ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page134.

6 Dadhivāhanajātakaṃ vaṇṇagandharasopetoti idaṃ satthā jetavane viharanto vipakkhaseviṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana bhikkhave asādhusannivāso nāma pāpo anatthakaro, tattha manussabhūtānaṃ tāva pāpasannivāsassa anatthakaraṇatāya kiṃ vattabbaṃ, pubbe pana asātena amadhurena nimbarukkhena saddhiṃ sannivāsamāgamma madhuraraso dibbarasapaṭibhāgo acetano ambarukkhopi amadhuro tittako jātoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente kāsikaraṭṭhe cattāro bhātaro brāhmaṇā isipabbajjaṃ pabbajitvā himavantappadese paṭipāṭiyā paṇṇasālā katvā vāsaṃ kappesuṃ. Tesaṃ jeṭṭhabhātā kālaṃ katvā sakkattaṃ pāpuṇi. So taṃ kāraṇaṃ ñatvā antarantarā sattaṭṭhadivasaccayena tesaṃ upaṭṭhānaṃ gacchanto ekadivasaṃ jeṭṭhakatāpasaṃ vanditvā ekamantaṃ nisīditvā bhante kena te atthoti pucchi. Paṇḍurogatāpaso agginā me atthoti āha. So tassa vāsipharasukaṃ adāsi. Vāsipharasuko nāma daṇḍe pavesanavasena vāsīpi hoti pharasupi. Tāpaso ko me idaṃ ādāya dārūni āharissatīti āha. Atha naṃ sakko evamāha yadi te bhante dārūhi attho, imaṃ pharasuṃ hatthena paharitvā dārūni me āharitvā aggiṃ karohīti vadeyyāsi, dārūni

--------------------------------------------------------------------------------------------- page135.

Āharitvā aggiṃ katvā dassatīti. Tassa vāsipharasukaṃ datvā dutiyampi upasaṅkamitvā bhante kena te atthoti pucchi. Tassa paṇṇasālāyaṃ hatthimaggo hoti. So hatthīhi upaddūto hatthīnaṃ me vasena dukkhaṃ uppajjati, te palāpehīti āha. Sakko tassa ekaṃ bheriṃ upanāmetvā bhante imasmiṃ tale pahate tumhākaṃ paccāmittā palāpessanti, imasmiṃ pahate mettacittā hutvā caturaṅginiyā senāya taṃ parivāressantīti vatvā taṃ bheriṃ datvā kaniṭṭhassa santikaṃ gantvā bhante kena te atthoti pucchi. Sopi paṇḍurogadhātuko va tasmā dadhinā me atthoti āha. Sakko etassa ekaṃ dadhighaṭaṃ datvā sace tumhe icchamānā imaṃ āvaṭeyyātha, 1- mahānadī hutvā mahoghaṃ pavattetvā tumhākaṃ rajjaṃ gahetvā dātuṃ samatthopi bhavissatīti vatvā pakkāmi. Tato paṭṭhāya vāsipharusako jeṭṭhabhātikassa aggiṃ karoti. Itarena bheritale pahate hatthī palāyanti. Kaniṭṭho dadhiṃ paribhuñjati. Tasmiṃ kāle eko sūkaro ekasmiṃ purāṇagāmaṭṭhāne vicaranto ānubhāvasampannaṃ maṇikkhandhaṃ addasa. So taṃ maṇikkhandhaṃ mukhena ḍaṃsitvā tassānubhāvena ākāse uppatitvā samuddamajjhe ekaṃ dīpakaṃ gantvā etthadāni mayā vasituṃ vaṭṭatīti otaritvā phāsukaṭṭhāne ekassa udumbararukkhassa heṭṭhā vāsaṃ kappesi. So ekadivasaṃ tasmiṃ rukkhamūle maṇikkhandhaṃ purato ṭhapetvā niddaṃ okkami. Atheko kāsikaraṭṭhavāsī manusso nirūpakāro esa amhākanti @Footnote: 1 āvajjessathātipi.

--------------------------------------------------------------------------------------------- page136.

