ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page201.

5 Gaṅgeyyajātakaṃ sobhanti macchā gaṅgeyyāti idaṃ satthā jetavane viharanto dve sahāyake bhikkhū ārabbha kathesi. Te kira dve sāvatthivāsino kulaputtā sāsane pabbajitvā asubhabhāvanaṃ anuyuñjitvā rūpapasaṃsakā hutvā rūpaṃ upalāpentā vicariṃsu. Te ekadivasaṃ tvaṃ sobhasi, ahaṃ sobhāmīti rūpaṃ nissāya uppannavivādā avidūre nisinnaṃ ekaṃ mahallakattheraṃ disvā eso amhākaṃ sobhaṇabhāvaṃ vā asobhaṇabhāvaṃ vā jānissatīti taṃ upasaṅakamitvā bhante ko amhesu sobhaṇoti pucchiṃsu. So tumhehi ahameva sobhaṇataroti āha. Daharā ayaṃ mahallako amhehi pucchitaṃ akathetvā apucchitaṃ kathesīti taṃ paribhāsitvā pakkamiṃsu. Sā tesaṃ kiriyā bhikkhusaṅghe pākaṭā jātā. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso mahallakatthero kira dve te rūpanissitake dahare lajjāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave ime dve daharā idāneva rūpapasaṃsakā, pubbepete rūpameva upalāpentā vicariṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gaṅgātīre rukkhadevatā ahosi. Tadā gaṅgāyamunānaṃ samāgamaṭṭhāne

--------------------------------------------------------------------------------------------- page202.

Gaṅgeyyo ca yamuneyyo ca dve macchā ahaṃ sobhāmi, tvaṃ na sobhasīti rūpaṃ nissāya vivadamānā avidūre gaṅgāya tato kacchapaṃ nisinnaṃ disvā eso amhākaṃ sobhaṇabhāvaṃ vā asobhaṇabhāvaṃ vā jānissatīti taṃ upasaṅkamitvā kinnu kho samma kacchapa gaṅgeyyo sobhati udāhu yamuneyyoti pucchiṃsu. Kacchapo gaṅgeyyopi sobhati yamuneyyopi, tumhehi pana dvīhipi ahameva atirekataraṃ sobhāmīti amamatthaṃ pakāsento paṭhamaṃ gāthamāha sobhanti macchā gaṅgeyyā, atho sobhanti yāmunā, catuppadāyaṃ puriso nigrodhaparimaṇḍalo īsakāyatagīvo 1- ca sabbe va atirocatīti. Tattha catuppadāyanti catuppado ayaṃ purisoti attānaṃ sandhāya vadati. Nigrodhaparimaṇḍaloti sujāto nigrodho viya parimaṇḍalo. Īsakāyatagīvoti rathīsā viya āyatagīvo. Sabbe va atirocatīti evaṃ saṇṭhānasampanno kacchapo sabbe va atirocati ahameva sabbe tumhe atikkamitvā sobhāmīti vadatīti attho. Macchā tassa kathaṃ sutvā ambho pāpakacchapa amhehi pucchitaṃ akathetvā aññameva kathesīti vatvā dutiyaṃ gāthamāha yaṃ pucchito na taṃ akkhā, aññaṃ akkhāti pucchito, attappasaṃsako poso nāyaṃ asmāka ruccatīti. Tattha attappasaṃsakoti attānaṃ pasaṃsanasīlo attukkaṃsako @Footnote: 1 byasamāyatagīvotipi.

--------------------------------------------------------------------------------------------- page203.

Poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na ruccati na khamatīti attho. Kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva agamaṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako, imassa pana kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā pana ahamevāti. Gaṅgeyyajātakaṃ pañcamaṃ. --------


             The Pali Atthakatha in Roman Book 37 page 201-203. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3965&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=3965&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=259              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1519              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]