ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page154.

3 Cullapadumajātakaṃ ayameva sā ahampi so anaññoti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Vatthu ummādantijātake āvibhavissati. So pana bhikkhu satthārā saccaṃ kira tvaṃ ukkaṇṭhitoti vutte saccaṃ bhagavāti vatvā ko pana taṃ ukkaṇṭhāpetīti vutte ahaṃ bhante ekaṃ alaṅkatapaṭiyattaṃ mātugāmaṃ disvā kilesānuvattiko hutvā ukkaṇṭhitoti āha. Atha naṃ satthā bhikkhu mātugāmo nāma akataññū mittadubbhī thaddhahadayo, porāṇakapaṇḍitāpi attano dakkhiṇajannukalohitaṃ pāyetvā yāvajīvitaṃ dānampi datvā mātugāmassa cittaṃ na labhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Nāmaggahaṇadivasevassa padumakumāroti nāmaṃ akaṃsu. Tassa apare cha kaniṭṭhabhātikā ahesuṃ. Te sattapi janā anupubbena vuḍḍhippattā gharāvāsaṃ gahetvā raññā sadisā vicaranti. Athekadivasaṃ rājā rājaṅgaṇaṃ olokento ṭhito te mahāparivāre rājupaṭṭhānaṃ āgacchante disvā ime maṃ vadhitvā rajjampi gaṇheyyunti āsaṃkaṃ uppādetvā te pakkosāpetvā tātā tumhe imasmiṃ nagare vasituṃ na labhatha, aññattha gantvā mama accayena āgantvā kulasantakarajjaṃ gaṇhathāti āha.

--------------------------------------------------------------------------------------------- page155.

Te pitu vacanaṃ sampaṭicchitvā roditvā attano gharāni gantvā pajāpatiyo ādāya yattha vā tattha vā gantvā jīvissāmāti nagarā nikkhamitvā maggaṃ gacchantā ekaṃ kantāraṃ patvā annapānaṃ alabhamānā khudaṃ adhivāsetuṃ asakkontā mayaṃ jīvamānā itthiyo labhissāmāti kaniṭṭhassa bhariyaṃ māretvā terasakoṭṭhāse katvā maṃsaṃ khādiṃsu. Bodhisatto attanā ca bhariyāya ca laddhakoṭṭhāsesu ekaṃ ṭhapetvā ekaṃ dvepi khādiṃsu. Evaṃ cha divase cha itthiyo māretvā maṃsaṃ khādiṃsu. Bodhisatto pana divase divase ekekaṃ ṭhapetvā cha koṭṭhāse ṭhapesi. Sattame divase bhātikassa bhariyaṃ māressāmāti vutte bodhisatto te cha koṭṭhāse tesaṃ datvā ajja tāva ime cha koṭṭhāse khādatha sve jānissāmāti vatvā tesaṃ maṃsaṃ khāditvā niddāyanakāle bhariyaṃ gahetvā palāyi. Sā thokaṃ gantvā gantuṃ na sakkomi sāmīti āha. Atha naṃ bodhisatto khandhenādāya aruṇuggamanavelāya kantārā nikkhami. Sā suriye uggate pipāsitāmhi sāmīti āha. Bodhisatto bhadde udakaṃ natthīti vatvā punappunaṃ kathite tassā sinehena khaggena dakkhiṇajannuṃ paharitvā bhadde pānīyaṃ natthi, idaṃ pana me dakkhiṇajannuke lohitaṃ pivamānā nisīdāti āha. Sā tathā akāsi. Te anupubbena mahāgaṅgaṃ patvā pivitvā ca nahātvā ca phalāphalaṃ khāditvā phāsukaṭṭhānesu vissamitvā ekasmiṃ gaṅgānivattane assamapadaṃ māpetvā vāsaṃ kappesuṃ. Athekadivasaṃ uparigaṅgāya rājāparādhikaṃ

--------------------------------------------------------------------------------------------- page156.