Mātāpitūhi gehā nikkaḍḍhito ekaṃ paṭṭanagāmaṃ patvā nāvikānaṃ kammakaro hutvā nāvaṃ āruyha samuddamajjhe bhinnāya nāvāya phalake nipanno taṃ dīpakaṃ gantvā phalāphalāni pariyesanto taṃ sūkaraṃ niddāyantaṃ disvā saṇikaṃ gantvā maṇikkhandhaṃ gaṇhitvā tassa ānubhāvena ākāse uppatitvā udumbararukkhe nisīditvā cintesi ayaṃ sūkaro imassa maṇikkhandhassa ānubhāvena ākāsacārī hutvā idha vasati maññe, mayā paṭhamameva imaṃ māretvā maṃsaṃ khāditvā pacchā gantuṃ vaṭṭatīti. So ekaṃ daṇḍakaṃ bhañjitvā tassa sīse pātesi. Sūkaro pabujjhitvā maṇikkhandhaṃ apassanto ito cito ca kampamāno vidhāvati. Rukkhe nisinnapuriso hasi. Sūkaro olokento taṃ disvā taṃ rukkhaṃ sīsena paharitvā tattheva mato. So puriso otaritvā aggiṃ katvā tassa maṃsaṃ pacitvā khāditvā ākāsena uppatitvā himavantappadesamatthakena gacchanto assamapadaṃ disvā jeṭṭhabhātikassa tāpasassa assame otaritvā dvīhaṃ tīhaṃ vasitvā tāpasassa vattapaṭivattaṃ akāsi, vāsipharasukassa ānubhāvañca passi. So imaṃ mayā gahetuṃ vaṭṭatīti maṇikkhandhassa ānubhāvaṃ tāpasassa dassetvā bhante imaṃ me gahetvā vāsipharasuṃ dethāti āha. Tāpaso ākāsena caritukāmo taṃ gahetvā vāsipharasuṃ tassa adāsi. So taṃ gahetvā thokaṃ gantvā vāsipharasuṃ paharitvā vāsipharasu tvaṃ tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ me āharāti āha. So gantvā tāpasassa sīsaṃ chinditvā maṇikkhandhaṃ āhari. So vāsipharasukaṃ

--------------------------------------------------------------------------------------------- page137.

Paṭicchannaṭṭhāne ṭhapetvā majjhimatāpasassa santikaṃ gantvā katipāhaṃ vasitvā bheriyā ānubhāvaṃ disvā maṇikkhandhaṃ datvā bheriṃ gahetvā purimanayeneva tassāpi sīsaṃ chindāpetvā kaniṭṭhaṃ upasaṅkamitvā dadhighaṭassānubhāvaṃ disvā maṇikkhandhaṃ datvā dadhighaṭaṃ gahetvā purimanayeneva tassa sīsaṃ chindāpetvā maṇikkhandhañca vāsipharasukañca bheriñca dadhighaṭañca gahetvā ākāse uppatitvā bārāṇasiyā avidūre ṭhatvā bārāṇasīrājā yuddhaṃ vā me detu rajjaṃ vāti ekassa purisassa hatthe paṇṇaṃ pāhesi. Rājā sāsanaṃ sutvā va coraṃ gaṇhissāmīti nikkhami. So ekaṃ bheritalaṃ pahari. Caturaṅginī senā parivāresi. Rañño attano hatthe gatabhāvaṃ ñatvā dadhighaṭaṃ vissajjesi. Mahānadī pavatti. Mahājano dadhimhi osīditvā nikkhamituṃ nāsakkhi. Vāsipharasukaṃ paharitvā rañño sīsaṃ āharāti āha. Vāsipharasuko gantvā rañño sīsaṃ āharitvā pādamūle nikkhipi. Ekopi āvudhaṃ ukkhipituṃ nāsakkhi. So mahantena balena parivuto nagaraṃ pavisitvā abhisekaṃ kāretvā dadhivāhano nāma rājā hutvā dhammena rajjaṃ kāresi. Tassekadivasaṃ mahānadiyaṃ jālakaraṇḍake kīḷantassa kaṇṇamuṇḍadahato devatāparibhogaṃ ekaṃ ambapakkaṃ āgantvā jāle laggi. Jālaṃ ukkhipantā taṃ disvā rañño adaṃsu. Taṃ mahantaṃ ghaṭappamāṇaṃ parimaṇḍalaṃ suvaṇṇavaṇṇaṃ ahosi. Rājā kissa phalannāmetanti vanacarake pucchitvā ambaphalanti

--------------------------------------------------------------------------------------------- page138.

