ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page169.

6 Valāhakassajātakaṃ ye na kāhanti ovādanti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti puṭṭho saccanti vatvā kiṃkāraṇāti vutte ekaṃ alaṅkatamātugāmaṃ disvā kilesavasenāti āha. Atha naṃ satthā itthiyo nāmetā bhikkhu attano rūpasaddagandharasaphoṭṭhabbehi ceva itthikūṭena ca purise upalobhetvā attano vase katvā vilāsehipi purise upalobhetvā vasaṃ upagatabhāvaṃ ñatvā sīlavināsañceva vattavināsañca pāpanaṭṭhena yakkhiniyoti vuccanti, pubbepi hi yakkhiniyo itthikūṭena ekaṃ purisasatthaṃ upasaṅkamitvā vāṇijake upalobhetvā attano vase katvā puna aññe purise disvā te sabbepi jīvitakkhayaṃ pāpetvā ubhohi hanukapassehi lohitena paggharantena murumurāpetvā khādiṃsūti vatvā atītaṃ āhari. Atīte tāmbapaṇṇidīpe sirisavatthuṃ nāma yakkhanagaraṃ ahosi. Tattha yakkhiniyo vasiṃsu. Tā bhinnanāvānaṃ vāṇijānaṃ āgatakāle alaṅkatapaṭiyattā khādanīyaṃ bhojanīyaṃ gāhāpetvā dāsigaṇaparivutā dārake aṅakenādāya vāṇije upasaṅkamitvā tesaṃ manussā vāsaṃ

--------------------------------------------------------------------------------------------- page170.

Āgatamhāti sañjānanatthaṃ tattha tattha kasigorakkhādīni karonte manusse gogaṇe sunakheti evamādīni dassenti, vāṇijānaṃ santikaṃ gantvā imaṃ yāguṃ pivatha, imaṃ bhattaṃ bhuñjatha, imaṃ khādanīyaṃ khādathāti vadanti. Vāṇijā ajānantā tāhi dinnaṃ dinnaṃ paribhuñjanti. Atha tesaṃ khāditvā bhuñjitvā pivitvā vissamitakāle paṭisanthāraṃ karonti tumhe kattha vāsikā, kuto āgatā, kahaṃ gacchissatha, kena kammena idhāgatatthāti pucchanti bhinnanāvā hutvā idhāgatamhāti vutte sādhu ayyā amhākampi sāmikānaṃ nāvaṃ abhirūhitvā gatānaṃ tīṇi saṅvaccharāni atikkantāni, te matā bhavissanti, tumhepi vāṇijā yeva, mayaṃ tumhākaṃ pādaparicārikā bhavissāmāti vatvā te vāṇije itthikūṭahāsavilāsehi palobhetvā yakkhanagaraṃ netvā sace paṭhamaṃ gahitā manussā atthi, te devasaṅkhalikāya bandhitvā kāraṇaghare pakkhipitvā pacchāgahite attano sāmike karonti, attano vasanaṭṭhāne bhinnanāve manusse alabhantiyo pana parato kalyāṇidīpaṃ orato nāgadīpanti evaṃ samuddatīraṃ anuvicaranti. Ayaṃ tāsaṃ dhammatā. Athekadivasaṃ pañcasatā bhinnanāvā vāṇijā tāsaṃ nagarasamīpe uttariṃsu. Tā tesaṃ santikaṃ gantvā palobhetvā yakkhanagaraṃ ānetvā paṭhamaṃ gahitamanusse devasaṅkhalikāhi bandhitvā kāraṇaghare pakkhipitvā jeṭṭhayakkhinī jeṭṭhavāṇijaṃ sesā seseti pañcasatā yakkhiniyo te pañcasate vāṇije attano sāmike akaṃsu. Atha sā jeṭṭhayakkhinī rattibhāge vāṇije niddaṃ upagate uṭṭhāya gantvā kāraṇaghare manusse māretvā

--------------------------------------------------------------------------------------------- page171.