Coraṃ hatthapāde ca kaṇṇanāsañca chinditvā ekasmiṃ ammaṇake nipajjāpetvā mahāgaṅgāya pavāhesuṃ. So mahantaṃ aṭṭassaraṃ karonto taṃ ṭhānaṃ pāpuṇi. Bodhisatto tassa karuṇaṃ paridevitasaddaṃ sutvā dukkhappatto satto mayi ṭhite mā nassīti gaṅgātīraṃ gantvā taṃ uttāretvā assamapadaṃ ānetvā kāsāvadhovanalepanādīhi vaṇapaṭikammaṃ akāsi. Bhariyā panassa evarūpaṃ nāma koṇḍaṃ 1- gaṅgāya pavāhitaṃ paṭijagganto vicaratīti ñatvā taṃ koṇḍaṃ jigucchamānā nuṭṭhahantī vicarati. Bodhisatto tassa vaṇesu saṃviruḷhesu bhariyāya saddhiṃ taṃ assamapade katvā aṭavito phalāphalāni āharitvā tañca bhariyañca posesi. Tesu evaṃ vasantesu sā itthī tasmiṃ koṇḍe paṭibaddhacittā hutvā tena saddhiṃ anācāraṃ ācaritvā ekenupāyena bodhisattaṃ māretukāmā hutvā evamāha ahaṃ tumhākaṃ aṃse nisīditvā kantārā nikkhamamānā ekaṃ pabbataṃ oloketvā ayye pabbatamhi nibbattadevate sace ahaṃ sāmikena saddhiṃ arogā jīvitaṃ labhissāmi balikammante karissāmīti āyāciṃ, sā maṃ idāni uttāseti, karomassā balikammanti. Bodhisatto taṃ māyaṃ ajānanto sādhūti sampaṭicchitvā balikammaṃ sajjetvā tāya balikammabhājanaṃ gāhāpetvā pabbatamatthakaṃ abhirūhi. Atha naṃ sā evamāha sāmi devatāsi nopi tvaññeva uttamadevatā, paṭhamaṃ tāva taṃ vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditvā pacchā devatāya @Footnote: 1 koṇṭhantipi .pe.

--------------------------------------------------------------------------------------------- page157.

Balikammaṃ karissāmīti. Sā bodhisattaṃ papātābhimukhaṃ ṭhapetvā vanapupphehi pūjetvā padakkhiṇaṃ katvā vanditukāmā viya hutvā piṭṭhipasse ṭhatvā piṭṭhiyaṃ paharitvā papāte pātetvā diṭṭhā me paccāmittassa piṭṭhīti tuṭṭhamānasā pabbatā orohitvā koṇḍassa santikaṃ agamāsi. Bodhisattopi papātānusārena pabbatā patanto udumbararukkhamatthake ekasmiṃ akaṇṭake pattasañchanne gumbe laggi. Heṭṭhāpabbataṃ pana orohituṃ na sakkā. So udumbarāni khāditvā sākhantare nisīdi. Atheko mahāsarīro godharājā heṭṭhāpabbatapādato abhirūhitvā tasmiṃ udumbaraphalāni khādati. So taṃ divasaṃ bodhisattaṃ disvā palāyi. Puna divase āgantvā ekasmiṃ passe phalāni khāditvā pakkāmi. Evaṃ punappunaṃ āgacchanto bodhisattena saddhiṃ vissāsaṃ āpajjitvā tvaṃ imaṃ ṭhānaṃ kathaṃ āgatosīti pucchitvā iminā kāraṇenāti vutte tena hi mā bhāyīti vatvā bodhisattaṃ attano piṭṭhiyaṃ nipajjāpetvā otāretvā araññato nikkhamitvā mahāmagge ṭhapetvā iminā maggena gacchāti uyyojetvā araññameva pāvisi. Bodhisatto ekaṃ gāmakaṃ gantvā tattha vasanto pitu kālakatabhāvaṃ sutvā bārāṇasiṃ gantvā kulasantake rajje patiṭṭhāya padumarājā nāma hutvā dasa rājadhamme akopetvā dhammena rajjaṃ kārento catūsu nagaradvāresu nagaramajjhe nivesanadvāre ca cha dānasālāyo kārāpetvā devasikaṃ cha satasahassāni vissajjetvā mahādānaṃ adāsi. Sāpi kho pāpitthī taṃ koṇḍaṃ khandhe nisīdāpetvā araññā nikkhamitvā manussapathe bhikkhaṃ

--------------------------------------------------------------------------------------------- page158.

