ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page8.

Tilamuṭṭhijātakaṃ ajjāpi me taṃ manasīti idaṃ satthā jetavane viharanto aññataraṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Aññataro kira bhikkhu kodhano ahosi upāyāsabahulo appampi vutto samāno kuppi abhisajji kopañca dosañca apaccayañca pātvākāsi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu kodhano upāyāsabahulo uddhane pakkhittaloṇo viya kaṭakaṭāyanto vicarati evarūpe nikkodhane sāsane pabbajito samāno kodhanamattampi niggaṇhituṃ na sakkotīti. Satthā tesaṃ kathaṃ sutvā ekaṃ bhikkhuṃ pesetvā taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu kodhanoti pucchitvā saccaṃ bhanteti vutte na bhikkhave idāneva pubbepāyaṃ kodhano ahosīti vatvā tehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa putto brahmadattakumāro nāma ahosi. Porāṇakarājāno ca attano putte evameva te nīhaṭamānadappā sītuṇhakkhamā lokacārittañca jānissantīti attano nagare disāpāmokkhe ācariye vijjamānepi sippuggahaṇatthāya dūre tiroraṭṭhaṃ pesenti. Tasmā sopi rājā soḷasavassuddesikaṃ puttaṃ pakkosāpetvā ekatalikaupāhanā ca paṇṇacchattañca kahāpaṇasahassañca datvā tāta takkasilaṃ gantvā sippaṃ uggaṇhāhīti pesesi. So sādhūti sampaṭicchitvā

--------------------------------------------------------------------------------------------- page9.

Mātāpitaro vanditvā nikkhamitvā anupubbena takkasilaṃ patvā ācariyassa gehaṃ pucchitvā agamāsi. Ācariyo ca tasmiṃ kāle māṇavakānaṃ sippaṃ vācetvā uṭṭhāya gharadvāre ekamante nisīdi. So tattha gantvā tasmiṃ ṭhāne ṭhitaṃ ācariyaṃ addasa disvāna tattheva upāhanā omuñcitvā chattaṃ apanetvā ācariyaṃ vanditvā aṭṭhāsi. So tassa kilantabhāvaṃ ñatvā āgantukasaṅgahaṃ kāresi. Kumāro bhuttabhojano thokaṃ vissamitvā ācariyaṃ upasaṅkamitvā vanditvā aṭṭhāsi kuto āgatosi tātāti vutte bārāṇasitoti āha. Kassa puttosīti. Bārāṇasīraññoti. Kenatthenāgatosīti. Sippuggahaṇatthāya āgatācariyāti. Kinte ācariyabhāgo ābhato udāhu dhammantevāsiko hotukāmosīti. So ācariyabhāgo me ābhatoti vatvā ācariyassa pādamūle sahassatthavikaṃ ṭhapetvā vandi. Dhammantevāsikā hi divā ācariyassa kammaṃ katvā rattiṃ uggaṇhanti. Ācariyabhāgadāyakā gehe jeṭṭhaputtā viya hutvā sippameva uggaṇhanti. Tasmā sopi ācariyo sallahukena subhanakkhattena kumārassa sippaṃ vitthārena paṭṭhapesi. Kumāropi sippaṃ uggaṇhanto ekadivasaṃ ācariyena saddhiṃ nhāyituṃ agamāsi. Athekā mahallikā itthī tile nitthuse katvā pattharitvā rakkhamānā nisīdi. Kumāro seditatile disvā khāditukāmo hutvā ekaṃ tilamuṭṭhiṃ gahetvā khādi. Mahallikā taṇhāluko esoti kiñci avatvā tuṇhī ahosi. So punadivasepi tāya velāya tatheva

--------------------------------------------------------------------------------------------- page10.

