ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page1.

Tikanipātajātakaṭṭhakathā saṅkappavaggavaṇṇanā ------- saṅkapparāgajātakaṃ saṅkapparāgadhotenāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Sāvatthīnagaravāsī kireko kulaputto satthu sāsane uraṃ datvā pabbajitvā ekadivasaṃ sāvatthiyaṃ piṇḍāya caranto ekaṃ alaṅkatapaṭiyattaṃ itathiṃ disvā uppannakāmarāgo anabhirato vicarati. Tamenaṃ ācariyupajjhāyādayo disvā anabhiratikāraṇaṃ pucchitvā vibbhamitukāma- bhāvamassa ñatvā āvuso satthā nāma rāgādikilese saṃhāretvā dametvā saccāni pakāsetvā sotāpattiphalādīni deti ehi taṃ satthu santikaṃ nessāmāti ādāya agamaṃsu satthārā ca kinnukho bhikkhave anicchamānakaññeva bhikkhuṃ gahetvā āgatatthāti vutte tamatthaṃ ārocesuṃ. Satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti pucchitvā saccanti vutte kiṃkāraṇāti pucchi. So tamatthaṃ ārocesi. Atha naṃ satthā itthiyo nāmetā bhikkhu pubbe jhānabalena vikkhambhitakilesānaṃ visuddhasattānampi saṅkilesaṃ uppādesuṃ tādisaṃ tucchapuggalaṃ kiṃkāraṇā na saṅkilissanti visuddhāpi sattā saṅkilissanti uttamayasasamaṅginopi āyasakyaṃ pāpuṇanti pageva

--------------------------------------------------------------------------------------------- page2.

Aparisuddhā sinerukampanakavāto purāṇapaṇṇakasaṭaṃ kiṃ na kampessati bodhirukkhamūle nisīditvā abhisambujjhanakasattaṃ ayaṃ kileso āḷuleti tādisaṃ kiṃ na āḷulissatīti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ paccāgantvā kataputtadāraparigtaho mātāpitūnaṃ accayena tesaṃ matakiccāni katvā raholokanakammaṃ karonto idaṃ dhanaṃ paññāyati yehi panetaṃ sambhūtaṃ te na paññāyantīti āvajjento saṃvegappatto ahosi. Sarīrā sedā muñciṃsu. So gharāvāse ciraṃ vasanto mahādānaṃ datvā kāme pahāya assumukhaṃ ñātisaṅghaṃ pariccajitvā himavantaṃ pavisitvā ramaṇīye padese paṇṇasālaṃ māpetvā uñchācariyāya vanamūlaphalādīhi yāpento nacirasseva abhiññā ca samāpattiyo ca uppādetvā jhānakīḷaṃ kīḷanto ciraṃ vasitvā cintesi manussapathaṃ gantvā loṇambilaṃ upasevissāmi evaṃ me sarīrañceva thiraṃ bhavissati jaṅghavihāro ca me kato bhavissati ye ca mādisassa sīlavantassa bhikkhaṃ vā dassanti abhivādanādīni vā karissanti te saggapuraṃ pūressantīti. So himavantā otaritvā anupubbena cārikañcaramāno bārāṇasiṃ patvā suriyatthaṅgamanavelāya vasanaṭṭhānaṃ olokento rājuyyānaṃ disvā idaṃ paṭisallānasārūpaṃ ettha

--------------------------------------------------------------------------------------------- page3.

Vasissāmīti uyyānaṃ pavisitvā aññatarasmiṃ rukkhamūle nisinno jhānasukhena rattiṃ khepetvā punadivase katasarīrapaṭijaggano pubbaṇhasamaye jaṭājinavakkalāni saṇṭhapetvā bhikkhābhājanaṃ ādāya santindriyo santamānaso iriyāpathasampanno yugamattadassano hutvā sabbākārasampannāya attano rūpasiriyā lokassa vilocanāni ākaḍḍhanto nagaraṃ pavisitvā bhikkhāya caranto rañño nivesanadvāraṃ sampāpuṇi. Rājā mahātale caṅkamanto vātapānantarena bodhisattaṃ disvā iriyāpathasmiṃyevassa pasīditvā sace santadhammo nāma atthi imassa abbhantare tena bhavitabbanti cintetvā gaccha tvaṃ ca tāpasaṃ ānehīti ekaṃ amaccaṃ āṇāpesi. So gantvā vanditvā bhikkhābhājanaṃ gahetvā rājā bhante taṃ pakkosatīti āha. Bodhisatto mahāpuñña amhe rājā na jānātīti āha. Tenahi bhante yāvāhaṃ āgacchāmi tāva idheva hothāti vatvā rañño ārocesi. Rājā añño amhākaṃ kulupakatāpaso natthi gaccha taṃ tāpasaṃ ānehīti vatvā sayampi vātapānena hatthaṃ pasāretvā vandanto ito etha bhanteti āha. Bodhisatto amaccassa hatthe bhikkhābhājanaṃ datvā mahātalaṃ abhirūhi. Atha naṃ rājā vanditvā rājapallaṅke nisīdāpetvā attano atthāya sampāditehi yāgukhajjakabhattehi parivisitvā katabhattakiccaṃ pañhaṃ pucchi pañhabyākaraṇena bhiyyoso mattāya pasīditvā vanditvā bhante tumhe kattha vāsikā kuto āgatāti pucchitvā himavantavāsikā mayaṃ mahārāja himavantato āgatāti