Caramānā yāgubhattaṃ saṃharitvā taṃ koṇḍaṃ posesi. Ayante kiṃ hotīti pucchiyamānā ahaṃ etassa mātuladhītā, pitucchāputto me esa puriso, etasseva maṃ adaṃsu, sāhaṃ vajjhappattampi attano sāmikaṃ ukkhipitvā pariharantī bhikkhaṃ caritvā posemīti. Manussā ayaṃ patibbatāti. Tato paṭṭhāya bahutaraṃ yāgubhattaṃ adaṃsu. Apare janā evamāhaṃsu tvaṃ mā evaṃ vicari, padumarājā bārāṇasiyaṃ rajjaṃ kāresi sakalajambudīpaṃ saṅkhobhetvā dānaṃ deti, so taṃ disvā tussissati tuṭṭho bahudhanaṃ dassati, tvaṃ tava sāmikaṃ idha nisīdāpetvā gacchāti thiraṃ katvā vettapacchiṃ adaṃsu. Sā anācārā taṃ koṇḍaṃ vettapacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā bārāṇasiṃ gantvā dānasālāsu bhuñjamānā vicarati. Bodhisatto alaṅkatahatthikhandhavaragato dānaggaṃ gantvā aṭṭhannaṃ vā dasannaṃ vā sahatthā dānaṃ datvā puna gehaṃ gacchati. Sā anācārā taṃ koṇḍaṃ pacchiyaṃ nisīdāpetvā pacchiṃ ukkhipitvā tassa gamanamagge aṭṭhāsi. Rājā taṃ disvā kiṃ etanti pucchi. Ekā deva patibbatāti. Atha naṃ pakkosāpetvā sañjānitvā koṇḍaṃ pacchito nīharāpetvā ayaṃ te kiṃ hotīti pucchi. Sā pitucchāputto me deva kuladattiko sāmiko meti āha. Manussā taṃ antaraṃ ajānitvā aho patibbatāti ādīni vatvā taṃ anācāritthiṃ vaṇṇayiṃsu. Puna rājā taṃ ayante koṇḍo kuladattiko sāmikoti pucchi. Sā rājānaṃ asañjānantī āma devāti sūrā hutvā katheti. Atha naṃ rājā kiṃ esa bārāṇasīrañño putto, nanu tvaṃ padumakumārassa

--------------------------------------------------------------------------------------------- page159.

Bhariyā asukarañño dhītā asukā nāma mama jannulohitaṃ pivitvā imasmiṃ koṇḍe paṭibaddhacittā maṃ papāte pātesi, sā dāni tvaṃ nalāṭena maccuṃ gahetvā maṃ matoti maññamānā imaṃ ṭhānaṃ āgatā nanu ahaṃ jīvāmīti vatvā amacce āmantetvā bho amaccā nanu cāhaṃ tumhehi puṭṭho evaṃ kathesiṃ, mama cha kaniṭṭhabhātikā cha itthiyo māretvā maṃsaṃ khādiṃsu, ahaṃ pana mayhaṃ bhariyaṃ arogaṃ katvā gaṅgātīraṃ netvā assamapade vasanto ekaṃ vajjhappattaṃ koṇḍaṃ uttāretvā paṭijaggiṃ, sā itthī tasmiṃ paṭibaddhacittā maṃ pabbatappapāte pātesi, ahaṃ attano mettacittatāya jīvitaṃ labhinti yāya ahaṃ pabbatā pātito, na sā aññā esā dussīlā, so ca vajjhappatto koṇḍo nāma na añño ayamevāti vatvā imā gāthā avoca ayameva sā ahampi so anañño, ayameva so hatthacchinno anañño, yamāha komāripatiko mamanti, vajjhitthiyo natthi itthīsu saccaṃ, imañca jammaṃ musalena hantvā luddaṃ chavaṃ paradārūpaseviṃ imissā ca naṃ pāpapatibbatāya jīvantiyā chindatha kaṇṇanāsanti. Tattha yamāha komāripatiko mamantīti yaṃ esā ayaṃ me komāripati kuladattiyo sāmikoti āha, ayameva so anañño.

--------------------------------------------------------------------------------------------- page160.

Yamāhu komāripatītipi pāṭho. Ayameva hi potthakesu likhito. Tassāpi ayamevattho. Vacanavipallāso panettha veditabbo. Yaṃ hi tena raññā vuttaṃ tadeva idha āgataṃ. Vajjhitthiyoti itthiyo nāma vajjhā vadhitabbā eva. Natthi itthīsu saccanti etāsu saccabhāvo nāmeko natthi. Imañca jammanti ādi dvinnampi tesaṃ daṇḍāṇāpanavasena 1- vuttaṃ. Tattha jammanti lāmakaṃ. Musalena hantvāti musalena paharitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṃ katvā. Luddanti dāruṇaṃ. Chavanti guṇābhāvena nijjīvamatasadisaṃ 2-. Imissā ca nanti ettha nanti nipātamattaṃ. Imissā ca pāpapatibbatāya anācārāya dussīlāya jīvantiyā va kaṇṇanāsaṃ chindathāti attho. Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍāni āṇāpetvāpi na tathā kāresi. Kodhaṃ pana mandaṃ katvā, yathā sā pacchiṃ sīsato oropetuṃ na sakkoti, evaṃ gāḷhaṃ taṃ bandhāpetvā koṇḍaṃ tattha pakkhipāpetvā attano jīvitā nīharāpesi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā cha bhātaro aññatarā therā ahesuṃ. Bhariyā ciñcamānavikā, koṇḍo devadatto, godharājā ānando, padumarājā pana ahamevāti. Cullapadumajātakaṃ tatiyaṃ. @Footnote: 1 daṇḍāropanavasenātipi . 2 nijjīvaṃ matasadisantipi.


             The Pali Atthakatha in Roman Book 37 page 154-160. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3038&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3038&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=235              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1401              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1401              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]