ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Puṇṇanadījātakaṃ
     puṇṇaṃ nadinti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kakesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū tathāgatassa paññaṃ ārabbha
kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho mahāpañño puthupañño
hāsapañño javanapañño tikkhapañño nibbedhikapañño upāyapaññāya
samannāgatoti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva pubbepi tathāgato paññavā upāyakusalo yevāti
vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page231.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto purohitakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā pitu accayena purohitaṭṭhānaṃ labhitvā bārāṇasirañño atthadhammānusāsako ahosi. Aparabhāge rājā paribhedakānaṃ kathaṃ gahetvā kuddho mā mama santike vasīti bodhisattaṃ bārāṇasito pabbājesi. Bodhisatto puttadāraṃ gahetvā ekasmiṃ kāsikagāmake vāsaṃ kappesi. Aparabhāge rājā tassa guṇaṃ saritvā mayhaṃ kañci pesetvā ācariyaṃ pakkosituṃ na yuttaṃ, ekaṃ pana gāthaṃ bandhitvā paṇṇaṃ likhitvā kākamaṃsaṃ pacāpetvā paṇṇañca maṃsañca setavatthena paliveṭhetvā rājamuddakāya lañchetvā pesessāmi, so yadi paṇḍito bhavissati paṇṇaṃ vācetvā kākamaṃsabhāvaṃ ñatvā āgamissati, no ce nāgamissatīti. So puṇṇaṃ nadinti imaṃ gāthaṃ paṇṇe likhi puṇṇaṃ nadiṃ yena ca peyyamāhu jātaṃ yavaṃ yena ca guyhamāhu dūraṃ gataṃ yena ca avhayanti so tyābhato handa ca bhuñja brāhmaṇāti tattha puṇṇaṃ nadiṃ yena ca peyyamāhūti kākapeyyā nadīti vadantā yena puṇṇaṃ nadiṃ kākapeyyamāhu, na hi apuṇṇā nadī kākapeyyāti vuccati. Yadāpi nadītīre ṭhatvā gīvaṃ apasāretvā 1- kākena pātuṃ sakkā hoti tadā naṃ kākapeyyāti vadanti. Jātaṃ @Footnote: 1 pasāretvātipi.

--------------------------------------------------------------------------------------------- page232.

Yavaṃ yeva ca guyhamāhūti yavanti desanāmattaṃ, idha pana sabbampi jātaṃ uggataṃ sampannaṃ taruṇasassaṃ adhippetaṃ. Taṃ hi yadā antopaviṭṭhakākaṃ paṭicchādetuṃ sakkoti tadā guyhatīti guyhaṃ. Kiṃ guyhati. Kākaṃ. Iti kākassa guyhaṃ kākaguyhanti taṃ vadamānā kākena guyhavacanassa kāraṇabhūtena guyhanti vadanti. Tena vuttaṃ yena ca guyhamāhūti. Dūraṃ gataṃ yena ca avhayantīti dūraṃ gataṃ vippavutthaṃ piyapuggalaṃ yaṃ āgantvā nisinnaṃ disvā sace itthannāmo āgacchati vassa kākāti vā vassantaññeva vā sutvā yathā kāko vassati itthannāmo āgamissatīti evaṃ vadanti. Yena ca avhayanti kathenti mantenti udāharantīti attho. So tyābhatoti so te ānīto. Handa ca bhuñja brāhmaṇāti gaṇha brāhmaṇa bhuñjassu naṃ khāda imaṃ kākamaṃsanti attho. Iti rājā imaṃ gāthaṃ paṇṇe likhitvā bodhisattassa pesesi. So paṇṇaṃ vācetvā va rājā maṃ daṭṭhukāmoti ñatvā dutiyaṃ gāthamāha yato maṃ saratī rājā vāyasampi pahetave haṃsā koñcā mayurā ca asati yeva pāpiyāti. Tattha yato maṃ saratī rājā vāyasampi pahetaveti yadā rājā vāyasamaṃsaṃ labhitvā tampi pahetuṃ maṃ sarati. Haṃsā koñcā mayurā cāti yadā panassa ete haṃsādayo upanītā bhavissanti, etāni haṃsamaṃsādīni lacchati tadā maṃ kasmā na sarissatīti attho. Aṭṭhakathāyaṃ pana haṃsakoñacamayurānantipi pāṭho. So sundarataro. Imesaṃ

--------------------------------------------------------------------------------------------- page233.

Haṃsādīnaṃ maṃsāni labhitvā kasmā maṃ na sarissati yevāti attho. Asati yeva pāpiyāti yaṃ vā taṃ vā labhitvā saraṇaṃ nāma sundaraṃ, lokasmiṃ pana asati yeva pāpiyā, asatikāraṇaṃ 1- yeva hīnaṃ lāmakaṃ, tañca amhākaṃ rañño natthi, sarati maṃ rājā, āgamanaṃ me paccāsiṃsati, tasmā gamissāmīti. Yānaṃ yojāpetvā gantvā rājānaṃ passi. Rājā tussitvā purohitaṭṭhāne yeva patiṭṭhāpesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, purohito pana ahamevāti. Puṇṇanadījātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 230-233. http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4549&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4549&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1614              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1601              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1601              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]