ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page110.

Lolajātakaṃ kāyaṃ balākā sikhinīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Taṃ hi dhammasabhāyaṃ ānītaṃ satthā na tvaṃ bhikkhu idāneva lolo pubbepi loloyeva lolabhāvena ca jīvitakkhayaṃ patto taṃ nissāya porāṇakapaṇḍitāpi attano vasanaṭṭhānā parihīnā ahesunti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasīseṭṭhino mahānase bhattakārako puññatthāya niṇḍapacchiṃ 1- ṭhapesi. Tadā bodhisatto pārāvatayoniyaṃ nibbattitvā tattha vāsaṃ kappesi. Atheko lolakāko mahānasamatthakena gacchanto nānappakāraṃ macchamaṃsavikatiṃ disvā pipāsābhibhūto kinnukho nissāya sakkā bhaveyya okāsaṃ laddhunti cintento bodhisattaṃ disvā imaṃ nissāya sakkā okāsaṃ laddhunti sanniṭṭhānaṃ katvā tassa gocarāya araññagamanakāle piṭṭhito piṭṭhito anubandhi. Atha naṃ bodhisatto mayaṃ kho kāka aññagocarā tvampi aññagocaro kinnukho maṃ anubandhasīti āha. Bhante tumhākaṃ kiriyā mayhaṃ ruccati ahampi tumhehi samānagocaro hutvā tumhe upaṭṭhātuṃ icchāmīti. Bodhisatto sampaṭicchi. So tena saddhiṃ gocarabhūmiyaṃ ekagocaraṃ caranto viya @Footnote: 1 nīḷapacchiṃ. nilīnipacchiṃ.

--------------------------------------------------------------------------------------------- page111.

Osakketvā gomayarāsiṃ viddhaṃsitvā pāṇake khāditvā kucchipūraṃ katvā bodhisattaṃ upasaṅkamitvā tumhe ettakaṃ kālaṃ caratha nanu bhojane pamāṇaṃ ñātuṃ vaṭṭati etha nātisāyameva gacchāmāti. Bodhisatto taṃ ādāya vasanaṭaṭhānaṃ agamāsi. Bhattakārako amhākaṃ pārāvato sahāyaṃ gahetvā āgatoti kākassāpi ekasmiṃ thusapacchiṃ ṭhapesi. Kākopi catupañcāhaṃ teneva nīhārena vasi. Athekadivasaṃ seṭṭhino bahū macchamaṃse āharayittha. Kāko taṃ disvā lobhābhibhūto paccūsakālato paṭṭhāya nitthunanto nipajji. Atha naṃ punadivase bodhisatto ehi samma gocarāya pakkamissāmāti āha. Tumhe gacchatha mayhaṃ ajīrako rogo atthīti. Samma kākānaṃ ajīrako nāma natthi dīpavaṭṭimattameva hi tumhākaṃ kucchiyaṃ thokaṃ tiṭṭhati sesaṃ ajjhohaṭamattameva jīrati mama vacanaṃ karohi mā etaṃ macchamaṃsaṃ disvā evamakāsīti. Sāmi kinnāmetaṃ kathetha ajiṇṇasaṅkāva mayhanti. Tenahi appamatto hohīti taṃ ovaditvā bodhisatto pakkāmi. Bhattakārakopi nānāmacchamaṃsavikatiyo sampādetvā sarīrato sedaṃ apanento mahānasadvāre aṭṭhāsi. Kāko ayandāni kālo maṃsaṃ khāditunti gantvā pakarotimatthake nisīdi. Bhattakārako kirīti saddaṃ sutvā nivattitvā olokento kākaṃ disvā pavisitvā taṃ gahetvā sakalasarīralomaṃ luñcitvā matthake cūḷaṃ ṭhapetvā siṅgiveramarīcādīni piṃsitvā takkena āloletvā tvaṃ amhākaṃ seṭṭhino macchamaṃsaṃ ucchiṭṭhaṃ karosīti sakalasarīramassa makkhetvā khipitvā

--------------------------------------------------------------------------------------------- page112.

Niṇḍapacchiyaṃ pātesi. Balavavedanā uppajji. Bodhisatto goracabhūmito āgantvā taṃ nitthunantaṃ disvā davaṃ karonto paṭhamaṃ gāthamāha kāyaṃ balākā sikhinī corī laṅghīpitāmahā oraṃ balāke āgaccha caṇḍo me vāyaso sakhāti. Tattha kāyaṃ balākā sikhinīti taṃ kākaṃ tassa bahalatakkena makkhitasarīrasetavaṇṇattā matthake ca sikhāya ṭhapitattā kā esā balākā sikhinīti pucchanto ālapati. Corīti kulassa ananuññāya kulagharaṃ kākassa vā aruciyā kākapacchiṃ paviṭṭhattā corīti vadati. Laṅghīpitāmahāti laṅghī vuccati ākāse laṅghanato megho balākā ca nāma meghasaddena gabbhaṃ gaṇhantīti meghasaddo balākānaṃ pitā megho pitāmaho hoti. Tenāha laṅghīpitāmahāti. Oraṃ balāke āgacchāti ambho balāke ito ehi. Caṇḍo me vāyaso sakhāti mayhaṃ sakhā pacchisāmiko vāyaso caṇḍo pharuso so āgato taṃ disvā kaṇayaggasadisena tuṇḍena koṭṭetvā jīvitakkhayaṃ pāpeyya tasmā yāva so nāgacchati tāva pacchito otaritvā ito ehi ito sīghaṃ palāyassūti vadati. Taṃ sutvā kāko dutiyaṃ gāthamāha nāhaṃ balākā sikhinī ahaṃ lolasmi vāyaso akatvā vacanaṃ tuyhaṃ passa lūnosmi āgatoti. Tattha āgatoti tvaṃ idāni gocarabhūmito āgato maṃ lūnaṃ passathāti attho.

--------------------------------------------------------------------------------------------- page113.

Taṃ sutvā bodhisatto tatiyaṃ gāthamāha punapāpajjasī samma sīlaṃ hi tava tādisaṃ na hi mānusikā bhogā subhuñjā honti pakkhināti. Tattha punapāpajjasī sammāti samma vāyasa punapi tvaṃ evarūpaṃ dukkhaṃ paṭilabhissaseva natthi ettakena mokkho kiṃkāraṇā sīlaṃ hi tava tādisaṃ pāpakaṃ yasmā tava ācārasīlaṃ tādisaṃ dukkhādhigamanasseva anurūpaṃ. Na hi mānusikāti manussā nāma mahāpuññā tiracchānagatānaṃ tathārūpaṃ puññaṃ natthi tasmā mānusikā bhogā tiracchānagatena pakkhinā na bhuñjitabbāti. Evañca pana vatvā bodhisatto ito paṭṭhāya mayā idha vasituṃ na sakkāti uppatitvā aññattha agamāsi. Kākopi nitthunanto tattheva kālamakāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu anāgāmiphale patiṭṭhahi. Tadā lolakāko lolabhikkhu ahosi. Pārāvato pana ahamevāti. Lolajātakaṃ catutthaṃ --------


             The Pali Atthakatha in Roman Book 38 page 110-113. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=2285&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2285&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=421              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2239              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]