--------------------------------------------------------------------------------------------- page4.

Vutte puna kiṃkāraṇā āgatāti pucchitvā vassārattakāle mahārāja nibaddhavāso nāma laddhuṃ vaṭṭatīti vutte tenahi bhante rājuyyāne vasatha tumhe ca catūhi paccayehi na kilamissatha ahañca saggasaṃvattanikaṃ puññaṃ pāpuṇissāmīti paṭiññaṃ gahetvā bhuttapātarāso bodhisattena saddhiṃ uyyānaṃ gantvā paṇṇasālaṃ kāretvā caṅkamaṃ māpetvā senāsanāni rattiṭṭhānadivāṭṭhānādīni sampādetvā pabbajitaparikkhāre paṭiyādetvā sukhena vasatha bhanteti uyyānapālaṃ sampaṭicchāpesi. Bodhisatto tato paṭṭhāya dvādasa saṃvaccharāni tattheva vasi. Athekadivasaṃ rañño paccanto kuppito. So tassa vūpasamanatthāya gantukāmo deviṃ āmantetvā bhadde tayā tāva nagare ohiyituṃ vaṭṭatīti āha. Kiṃ nissāya kathetha devāti. Sīlavantaṃ tāpasaṃ bhaddeti. Deva nāhaṃ tasmiṃ pamajjissāmi amhākaṃ ayyassa paṭijagganaṃ mama bhāro tumhe nirāsaṅkā gacchathāti āha. Rājā nikkhamitvā gato. Devīpi kho bodhisattaṃ tatheva sakkaccaṃ upaṭṭhahi. Bodhisatto pana rañño gatakāle nibaddhavelāya agantavā attano rucitāya velāya rājanivesanaṃ gantvā bhattakiccaṃ karoti. Athekadivasaṃ bodhisatte aticirāyante devī sabbaṃ khādanīyabhojanīyaṃ paṭiyādetvā nhātvā alaṅkaritvā nīcamañcakaṃ paññāpetvā bodhisattassa āgamanaṃ olokayamānā maṭṭhasāṭakaṃ sithilaṃ katvā nivāsetvā nipajji. Bodhisattopi velaṃ sallakkhetvā bhikkhābhājanaṃ ādāya ākāsenāgantvā mahāvātapānadvāraṃ pāpuṇi.

--------------------------------------------------------------------------------------------- page5.

Tassa vakkalasaddaṃ sutvā sahasā uṭṭhahamānāya deviyā paridahita- maṭṭhasāṭako bhassittha. Bodhisatto visabhāgārammaṇaṃ disvā indriyāni bhinditvā subhavaseneva olokesi. Athassa jhānabalena sannisinnopi kileso karaṇḍake pakkhittāsīviso viya phaṇaṃ katvā uṭṭhahi khīrarukkhassa vāsiyā ākoṭitakālo viya ahosi. Kilesuppādanena saheva jhānaṅgāni parihāyiṃsu. Indriyāni aparipuṇṇāni ahesuṃ. Sayaṃ pakkhacchinnakāko viya ahosi. So pubbe viya nisīditvā bhattakiccampi kātuṃ nāsakkhi nisīdāti vuccamānopi na nisīdi. Athassa devī sabbaṃ khādanīyaṃ bhojanīyaṃ bhikkhābhājaneyeva pakkhipi. Yathā ca pubbe bhattakiccaṃ katvā sīhapañjarena nikkhamitvā ākāseneva gacchati evaṃ taṃdivasaṃ gantuṃ nāsakkhi bhattaṃ pana gahetvā mahānisseṇiyā otaritvā uyyānaṃ agamāsi. Devīpi tassa attani paṭibaddhacittattaṃ aññāsi. So uyyānaṃ gantvā bhattaṃ abhuñjitvāva heṭṭhāmañce pakkhipitvā deviyā evarūpā hatthā sobhā pādā sobhā evarūpaṃ kaṭipariyosānaṃ evarūpaṃ ūrulakkhaṇanti ādīni vilapanto sattāhaṃ nipajji. Bhattaṃ pūtikaṃ ahosi nīlamakkhikāhi parikiṇṇaṃ. Atha rājā paccantaṃ vūpasametvā paccāgato alaṅkatapaṭiyattaṃ nagaraṃ padakkhiṇaṃ katvā rājanivesanaṃ agantvā bodhisattaṃ passissāmīti uyyānaṃ gantvā uklāpaṃ assamapadaṃ disvā pakkanto bhavissatīti paṇṇasāladvāraṃ vivaritvā anto paviṭṭho taṃ nipannakaṃ disvā kenaci aphāsukena bhavitabbanti cintetvā pūtibhattaṃ