Sutvā tassa aṭṭhiṃ attano uyyāne ropāpetvā khīrodakena siñcāpesi. Rukkho nibbattitvā tatiye saṃvacchare phalaṃ adāsi. Ambassa sakkāro mahā ahosi. Khīrodakena siñcanti gandhapañcaṅgulikaṃ denti mālādāmāni parikkhipanti gandhatelena dīpaṃ jālenti. Parikkhepo panassa paṭasāṇiyā ahosi. Phalāni madhurāni suvaṇṇavaṇṇāni ahesuṃ. Dadhivāhanarājā aññesaṃ rājūnaṃ ambaphalaṃ pesento aṭṭhito rukkhanibbattanabhayena aṅkuranibbattanaṭṭhānaṃ maṇḍukaṇṭakena vijjhitvā pesesi. Tesaṃ ambaṃ khāditvā aṭṭhi ropitaṃ na sampajjati. Te kinnu kho ettha kāraṇanti pucchantā taṃ kāraṇaṃ ajāniṃsu. Atheko rājā uyyānapālaṃ pakkositvā dadhivāhanassa ambaphalānaṃ rasaṃ nāsetvā tittakabhāvaṃ kātuṃ sakkhissasīti pucchitvā āma devāti vutte tena hi gacchāti sahassaṃ datvā pesesi. So bārāṇasiṃ gantvā eko uyyānapālo āgatoti rañño ārocāpetvā tena pakkosāpito pavisitvā rājānaṃ vanditvā tvaṃ uyyānapāloti puṭṭho āma devāti vatvā attano ānubhāvaṃ vaṇṇesi. Rājā gaccha, amhākaṃ uyyānapālassa santike hohīti āha. Tato paṭṭhāya dve janā uyyānaṃ paṭipajjanti. Adhunāgato uyyānapālo akālapupphāni rukkhe pupphāpento akālaphalāni gaṇhāpento uyyānaṃ ramaṇīyaṃ akāsi. Rājā tassa pasīditvā porāṇakauyyānapālaṃ nīharāpetvā tasseva uyyānaṃ adāsi. So uyyānassa attano hatthagatabhāvaṃ ñatvā ambarukkhaṃ parivāretvā nimbe ca paggavavalliyo

--------------------------------------------------------------------------------------------- page139.

Ca ropesi. Anupubbena nimbā vaḍḍhiṃsu. Mūlehi mūlāni sākhāhi ca sākhā saṃsaṭṭhā onaddhavinaddhā ahesuṃ. Tena asātaamadhura- saṃsaggeneva tāva madhuraphalo ambo tittako jāto nimbapaṇṇa- sadisaraso. Ambaphalānaṃ tittakabhāvaṃ ñatvā uyyānapālo palāyi. Dadhivāhano uyyānaṃ gantvā ambaphalaṃ khādanto mukhe paviṭṭhaṃ ambayūsaṃ nimbakasāvaṃ viya ajjhoharituṃ asakkonto kakkāretvā nuṭṭhahi. Tadā bodhisatto tassa atthadhammānusāsako ahosi. Rājā bodhisattaṃ āmantetvā paṇḍita imassa rukkhassa porāṇakaparihārato parihāni natthi, evaṃ santepissa phalaṃ tittakaṃ jātaṃ, kinnu kho kāraṇanti pucchanto paṭhamaṃ gāthamāha vaṇṇagandharasopeto ambo vāyaṃ ahu pure, tameva pūjaṃ labhamāno kenambo kaṭukapphaloti. Athassa kāraṇaṃ ācikkhanto bodhisatto dutiyaṃ gāthamāha pucimandaparivāro ambo te dadhivāhana, mūlaṃ mūlena saṃsaṭṭhaṃ sākhā sākhaṃ nisevare, asātasannivāsena tenambo kaṭukapphaloti. Tattha pucimandaparivāroti nimbarukkhaparivāro. Sākhā sākhaṃ nisevareti pucimandassa sākhā ambarukkhassa sākhāyo nisevanti. Asātasannivāsenāti amadhurehi pucimandehi saddhiṃ sannivāsena. Tenāti tena kāraṇena ayaṃ ambo kaṭukapphalo asātaphalo tittakaphalo jātoti attho.

--------------------------------------------------------------------------------------------- page140.

Rājā tassa vacanaṃ sutvā sabbe pucimande ca paggavavallī ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṃsuṃ harāpetvā sumadhurapaṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ paṭijaggāpesi. So madhurasaṃsaggena puna madhuro va ahosi. Rājā pakatiuyyānapālasseva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā ahameva paṇḍitāmacco ahosinti. Dadhivāhanajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 134-140. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2659&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2659&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1352              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1341              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]