Akāsi. Sāpi naṃ na kiñci āha. Itaro tatiyadivasepi tatheva akāsi. Tadā mahallikā disvā disāpāmokkho ācariyo attano antevāsikehi maṃ vilumpāpetīti bāhā paggayha kandantī vilapati. Ācariyo nivattitvā kiṃ etaṃ ammāti pucchi. Sāmi antevāsiko te mayā katānaṃ seditatilānaṃ ajjekaṃ muṭṭhiṃ khādi hiyyo ekaṃ pare ekaṃ nanu evaṃ khādanto mama santakaṃ sabbaṃ nāsessatīti. Amma mā rodi mūlante dāpessāmīti. Na me sāmi mūlena attho yathā punesa kumāro evaṃ na karoti tathā taṃ sikkhāpehīti. Ācariyo tenahi passa ammāti dvīhi māṇavehi taṃ kumāraṃ dvīsu hatthesu gāhāpetvā veḷupesikaṃ gahetvā puna evaṃ mā akāsīti tikkhattuṃ piṭṭhiyaṃ pahari. Kumāro ācariyassa kujjhitvā rattāni akkhīni katvā pādapiṭṭhito yāva kesamatthakā olokesi. Sopissa kujjhitvā olokitabhāvaṃ aññāsi. Kumāro sippaṃ niṭṭhāpetvā anuyogaṃ datvā mārāpetabbo esa mayāti tena katadosaṃ hadayeva ṭhapetvā gamanakāle ācariyaṃ vanditvā yadā ahaṃ ācariya bārāṇasiyaṃ rajjaṃ patvā tumhākaṃ santike pesissāmi tadā tumhe āgaccheyyāthāti susineho viya paṭiññaṃ gahetvā pakkāmi. So bārāṇasiṃ gantvā mātāpitaro vanditvā sippaṃ dassesi. Rājā jīvamānena me putto diṭṭho jīvamānovassa rajjasiriṃ passissāmīti puttaṃ rajje patiṭṭhapesi. So rajjasiriṃ anubhavamāno ācariyena katadosaṃ saritvā uppannakodho

--------------------------------------------------------------------------------------------- page11.

Mārāpessāmi nanti pakkosanatthāya ācariyassa dūtaṃ pāhesi. Ācariyo taruṇakāle naṃ saññāpetuṃ na sakkhissāmīti agantvā tassa rañño majjhimavayakāle idāni naṃ saññāpetuṃ sakkhissāmīti gantvā rājadvāre ṭhatvā takkasilaācariyo āgatoti ārocāpesi. Rājā tuṭṭhahaṭṭho brāhmaṇaṃ pakkosāpetvā taṃ attano santikaṃ āgataṃ disvāva kodhaṃ uppādetvā rattāni akkhīni katvā amacce āmantetvā bho ajjāpi me ācariyena pahaṭaṭṭhānaṃ rujjati ācariyo nalāṭena maccuṃ ādāya marissāmīti āgato ajjassa jīvitaṃ natthīti vatvā purimā dve gāthā avoca ajjāpi me taṃ manasi yaṃ maṃ tvaṃ tilamuṭṭhiyā bāhāyaṃ maṃ gahetvāna laṭṭhiyā anutālayi nanu jīvite na ramasi yenāsi brāhmaṇāgato yaṃ maṃ bāhā gahetvāna tikkhattuṃ anutālayīti tattha yaṃ maṃ bāhāyaṃ manti dvīsu padesu upayogavacanaṃ anutālanaggahaṇāpekkhaṃ yaṃ maṃ tvaṃ tilamuṭṭhiyā kāraṇā anutālayi anutālento ca bāhāyaṃ maṃ gahetvā anutālayi taṃ anutālanaṃ ajjāpi mama manasīti ayamettha attho. Nanu jīvite na ramasīti maññe tvaṃ attano jīvitamhi nābhiramasi. Yenāsi brāhmaṇāgatoti yasmā brāhmaṇa idha mama santikaṃ āgatosi. Yaṃ maṃ bāhā gahetvānāti yaṃ mama bāhuṃ gahetvāna bāhāyaṃ gahetvātipi attho. Tikkhattuṃ anutālayīti tayo vāre veḷulaṭṭhiyā

--------------------------------------------------------------------------------------------- page12.