--------------------------------------------------------------------------------------------- page6.

Chaḍḍāpetvā paṇṇasālaṃ paṭijaggitvā bhante kiṃ te aphāsukanti pucchi. Viddhosmi mahārājāti. Rājā mama paccāmittehi mayi okāsaṃ alabhantehi piyaṭṭhānamassa dubbalaṃ karissāmāti āgantvā esa viddho bhavissati maññeti sarīraṃ parivattetvā viddhaṭṭhānaṃ olokento vedhaṃ adisvā kattha viddhosi bhanteti pucchi. Bodhisatto nāhaṃ mahārāja aññehi viddho ahaṃ pana attanāva attānaṃ hadaye vijjhāmīti vatvā uṭṭhāya nisīditvā imā gāthā avoca saṅkapparāgadhotena vitakkanisitena ca nevālaṅkatabhadrena nausukārakatena ca nakaṇṇāyatamuttena napi morupasevinā tenamhi hadaye viddho sabbaṅgapariḷāhinā āvedhañca na passāmi yato ruhiramassave yāva ayoniso cittaṃ sayaṃ me dukkhamābhatanti. Tattha saṅkapparāgadhotenāti kāmavitakkasampayuttarāgadhotena. Vitakkanisitena cāti teneva rāgodakena vitakkapāsāṇanisitena. Nevālaṅkatabhadrenāti anālaṅkatena vibhacchenāti attho. Na usukārakatena cāti usukārehipi akatena. Nakaṇṇāyatamuttenāti yāva dakkhiṇakaṇṇacūḷikaṃ ākaḍḍhitvā amuttakena. Na pi morupasevināti morapattagijjhapattādīhi akatupasevanena. Tenamhi hadaye viddhoti tena kilesakaṇḍena hadaye viddho. Sabbaṅgapariḷāhināti.

--------------------------------------------------------------------------------------------- page7.

Sabbāni aṅgāni paridahanasamatthena mahārāja tenamhi kilesakaṇḍena hadaye viddho viddhakālato paṭṭhāya mama aggipadittāniva sabbāni aṅgāni dayhantīti dasseti. Āvedhañca na passāmīti viddhaṭṭhānañca na passāmi. Yato ruhiramassaveti yato me āvedhā lohitaṃ pagghareyya taṃ na passāmīti attho. Yāva ayoniso cittanti ettha yāvāti daḷhaṭṭhe nipāto ativiya daḷhaṃ katvā ayoniso cittaṃ viddhanti attho. Sayaṃ me dukkhamābhatanti attanāva mayā attano dukkhaṃ ānītanti. Evaṃ bodhisatto imāhi tīhi gāthāhi rañño dhammaṃ desetvā rājānaṃ paṇṇasālāto bahi katvā kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ uppādetvā paṇṇasālāya nikkhamitvā ākāse nisinno rājānaṃ ovaditvā mahārāja ahaṃ himavantameva gamissāmīti vatvā na sakkā bhante gantunti vuccamānopi mahārāja mayā idha vasantena evarūpo vippakāro patto idāni na sakkā idheva vasitunti rañño yācantasseva ākāse uppatitvā himavantaṃ gantvā yāvatāyukaṃ ṭhatvā jīvitapariyosāne brahmalokupago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhāsi. Keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ tadā rājā ānando ahosi tāpaso pana ahamevāti. Saṅkapparāgajātakaṃ paṭhamaṃ


             The Pali Atthakatha in Roman Book 38 page 1-7. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1986              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1974              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1974              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]