāṭho. Nihīnanti nihīnarasabhāveneva nihīnaṃ. Na sañjāyatīti
sindhavānaṃ mado na sañjāyati. Kinnu kho kāraṇanti pucchi.
     Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha
              appampivitvāna nihīnajacco
              so majjatī tena janinda phuṭṭho,
              dhorayhasīlī ca kulamhi jāto
              na majjatī aggarasaṃ pivitvāti.
     Tattha tena janinda phuṭṭhoti janinda uttamarāja so nihīnajacco
tena nihīnajaccabhāvena phuṭṭho majjati. Dhorayhasīlīti  dhorayhasīlo
dhuravahanakaācārena sampanno jātisindhavo. Aggarasanti sabbapaṭhamaṃ
gahitaṃ muddikarasaṃ pivitvāpi na majjatīti.
     Rājā bodhisattassa vacanaṃ sutvā gadrabhe rājaṅgaṇā nīharāpetvā
tasseva ovāde ṭhito dānādīni puññāni katvā yathākammaṃ gato.
@Footnote: 1 uppilīlavantipi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pañcasatā gadrabhā ime vighāsādā ahesuṃ, pañcasatā sindhavā ime
upāsakā, rājā ānando, amaccapaṇḍito pana ahamevāti.
                   Vālodakajātakaṃ tatiyaṃ.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 126-129. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2505              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2505              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=215              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1307              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1307              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]