Maṃsaṃ khāditvā āgacchati. Sesāpi tatheva karonti. Jeṭṭhayakkhiniyā manussamaṃsaṃ khāditvā āgatakāle sarīraṃ sītalaṃ hoti. Jeṭṭhavāṇijo pariggaṇhanto tassā yakkhinibhāvaṃ ñatvā imā pañcasatāpi yakkhiniyo bhavissanti, amhehi palāyituṃ vaṭṭatīti punadivase pāto va mukhadhovanatthāya gantvā sesavāṇijānaṃ ārocesi imā yakkhiniyo na manussitthiyo, aññesaṃ bhinnanāvānaṃ āgatakāle te sāmike katvā amhe khādissanti, etha, mayaṃ palāyāmāti. Tesu aḍḍhateyyasatā mayaṃ etā vijahituṃ na sakkhissāma, tumhe gacchatha, mayaṃ na palāyissāmāti āhaṃsu. Jeṭṭhavāṇijo attano vacanakare aḍḍhateyyasate gahetvā tāsaṃ bhīto palāyi. Tasmiṃ pana kāle bodhisatto valāhakaassayoniyaṃ nibbatti. Sabbaseto kākasīso muñjakeso iddhimā vehāsaṅgamo ahosi. So himavantato ākāse uppatitvā tāmbapaṇṇidīpaṃ gantvā tattha tāmbapaṇṇisare pallale sayaṃjātasāliṃ khāditvā gacchati. Evaṃ gacchanto ca janapadaṃ gantukāmo atthi, janapadaṃ gantukāmo atthi, janapadaṃ gantukāmo atthīti tikkhattuṃ karuṇāya paribhāvitaṃ mānusivācaṃ bhāsati. Te tassa vacanaṃ sutvā upasaṅkamitvā añjaliṃ paggayha sāmi mayaṃ janapadaṃ gamissāmāti āhaṃsu. Tena hi mayhaṃ piṭṭhiṃ abhiruyhathāti. Athekacce piṭṭhiṃ abhirūhiṃsu. Ekacce bāladhiṃ gaṇhiṃsu. Ekacce añjaliṃ paggahetvā aṭṭhaṃsu yeva. Bodhisatto antamasopi añjaliṃ paggahetvā ṭhite sabbepi aḍḍhateyyasate vāṇije attano ānubhāvena janapadaṃ netvā

--------------------------------------------------------------------------------------------- page172.

Sakasakaṭṭhānesu patiṭṭhāpetvā attano vasanaṭṭhānaṃ agamāsi. Tāpi kho yakkhiniyo aññesaṃ āgatakāle te tattha ohīnake aḍḍhateyyasate manusse vadhitvā khādiṃsu. Satthā bhikkhū āmnatetvā bhikkhave yathā te yakkhinīnaṃ vasaṃ gatā vāṇijā jīvitakkhayaṃ pattā, valāhakassarājassa vacanakarā sakasakaṭṭhānesu patiṭṭhitā, evameva buddhānaṃ ovādaṃ akarontā bhikkhūpi bhikkhuniyopi upāsakāpi upāsikāyopi catūsu apāyesu pañcavidhabandhanakammakaraṇaṭṭhānādīsu mahādukkhaṃ pāpuṇanti, ovādakarā pana tisso kulasampattiyo chakāmasagge vīsatibrahmaloketi imāni ceva ṭhānāni patvā amatamahānibbānaṃ sacchikatvā mahantaṃ sukhaṃ anubhavantīti vatvā abhisambuddho hutvā imā gāthā avoca ye na kāhanti ovādaṃ narā buddhena desitaṃ byasanaṃ te gamissanti rakkhasīhiva vāṇijā, ye ca kāhanti ovādaṃ narā buddhena desitaṃ sotthipāraṃ gamissanti valāheneva vāṇijāti. Tattha ye na kāhantīti ye na karissanti. Byasanaṃ te gamissantīti te mahāvināsaṃ pāpuṇissanti. Rakkhasīhiva vāṇijāti rakkhasīhi palobhitā vāṇijā viya. Sotthipāraṃ gamissantīti anantarāyena nibbānaṃ pāpuṇissanti. Valāheneva vāṇijāti valāheneva āgacchathāti vuttā tassa vacanakarā vāṇijā viya. Yathā hi te samuddapāraṃ gantvā sakasakaṭṭhānāni agamaṃsu, evaṃ buddhānaṃ ovādakarā saṃsārapāraṃ nibbānaṃ

--------------------------------------------------------------------------------------------- page173.

Gacchantīti amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Aññe bahū sotāpattiphalasakidāgāmiphalaanāgāmiphalaarahattaphalāni pāpuṇiṃsu. Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā vāṇijā buddhaparisā ahesuṃ, valāhakassarājā pana ahamevāti. Valāhakassarājajātakaṃ chaṭṭhaṃ. -------------------


             The Pali Atthakatha in Roman Book 37 page 169-173. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3342&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3342&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1429              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1429              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]