ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       udumbarajātakaṃ
     udumbarā nice pakkāti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     So kira aññatarasmiṃ paccantagāmake vihāraṃ kāretvā vasati.
Ramaṇīyo vihāro piṭṭhipāsāṇe niviṭṭho. Maṇḍapasammajjanaṭṭhānaṃ
udakaphāsukaṃ. Gocaragāmo na 1- dūro. Sampiyāyamānā manussā
bhikkhaṃ denti. Atheko bhikkhu cārikaṃ caramāno taṃ vihāraṃ pāpuṇi.
Nevāsikatthero tassa āgantukavattaṃ katvā punadivase taṃ ādāya
gāmaṃ piṇḍāya pāvisi. Manussā tassa paṇītaṃ bhikkhaṃ datvā
svātanāya nimantayiṃsu. Āgantuko katipāhaṃ bhuñjitvā cintesi
ekenupāyena taṃ bhikkhuṃ vañcetvā nikkaḍḍhitvā imaṃ vihāraṃ
@Footnote: 1 nātidūro. na dūre.
Gaṇhissāmīti. Atha naṃ therupaṭṭhānaṃ āgataṃ pucchi kiṃ āvuso
buddhupaṭṭhānaṃ na 1- akāsīti. Bhante imaṃ vihāraṃ paṭijagganto nāma natthi
tenamhi na gatapubboti. Yāva tvaṃ buddhupaṭṭhānaṃ gantvā āgacchasi
tāvāhaṃ paṭijaggissāmīti. Sādhu bhanteti nevāsiko yāva mamāgamanā
there mā pamajjitthāti manussānaṃ vatvā pakkāmi. Tato
paṭṭhāya āgantuko tassa nevāsikassa ayañca doso ayañca
dosoti vatvā te manusse paribhindi. Itaropi satthāraṃ vanditvā
puna āgato. Athassa so pavesanaṃ 2- na adāsi. So ekasmiṃ
ṭhāne vasitvā punadivase gāmaṃ piṇḍāya pāvisi. Manussāpi
sāmīcimattampi na kariṃsu. So vippaṭisārī hutvā puna jetavanaṃ gantvā
taṃ kāraṇaṃ bhikkhūnaṃ ārocesi. Te dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso asuko kira bhikkhu asukaṃ bhikkhuṃ vihārā nikkaḍḍhitvā sayaṃ
tattha vasatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva pubbepi so imaṃ vasanaṭṭhānā nikkaḍḍhiyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññe rukkhadevatā hutvā nibbatti. Tattha vassāne sattasattāhaṃ
devo vassi. Atheko rattamukhakhuddakamakkaṭo ekissāva anovassikāya
pāsāṇadariyā vasamāno ekadivasaṃ darīdvāre atemanaṭṭhāne
@Footnote: 1 katthaci natthi .  2 senāsanaṃ.
Sukhena nisīdi. Tattheko kāḷamukhamahāmakkaṭo tinto sītena
pīḷiyamāno vicaranto taṃ tathā nisinnaṃ disvā upāyena taṃ nīharitvā
ettha vasissāmīti cintetvā kucchiṃ olambitvā suhitākāraṃ dassento
tassa purato ṭhatvā paṭhamaṃ gāthamāha
       udumbarā nice 1- pakkā    nigrodhā ca kapitthanā
       ehi nikkhamma bhuñjassu       kiṃ jighacchāya miyyasīti.
     Tattha kapitthanāti pilakkhū. Ehi nikkhammāti ete
udumbarādayo phalabhārena cittā ahampi khāditvā suhito āgato
tvampi gaccha bhuñjassūti.
     Sopi tassa vacanaṃ sutvā saddahitvā phalāphalāni khāditukāmo
hutvā nikkhamitvā tattha tattha vicaritvā kiñci alabhanto puna
āgantvā taṃ attano dariyaṃ pavisitvā nisinnaṃ disvā vañcissāmi
nanti tassa purato ṭhatvā dutiyaṃ gāthamāha
       evaṃ so suhito hoti       yo vuḍḍhamapacāyati
       yathāhamajja suhito          dumapakkāni māsitoti.
     Tattha dumapakkāni māsitoti udumbarādīni rukkhaphalāni khāditvā
āsito 2- suhito jāto.
     Taṃ sutvā mahāmakkaṭo tatiyaṃ gāthamāha
       yaṃ vanejo vanejassa        vañceyya kapino kapi
       daharopi na saddheyya        na hi khiṇṇo jarākapīti.
@Footnote: 1 nīce. cime .  2 asito.
     Tassattho yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ
kareyya taṃ tayā sadiso daharopi vānaro na saddaheyya mādisopi
jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya sattakkhattumpi
bhaṇantassa tumhādisassa na saddahi himavantappadese sabbaphalāphalaṃ
vassena kilinnaṃ patitaṃ puna tava idaṃ ṭhānaṃ natthi gacchāti.
     So tatova pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
khuddakamakkaṭo nevāsiko ahosi kāḷamahāmakkaṭo āgantukabhikkhu
rukkhadevatā pana ahamevāti.
                    Udumbarajātakaṃ aṭṭhamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 215-218. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2561              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2516              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]