Tālesi. Ajjadāni tassa phalaṃ vindāhīti ācariyaṃ maraṇena tajjento evamāha. Taṃ sutvā ācariyo tatiyaṃ gāthamāha ariyo anariyaṃ kubbaṃ yo daṇḍena nisedhati sāsanaṃ taṃ na taṃ veraṃ iti naṃ paṇḍitā vidūti. Tattha ariyoti satthādhivacanametaṃ. So panesa ariyo catubbidho hoti ācāraariyo dassanaariyo liṅgaariyo paṭivedhaariyoti. Tattha manusso vā hotu tiracchāno vā ariyācāre ṭhito ācāraariyo nāma. Vuttampi cetaṃ ariyaṃ vattasī vaṅkaṃ yo piṇḍamapacāyati cajāmi te taṃ bhattāraṃ gacchathubho yathāsukhanti. Rūpena pana iriyāpathena ca pāsādikena dassanīyena samannāgato dassanaariyo nāma. Vuttampi cetaṃ ariyāvakāsosi pasannanetto katamaṃ bhavaṃ pabbajito kulamhā kathannu cittāni pahāya bhoge pabbaji nikkhamma gharā sapaññoti. Nivāsanapārupanaliṅgaggahaṇena ca samaṇasadiso hutvā vicaranto dussīlopi liṅgaariyo nāma yaṃ sandhāya vuttaṃ chadanaṃ katvāna subbatānaṃ pakkhandī kuladūsako pagabbho

--------------------------------------------------------------------------------------------- page13.

Māyāvī asaññato palāpo paṭirūpena caraṃ sa maggadūsīti 1-. Buddhādayo pana paṭivedhaariyo nāma. Tena vuttaṃ ariyā vuccanti buddhā ca paccekabuddhā ca buddhasāvakā cāti. Tesu idha ācāraariyo adhippeto. Anariyanti dussīlaṃ pāpadhammaṃ. Kubbanti pāṇātipātādikaṃ pañcavidhadussīlakammaṃ karontaṃ ekameva vā etaṃ atthapadaṃ anariyaṃ hīnaṃ lāmakaṃ pañcaverabhayakammaṃ karontaṃ puggalaṃ. Yoti so ca khattiyādīsu yokoci. Daṇḍenāti yena kenaci paharaṇakena. Nisedhatīti mā puna evarūpaṃ karīti paharanto vāreti. Sāsanaṃ taṃ na taṃ veranti mahārāja akattabbaṃ karonte puttadhītaro vā antevāsike vā evaṃ paharitvā nisedhanannāma imasmiṃ loke sāsanaṃ anusiṭṭhi ovādo (so) na veraṃ. Iti naṃ paṇḍitā vidūti evameva taṃ paṇḍitā jānanti. Tasmā mahārāja tvampi evaṃ jānāhi evarūpe ṭhāne veraṃ kātuṃ nārahasi sacepi tvaṃ mahārāja mayā evaṃ sikkhāpito na bhavissa gacchante kāle pūvasakkhalikādīni ceva phalādīni ca haranto corakammesu paluddho anupubbena sandhicchedapanthaghāṭagāma- ghāṭakādīni katvā rājāparādhiko coroti sahoḍhaṃ gahetvā rañño dassito gacchathassa dosānurūpaṃ daṇḍaṃ karothāti daṇḍabhayaṃ apāpuṇissa kuto te evarūpā sampatti abhavissa nanu mampi nissāya imaṃ issariyaṃ tayā suladdhanti evaṃ ācariyo rājānaṃ saññāpesi. @Footnote: 1 khu. su. 280.

--------------------------------------------------------------------------------------------- page14.

Parivāretvā ṭhitā amaccāpi tassa kathaṃ sutvā saccaṃ deva idaṃ issariyaṃ tumhākaṃ ācariyassa santakanti āhaṃsu. Tasmiṃ khaṇe rājā ācariyassa guṇaṃ sallakkhetvā sabbaṃ issariyaṃ te ācariya dammi rajjaṃ sampaṭicchāti āha. Ācariyo na me mahārāja rajjenatthoti paṭikkhipi. Rājā takkasilaṃ pesetvā ācariyassa puttadāraṃ ānāpetvā mahantaṃ issariyaṃ datvā tameva purohitaṃ katvā pituṭṭhāne ṭhapetvā tassa ovāde ṭhito dānādīni puññāni katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kodhano bhikkhu anāgāmiphale patiṭṭhahi. Aññe sotāpannā sakadāgāmino ca ahesuṃ. Tadā rājā kodhano bhikkhu ahosi. Ācariyo pana ahameva sammāsambuddhoti. Tilamuṭṭhijātakaṃ dutiyaṃ -------


             The Pali Atthakatha in Roman Book 38 page 8-14. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=147&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=147&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1985              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]