ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      7 Catumaṭṭhajātakaṃ
     ucce viṭabhimāruyhāti idaṃ satthā jetavane viharanto aññataraṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhāpucchana-
vissajjanakathāya nisinnesu eko mahallako tesaṃ santikaṃ gantvā
tatiyo hutvā nisīditvā bhante mayampi tumhe pañhaṃ pucchissāma,
tumhepi attano kaṅkhaṃ amhepi pucchathāti āha. Therā taṃ jigucchitvā
uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ sannisinnaparisā samāgamassa
bhinnakāle satthu santikaṃ gantvā kiṃ akāle āgatatthāti vutte
taṃ kāraṇaṃ ārocayiṃsu. Satthā na bhikkhave idāneva sāriputtamoggallānā

--------------------------------------------------------------------------------------------- page141.

Etaṃ jigucchitvā akathetvā va pakkamanti, pubbepi pakkamiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto araññāyatane rukkhadevatā ahosi. Atha dve haṃsapotakā cittakūṭapabbatā nikkhamitvā tasmiṃ rukkhe nisīditvā gocarāya gantvā nivattantāpi tasmiṃ yeva vissamitvā cittakūṭaṃ gacchanti. Gacchante gacchante kāle tesaṃ bodhisattena saddhiṃ vissāso ahosi. Gacchantā ca āgacchantā ca aññamaññaṃ sammoditvā dhammakathaṃ kathetvā pakkamiṃsu. Athekadivasaṃ tesu rukkhaggesu nisīditvā bodhisattena saddhiṃ kathentesu eko sigālo tassa rukkhassa heṭṭhā ṭhatvā tehi haṃsapotakehi saddhiṃ mantento paṭhamaṃ gāthamāha ucce viṭabhimāruyha mantayavho rahogatā, nīce oruyha mantayavho, migarājāpi sossatīti. Tattha ucce viṭabhimāruyhāti pakatiyāpi ucce imasmiṃ rukkhe uccataraṃ ekaviṭapaṃ abhirūhitvā. Mantayavhoti mantetha kathetha. Nīce oruyhāti otaritvā nīce ṭhāne ṭhatvā mantayittha. Migarājāpi sossatīti attānaṃ migarājānaṃ katvā āha. Haṃsapotakā jigucchitvā uṭṭhāya cittakūṭameva gatā. Tesaṃ gatakāle bodhisatto sigālassa dutiyagāthamāha yaṃ supaṇṇo supaṇṇena devo devena mantaye, kiṃ tattha catumaṭṭhassa vilaṃ pavisa jambukāti.

--------------------------------------------------------------------------------------------- page142.

Tattha supaṇṇoti sundarapaṇṇo. Supaṇṇenāti dutiyena haṃsapotakena. Devo devenāti te yeva dve deve katvā katheti. Catumaṭṭhassāti sarīrena jātiyā sarena guṇenāti imehi catūhi maṭṭhassa suddhassāti akkharattho. Asuddhaṃ yeva pana pasaṃsāvacanena nindanto evamāha. Catūhi maṭṭhassa lāmakassa kiṃ ettha sigālassāti ayamettha adhippāyo. Vilaṃ pavisāti idaṃ bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā mahallako sigālo ahosi, dve haṃsapotakā sāriputtamoggallānā, rukkhadevatā pana ahamevāti. Catumaṭṭhajātakaṃ sattamaṃ. ------------


             The Pali Atthakatha in Roman Book 37 page 140-142. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2792&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2792&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=223              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1360              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1349              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1349              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]