ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page189.

2 Keḷisīlajātakaṃ haṃsā koñcā mayurā cāti idaṃ satthā jetavane viharanto āyasmantaṃ lakuṇḍakabhaddiyaṃ 1- ārabbha kathesi. So kira āyasmā buddhasāsane pākaṭo ahosi paññāto madhurasaro madhuradhammakathiko paṭisambhidappatto mahākhīṇāsavo asītiyā mahātherānaṃ abbhantare pamāṇena pana omako lakuṇḍako 2- sāmaṇerabhaṇḍako 3- kīḷanatthāya kato viya. Tasmiṃ ekadivasaṃ tathāgataṃ vanditvā jetavane koṭṭhakaṃ gate jānapadā tiṃsamattā bhikkhū dasabalaṃ vandissāmāti jetavanaṃ pavisantā vihārakoṭṭhake theraṃ disvā sāmaṇero esoti saññāya theraṃ cīvarakaṇṇe gaṇhantā hatthe gaṇhantā sīse gaṇhantā nāsāya parāmasantā kaṇṇesu gahetvā cāletvā hatthakukkuccaṃ katvā pattacīvaraṃ paṭisāmetvā satthāraṃ upasaṅkamitvā vanditvā nisīditvā satthārā madhurapaṭisanthāre kate pucchiṃsu bhante lakuṇḍakabhaddiyatthero kira nāmeko tumhākaṃ sāvako madhuradhammakathiko atthi, kahaṃ so idānīti. Kiṃ pana bhikkhave daṭṭhukāmatthāti. Āma bhanteti. Yaṃ bhikkhave tumhe dvārakoṭṭhake disvā cīvarakaṇṇādīsu gaṇhantā hatthakukkuccaṃ katvā āgatā, esa esoti. Bhante evarūpo patthitapatthano abhinīhārasampanno sāvako kiṃkāraṇā @Footnote: 1 lakuṇṭakabhaddikantipi . 2 lakuṇṭakotipi . 3 sāmaṇero viyātipi.

--------------------------------------------------------------------------------------------- page190.

Appesakkho jātoti. Satthā attanā katapāpakammaṃ nissāyāta vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakko devarājā ahosi. Tadā brahmadattassa jiṇṇaṃ jarāppattaṃ hatthiṃ vā assaṃ vā goṇaṃ vā dassetuṃ na sakkā, keḷisīlo hutvā tathārūpaṃ disvā va manusse anubandhāpeti jarasakaṭampi disvā bhindāpeti jiṇṇamātugāme disvā pakkosāpetvā udare paharāpetvā pātāpetvā puna uṭṭhāpetvā gāyāpeti jiṇṇapurise disvā laṅghake viya bhūmiyaṃ samparivattakādikīḷaṃ kīḷāpeti apassanto asukaghare kira mahallako atthīti sutvāpi pakkosāpetvā kīḷāpeti. Manussā lajjantā attano mātāpitaro tiroraṭṭhāni pesenti. Mātupaṭṭhānadhammo pitupaṭṭhānadhammo pacchijji. Rājasevakā keḷisīlā ahesuṃ. Matamatā cattāro apāye pūrenti. Devaparisā parihāyati. Sakko abhinave devaputte apassanto kinnu kho kāraṇanti āvajjanto taṃ kāraṇaṃ ñatvā damessāmi nanti mahallakavaṇṇaṃ abhinimminitvā jiṇṇayānake dve takkacāṭiyo āropetvā dve jaragoṇe yojetvā ekasmiṃ chaṇadivase alaṅkatahatthiṃ abhirūhitvā brahmadatte alaṅkatanagaraṃ padakkhiṇaṃ karonte pilotikanivattho taṃ yānakaṃ pājento rañño abhimukho agamāsi. Rājā jiṇṇayānakaṃ disvā etaṃ yānakaṃ ānethāti āha. Manussā kahaṃ deva na passāmāti āhaṃsu. Sakko attano ānubhāvena rañño yeva dassesi. Atha naṃ

--------------------------------------------------------------------------------------------- page191.

Bahusampatte tasmiṃ tassa uparibhāgena pājento rañño matthake ekaṃ cāṭiṃ bhinditvā nivattāpento dutiyaṃ bhindi. Athassa sīsato paṭṭhāya ito cito ca takkaṃ paggharati. So tena aṭṭīyati harāyati jigucchati. Athassa taṃ upaddūtabhāvaṃ ñatvā sakko yānakaṃ antaradhāpetvā sakkattabhāvaṃ māpetvā vajirahattho ākāse ṭhatvā pāpa adhammikarāja kiṃ tvaṃ mahallako na bhavisassi, taveva sarīraṃ jarā na paharissati, keḷisīlo hutvā bahū vuḍḍhe viheṭhanakammaṃ karosi, taṃ ekakaṃ 1- nissāya etaṃ kammaṃ katvā matamatā apāye paripūrenti, manussā mātāpitaro paṭijaggituṃ na labhanti, sace imamhā kammā na viramissasi, vajirena te sīsaṃ padālessāmi, mā ito paṭṭhāya taṃ kammaṃ akāsīti santajjetvā mātāpitūnaṃ guṇaṃ kathetvā vuḍḍhāpacāyikakammassa ānisaṃsaṃ pakāsetvā ovaditvā sakaṭṭhānameva agamāsi. Rājā tato paṭṭhāya tathārūpaṃ kammaṃ kātuṃ cittampi na uppādesi. Satthā abhisambuddho hutvā imā gathā avoca haṃsā koñcā mayurā ca hatthiyo pasadā migā sabbe sīhassa bhāyanti, natthi kāyasmi tulyatā. Evameva manussesu daharo cepi paññavā so hi tattha mahā hoti neva bālo sarīravāti. Tattha pasadā migāti pasadasaṅkhātā migā, pasadā migā ca avasesamigā cātipi attho. Pasadamigātipi pāṭho. Pasadā migāti @Footnote: 1 ekantipi.

--------------------------------------------------------------------------------------------- page192.

Attho. Natthi kāyasmi tulyatāti sarīre pamāṇaṃ nāma natthi, yadi bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṃ māreyyuṃ, sīho haṃsamorādayo khuddakasarīre yeva māreyya. Yadi evaṃ khuddakā yeva sīhassa bhāyeyyuṃ na mahantā, yasmā panetaṃ natthi tasmā sabbepi te sīhassa bhāyanti. Sarīravāti bālo mahāsarīropi mahā nāma na hoti. Tasmā lakuṇḍakabhaddiyo sarīrena khuddakopi, mā taṃ ñāṇenāpi khuddakoti maññitthāti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne tesu bhikkhūsu keci sotāpannā keci sakidāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā rājā lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo jāto. Sakko pana ahamevāti. Keḷisīlajātakaṃ dutiyaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 189-192. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3729&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3729&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1505              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1487              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1487              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]