ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page166.

5 Pabbatūpattharajātakaṃ pabbatūpatthare rammeti idaṃ satthā jetavane viharanto kosalarājānaṃ ārabbha kathesi. Kosalarañño kira eko amacco antepure padussi. Rājā parivimaṃsamāno taṃ tattato ñatvā satthu ārocessāmīti jetavanaṃ gantvā satthāraṃ vanditvā bhante amhākaṃ antepure eko amacco padussi, tassa kiṃ kātuṃ vaṭṭatīti pucchi. Atha naṃ satthā upakārako te mahārāja so ca amacco, sā ca itthī piyāti pucchitvā āma bhante ativiya upakārako sakalarājakulaṃ sandhāreti, sāpi me itthī piyāti vutte mahārāja attano upakārakesu sevakesu piyāsu ca itthīsu dubbhituṃ na sakkā, pubbepi rājāno paṇḍitānaṃ kathaṃ sutvā majjhattā va ahesunti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako ahosi. Athassa rañño eko amacco antepure padussi. Rājā taṃ tattato ñatvā amaccopi me bahūpakāro, ayaṃ itthīpi me piyā, dvepi ime nāsetuṃ na sakkā, paṇḍitāmaccaṃ pañhaṃ pucchitvā sace sahitabbaṃ bhavissati, sahissāmi, no ce na sahissāmīti bodhisattaṃ pakkosāpetvā āsanaṃ datvā paṇḍita pañhaṃ pucchissāmīti

--------------------------------------------------------------------------------------------- page167.

Vatvā puccha mahārāja, vissajjessāmīti vutte pañhaṃ pucchanto paṭhamaṃ gāthamāha pabbatūpatthare ramme jātā pokkharaṇī sivā, taṃ sigālo apāpāsi jānaṃ sīhena rakkhitanti. Tattha pabbatūpatthare rammeti himavantapabbatapāde pattharitvā ṭhite aṅgaṇaṭṭhāneti attho. Jātā pokkharaṇī sivāti sītalā madhurodakā pokkharaṇī nibbattā, api ca pokkharasañchannā nadīpi pokkharaṇī yeva. Apāpāsīti apaiti upasaggo apāsīti attho. Jānaṃ sīhena rakkhitanti sā pokkharaṇī sīhaparibhogā sīhena rakkhitā. Sopi naṃ sigālo sīhena rakkhitā ayanti jānanto va apāsi, tvaṃ kiṃ maññasi, so sigālo sīhassa abhāyitvā piveyya evarūpaṃ pokkharaṇinti ayamettha adhippāyo. Bodhisatto addhā etassa antepure eko amacco paduṭṭho bhavissatīti ñatvā dutiyaṃ gāthamāha pivanti ce mahārāja sāpadāni mahānadiṃ, na tena anadī hoti, khamassu yadi te piyāti. Tattha sāpadānīti na kevalaṃ sigālo va, avasesāni sunakhasasabilāramigādīni sabbasāpadāni. Taṃ pokkharasañchannattā pokkharaṇīti laddhanāmaṃ nadiṃ pivanteva. Na tena anadī hotīti nadiyaṃ hi dvipadacatuppadāpi ahimacchāpi sabbe pipāsitā pānīyaṃ pivanti. Na sā tena kāraṇena anadī nāma hoti, nāpi ucchiṭṭhanadī. Kasmā.

--------------------------------------------------------------------------------------------- page168.

Sabbesaṃ sādhāraṇattā. Yathāpi nadī yena kena ci pītā na dussati evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ gatā neva anitthī hoti. Kasmā. Sabbesaṃ sādhāraṇabhāvena. Nāpi ucchiṭṭhitthī. Kasmā. Odakantikatāya suddhabhāvena. Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāve tiṭṭhāti. Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa ovāde ṭhatvā puna evarūpaṃ pāpakammaṃ mā karitthāti vatvā ubhinnampi khami. Tato paṭṭhāya tepi oramiṃsu. Rājāpi dānādīni puññāni katvā jīvitapariyosāne saggapūraṃ pūresi. Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā majjhatto ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti. Pabbatūpattharajātakaṃ pañcamaṃ. ---------------


             The Pali Atthakatha in Roman Book 37 page 166-168. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3286&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3286&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1438              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1422              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1422              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]