ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kapotakajātakaṃ
     idāni khomhīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     Lolavatthu anekaso vitthāritameva. Taṃ pana satthā saccaṃ
kira tvaṃ bhikkhu loloti pucchitvā āma bhanteti vutte na
kho bhikkhu idāneva pubbepi tvaṃ lolosi lolyabhāvena pana
jīvitakkhayaṃ pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvatayoniyaṃ nibbattitvā bārāṇasīseṭṭhino mahānase nīḷapacchiyaṃ
vasati. Atheko kāko macchamaṃsaluddho tena saddhiṃ mettiṃ katvā
tattheva vasi. So ekadivasaṃ bahuṃ macchamaṃsaṃ disvā imaṃ khādissāmīti
nitthunāyanto 1- nīḷapacchiyaṃyeva nipajjitvā pārāvatena ehi
samma gocarāya gamissāmāti vuccamānopi ajīrakena nimmadomhi 2-
gaccha tvanti vatvā tasmiṃ gate gato me paccāmittakaṇṭako
idāni yathāruciṃ macchamaṃsaṃ khādissāmīti cintento paṭhamaṃ gāthamāha
               idāni khomhi sukhito arogo
               manakaṇṭako 3- nippatito kapoto
@Footnote: 1 tintiṇāyanto. 2 nipannomhi. 3 nikkaṇṭako. pana kaṇṭako.

--------------------------------------------------------------------------------------------- page514.

Kāhāmidāni hadayassa tuṭṭhiṃ tathāhi maṃ maṃsasākaṃ baletīti. Tattha nippatitoti niggato. Kapototi pārāvato. Kāhāmidānīti karissāmi dāni. Tathā hi maṃ maṃsasākaṃ baletīti tathā hi maṃ maṃsañca avasesasākañca mayhaṃ balaṃ karoti uṭṭhehi khādāti vadamānaṃ viya ussāhaṃ mama karotīti attho. So bhattakārake macchamaṃsaṃ pacitvā mahānasā nikkhamma sarīrato sedaṃ pavāhente pacchito nikkhamitvā rasakaroṭiyaṃ nilīyitvā kiri kirīti saddamakāsi 1-. Bhattakārako vegenāgantvā kākaṃ gahetvā sabbapattāni luñcitvā allasiṅgiverañca piṭṭhasiddhatthake ca piṃsitvā lasuṇaṃ pūtitakkena madditvā sakalasarīraṃ makkhetvā ekaṃ kaṭhalaṃ ghaṃsitvā vijjhitvā suttakena tassa gīvāyaṃ bandhitvā nīḷapacchiyaṃyeva naṃ pakkhipitvā agamāsi. Pārāvato āgantvā taṃ disvā kā esā balākā mama sahāyassa pacchiyaṃ nipannā caṇḍo hi so āgantvā ghāteyyāsi nanti parihāsaṃ karonto dutiyaṃ gāthamāha kāyaṃ balākā sikhiṇḍī 2- corī laṅghīpitāmahā oraṃ balāke āgaccha caṇḍo me vāyaso sakhāti. Sā heṭṭhā vuttatthāyeva. Taṃ sutvā kāko tatiyaṃ gāthamāha alamhi te jagghitāse mamaṃ disvāna edisaṃ @Footnote: 1 karoṭi kilīti saddaṃ akāsi. 2 sikhinī.

--------------------------------------------------------------------------------------------- page515.

Vilūnaṃ sūdaputtena piṭṭhamaṭṭhena 1- makkhitanti. Tattha alanti paṭisedhaṭṭhe nipāto. Jagghitāseti hāsitvā. Idaṃ vuttaṃ hoti idāni maṃ īdisaṃ evaṃ dukkhappattaṃ disvā tava alaṃ hasituṃ tvaṃ maṃ 2- īdise kāle parihāsakeḷiṃ karohīti. So parihāsakeḷiṃ karontova puna catutthaṃ gāthamāha sunhāto suvilittosi annapānena tappito kaṇṭhe ca te veḷuriyo agamāsi kajaṅgalanti. Tattha kaṇṭhe ca te veḷuriyoti ayaṃ te veḷuriyamaṇipi kaṇṭhe pilandho tvaṃ ettakaṃ kālaṃ amhākaṃ etaṃ na dassesīti (kapālaṃ) sandhāyevamāha. Kajaṅgalanti idha bārāṇasīyeva kajaṅgalāti adhippetā. Ito nikkhamitvā gacchasi 3- antonagaraṃ gatoti pucchati. Tato kāko pañcamaṃ gāthamāha mā te mitto vā amitto vā agamāsi kajaṅgalaṃ piñjāni tattha lāyitvā kaṇṭhe bandhanti vaṭṭananti. Tattha piñjānīti pucchāni 4-. Tattha lāyitvāti tasmiṃ bārāṇasīnagare luñcitvā. Vaṭṭananti kaṭhalikaṃ. Taṃ sutvā pārāvato osānagāthamāha punapāpajjasī samma sīlaṃ hi tava tādisaṃ na hi mānusakā bhogā subhuñjā honti pakkhinoti. @Footnote: 1. piṭṭhimaddena. 2. mā. 3. kacci. 4. piñjāni.

--------------------------------------------------------------------------------------------- page516.

Tattha punapāpajjasīti punapi evarūpaṃ āpajjissasi evarūpaṃ hi te sīlanti. Iti naṃ so ovaditvā tattha avasitvā pakkhe pasāretvā aññattha agamāsi. Kākopi tattheva jīvitakkhayaṃ pāpuṇi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi. Kapoto pana ahamevāti. Kapotakajātakaṃ niṭṭhitaṃ aḍḍhavaggo tatiyo pañcakanipātavaṇṇanā niṭṭhitā


             The Pali Atthakatha in Roman Book 38 page 513-516. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10653&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10653&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=825              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3749              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3749              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]